Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: मन्त्रेष्वाङ्यादेरात्मनः mantreṣvāṅyāderātmanaḥ
Individual Word Components: mantreṣu āṅi ādeḥ ātmanaḥ
Sūtra with anuvṛtti words: mantreṣu āṅi ādeḥ ātmanaḥ aṅgasya (6.4.1), asiddhavat (6.4.22), bhasya (6.4.129), allopaḥ (6.4.134)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

In the Mantras, the beginning of ((ātman)) is elided, when the affix of the Instrumental Singular follows. Source: Aṣṭādhyāyī 2.0

In the Mántra section of the Veda [lópa (0̸) 135 replaces] the initial (ādé-ḥ) phoneme [of the nominal stem 4.1.1] ātmán- `self' [before 1.1.66 the sUP triplet] āṄ (instrumental singular = Ṭā). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.129, 6.4.134

Mahābhāṣya: With kind permission: Dr. George Cardona

1/16:mantreṣu ātmanaḥ pratyayamātraprasaṅgaḥ |*
2/16:mantreṣu ātmanaḥ pratyayamātre lopaḥ prasaṅktavyaḥ |
3/16:iha api yathā syāt : tmanyā samañjan |
4/16:tmanoḥ antaḥ asthaḥ iti |
5/16:yadi pratyayamātre lopaḥ ucyate katham ātmanaḥ eva nirmimīṣva iti |
See More


Kielhorn/Abhyankar (III,224.23-225.5) Rohatak (IV,782)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: mantreṣu āgi parataḥ ātmanaḥ āderlopo bhavati. tmanā devebhyaḥ. tmanā someṣu. ma   See More

Kāśikāvṛttī2: mantreṣvāṅyāderātmanaḥ 6.4.141 mantreṣu āgi parataḥ ātmanaḥ āderlopo bhavati. t   See More

Nyāsa2: mantreṣvāṅyāderātmanaḥ. , 6.4.141 "āṅa" iti tṛtīyaikavacanasyaiṣā saṃj   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions