Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: उद ईत्‌ uda īt‌
Individual Word Components: udaḥ īt
Sūtra with anuvṛtti words: udaḥ īt aṅgasya (6.4.1), asiddhavat (6.4.22), bhasya (6.4.129), allopaḥ (6.4.134), acaḥ (6.4.138)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

Long ((ī)) is substituted for the ((a)) of ((ac)) (((añca))), after the word ((ut)) when the stem is Bha. Source: Aṣṭādhyāyī 2.0

The substitute long vowel ī(T) replaces [the short vowel a(T) 135 of áṅga 1 final 1.1.52 °-ac- of a BHA stem 129 after 1.1.67 the preverb particle] úd-° [before 1.1.66 affixes beginning with a vowel or the semivowel y-° 1.4.18]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.129, 6.4.134, 6.4.138


Commentaries:

Kāśikāvṛttī1: udaḥ uttarasya acaḥ īkārādeśo bhavati. udīcaḥ. udīcā. udīce.

Kāśikāvṛttī2: uda īt 6.4.139 udaḥ uttarasya acaḥ īkārādeśo bhavati. udīcaḥ. udīcā. udīce.

Nyāsa2: uda īt?. , 6.4.139

Laghusiddhāntakaumudī1: ucchabdātparasya luptanakārasyāñcaterbhasyākārasya īt. udīcaḥ. udīcā. udagbhyām Sū #339

Laghusiddhāntakaumudī2: uda īt 339, 6.4.139 ucchabdātparasya luptanakārasyāñcaterbhasyākārasya īt. uca   See More

Bālamanoramā1: śasādau `acaḥ' iti lope prāpte–uda īt. `acaḥ' iti sūtramanuvartate, `a   See More

Bālamanoramā2: uda īt , 6.4.139 śasādau "acaḥ" iti lope prāpte--uda īt. "acaḥ&qu   See More

Tattvabodhinī1: uda īt. `acaḥ'ityasyāpavādaḥ. iha `aca'ityanuvartate, `bhasye'ti Sū #372   See More

Tattvabodhinī2: uda īt 372, 6.4.139 uda īt. "acaḥ"ityasyāpavādaḥ. iha "aca"i   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions