Grammatical Sūtra: मन्त्रेष्वाङ्यादेरात्मनः mantreṣvāṅyāderātmanaḥ
Individual Word Components: mantreṣu āṅi ādeḥ ātmanaḥ
Sūtra with anuvṛtti words: mantreṣu āṅi ādeḥ ātmanaḥ aṅgasya (6.4.1), asiddhavat (6.4.22), bhasya (6.4.129), allopaḥ (6.4.134)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)
Description:
In the Mantras, the beginning of ((ātman)) is elided, when the affix of the Instrumental Singular follows. Source: Aṣṭādhyāyī 2.0
In the Mántra section of the Veda [lópa (0̸) 135 replaces] the initial (ādé-ḥ) phoneme [of the nominal stem 4.1.1] ātmán- `self' [before 1.1.66 the sUP triplet] āṄ (instrumental singular = Ṭā). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Mahābhāṣya: With kind permission: Dr. George Cardona
1/16:mantreṣu ātmanaḥ pratyayamātraprasaṅgaḥ |*
2/16:mantreṣu ātmanaḥ pratyayamātre lopaḥ prasaṅktavyaḥ |
3/16:iha api yathā syāt : tmanyā samañjan |
4/16:tmanoḥ antaḥ asthaḥ iti |
5/16:yadi pratyayamātre lopaḥ ucyate katham ātmanaḥ eva nirmimīṣva iti |
See More
1/16:mantreṣu ātmanaḥ pratyayamātraprasaṅgaḥ |*
2/16:mantreṣu ātmanaḥ pratyayamātre lopaḥ prasaṅktavyaḥ |
3/16:iha api yathā syāt : tmanyā samañjan |
4/16:tmanoḥ antaḥ asthaḥ iti |
5/16:yadi pratyayamātre lopaḥ ucyate katham ātmanaḥ eva nirmimīṣva iti |
6/16:tasmāt na arthaḥ pratyayamātre lopena |
7/16:katham tmanyā samañjan |
8/16:tmanoḥ antaḥ asthaḥ iti |
9/16:chāndasatvāt siddham |
10/16:chāndasam etat |
11/16:dṛṣṭānuvidhiḥ chandasi bhavati |
12/16:ādigrahaṇānarthakyam ca ākāraprakaraṇāt |*
13/16:ādigrahaṇam ca anarthakam |
14/16:kim kāraṇam |
15/16:ākāraprakaraṇāt |
16/16:ātaḥ iti vartate |
Kielhorn/Abhyankar (III,224.23-225.5) Rohatak (IV,782)*Kātyāyana's Vārttikas