Kāśikāvṛttī1: acaḥ ityayam añcatirluptanakāro gṛhyate. tadantasya bhasya akārasya lopo bhavati See More
acaḥ ityayam añcatirluptanakāro gṛhyate. tadantasya bhasya akārasya lopo bhavati. dadhīcaḥ
paśya. dadhīcā. dadhīce. madhūcaḥ paśya. madhūcā. madhūce.
Kāśikāvṛttī2: acaḥ 6.4.138 acaḥ ityayam añcatirluptanakāro gṛhyate. tadantasya bhasya akārasy See More
acaḥ 6.4.138 acaḥ ityayam añcatirluptanakāro gṛhyate. tadantasya bhasya akārasya lopo bhavati. dadhīcaḥ paśya. dadhīcā. dadhīce. madhūcaḥ paśya. madhūcā. madhūce.
Nyāsa2: acaḥ. , 6.4.138 "aca ityayamañcatirluptanakāro gṛhrate" iti. kuta etat See More
acaḥ. , 6.4.138 "aca ityayamañcatirluptanakāro gṛhrate" iti. kuta etat(), pratyāhāraḥ kasmānna gṛhrate? "allopaḥ" 6.4.134 ityānuvṛtterna śakyate pratyāhāro grahītum(). pratyāhāragrahaṇe sati tenākāro viśidhyeta, tathā cānarthakaṃ pratyāhāragrahaṇaṃ syāt(). na hrakāro'catvaṃ vyabhicarati. nanu cāṅgaṃ prakṛtam(), tat? pratyāhāreṇa viśiṣyate--ajantasyāṅgasyeti? na; evaṃ satyajantasyāṅgasyāllopo bhavatītyeṣa sūtrārthaḥ syāt(). tathā ca "yasyeti ca" 6.4.148 iti lopo'narthakaḥ syāt(); anenaiva siddhatvāt(). api ca "dyuprāgapāgudakpratīco yat()" 4.2.100 ityetramādinirdeśo liṅgaṃ hratrāpratyāhāragrahaṇasya. yadi hi pratyāhāragrahaṇa syāt(), atrāñcategrrahaṇaṃ na syāt(), na hretadajantamaṅgam(). ata eva nirdeśāt? pacādyajapi na gṛhrate. na hretat? pacādyajantamaṅgam(). "dadhīcaḥ" iti. dadhyañcatīti ṛtvigādinā 3.2.59 kvin(), "āniditām()" 6.4.24 ityādinānunāsikalopaḥ; "cau" 6.3.137 iti dīrghaḥ॥
Laghusiddhāntakaumudī1: luptanakārasyāñcaterbhasyākārasya lopaḥ.. Sū #337
Laghusiddhāntakaumudī2: acaḥ 337, 6.4.138 luptanakārasyāñcaterbhasyākārasya lopaḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents