Kāśikāvṛttī1: udaḥ uttarasya acaḥ īkārādeśo bhavati. udīcaḥ. udīcā. udīce.
Kāśikāvṛttī2: uda īt 6.4.139 udaḥ uttarasya acaḥ īkārādeśo bhavati. udīcaḥ. udīcā. udīce.
Nyāsa2: uda īt?. , 6.4.139
Laghusiddhāntakaumudī1: ucchabdātparasya luptanakārasyāñcaterbhasyākārasya īt. udīcaḥ. udīcā.
udagbhyām Sū #339
Laghusiddhāntakaumudī2: uda īt 339, 6.4.139 ucchabdātparasya luptanakārasyāñcaterbhasyākārasya īt. udīca See More
uda īt 339, 6.4.139 ucchabdātparasya luptanakārasyāñcaterbhasyākārasya īt. udīcaḥ. udīcā. udagbhyām. ,
Bālamanoramā1: śasādau `acaḥ' iti lope prāpte–uda īt. `acaḥ' iti sūtramanuvartate, `a See More
śasādau `acaḥ' iti lope prāpte–uda īt. `acaḥ' iti sūtramanuvartate, `allopa'
ityataḥ `at' iti ca. `bhasye'tyadhikṛtaṃ, tadāha–ucchabdādityādinā. sam añcatīti
vigrahe kvinnādi.
Bālamanoramā2: uda īt , 6.4.139 śasādau "acaḥ" iti lope prāpte--uda īt. "acaḥ&qu See More
uda īt , 6.4.139 śasādau "acaḥ" iti lope prāpte--uda īt. "acaḥ" iti sūtramanuvartate, "allopa" ityataḥ "at" iti ca. "bhasye"tyadhikṛtaṃ, tadāha--ucchabdādityādinā. sam añcatīti vigrahe kvinnādi.
Tattvabodhinī1: uda īt. `acaḥ'ityasyāpavādaḥ. iha `aca'ityanuvartate, `bhasye039;ti Sū #372 See More
uda īt. `acaḥ'ityasyāpavādaḥ. iha `aca'ityanuvartate, `bhasye'ti ca. tadāha–
ucchabdātparasya luptanakārasyetyādi. bhasyeti kim?. udañcau. udañcaḥ. udagbhyām.
luptamakārasyeti kim?, pūjāyām–`udañcaḥ'`udañce'ti yathā syāditi.
Tattvabodhinī2: uda īt 372, 6.4.139 uda īt. "acaḥ"ityasyāpavādaḥ. iha "aca"i See More
uda īt 372, 6.4.139 uda īt. "acaḥ"ityasyāpavādaḥ. iha "aca"ityanuvartate, "bhasye"ti ca. tadāha--ucchabdātparasya luptanakārasyetyādi. bhasyeti kim(). udañcau. udañcaḥ. udagbhyām. luptamakārasyeti kim(), pūjāyām--"udañcaḥ""udañce"ti yathā syāditi.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents