Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अचः acaḥ
Individual Word Components: acaḥ
Sūtra with anuvṛtti words: acaḥ aṅgasya (6.4.1), asiddhavat (6.4.22), bhasya (6.4.129), allopaḥ (6.4.134)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The ((a)) of ((ac)) (((añc))) is elided at the end of a Bha stem. Source: Aṣṭādhyāyī 2.0

[Lópa (0̸) replaces the short vowel a(T) 135 of the áṅga 1 final 1.1.52] °ac [of a BHA stem 129 before affixes beginning with a vowel or the semivowel y-° 1.4.18]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.129, 6.4.134


Commentaries:

Kāśikāvṛttī1: acaḥ ityayam añcatirluptanakāro gṛhyate. tadantasya bhasya akārasya lopo bhavati   See More

Kāśikāvṛttī2: acaḥ 6.4.138 acaḥ ityayam añcatirluptanakāro gṛhyate. tadantasya bhasya arasy   See More

Nyāsa2: acaḥ. , 6.4.138 "aca ityayamañcatirluptanakāro gṛhrate" iti. kuta etat   See More

Laghusiddhāntakaumudī1: luptanakārasyāñcaterbhasyākārasya lopaḥ.. Sū #337

Laghusiddhāntakaumudī2: acaḥ 337, 6.4.138 luptanakārasyāñcaterbhasyākārasya lopaḥ

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions