Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: विभाषा ङिश्योः vibhāṣā ṅiśyoḥ
Individual Word Components: vibhāṣā ṅiśyoḥ
Sūtra with anuvṛtti words: vibhāṣā ṅiśyoḥ aṅgasya (6.4.1), asiddhavat (6.4.22), bhasya (6.4.129), allopaḥ (6.4.134), anaḥ (6.4.134)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

In a stem ending in ((an)), the ((a)) is optionally elided before the Locative ending ((i)) and before the ending ((śī)) (((ī))) of the Nominative and Accusative Dual Neuter. Source: Aṣṭādhyāyī 2.0

[Lópa (0̸) 134] optionally (vibhāṣā) replaces [the short vowel a(T) 135 of the áṅga 1 final 1.1.52 syllable °-an 135 of a BHA stem 129 before 1.1.66 the sUP triplets] Ṅi (locative singular) and Śī (nominative-accusative neuter dual 7.1.19). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.129, 6.4.134


Commentaries:

Kāśikāvṛttī1: ṅau parataḥ śīśabde ca ano vibhāṣā akāralopo bhavati. rājñi, rājani. sāmni, ma   See More

Kāśikāvṛttī2: vibhāṣā ṅiśyoḥ 6.4.136 ṅau parataḥ śīśabde ca ano vibhāṣā akāralopo bhavati.    See More

Nyāsa2: vibhāṣā ṅiśyoḥ. , 6.4.136 "śīśabde ca" iti. etena "napuṃsakācca&q   See More

Laghusiddhāntakaumudī1: aṅgāvayavo'sarvanāmasthānayajādisvādiparo yo'n tasyākārasya lopo vā sṅat ṅiśy Sū #249   See More

Laghusiddhāntakaumudī2: vibhāṣā ṅiśyoḥ 249, 6.4.136 aṅgāvayavo'sarvanāmasthānayajādisvādiparo yo'n tas   See More

Bālamanoramā1: vibhāṣā ṅiśyoḥ. `allopo'na' ityanuvartate. `aṅgasye'ti `bhasye't Sū #235   See More

Bālamanoramā2: vibhāṣā ṅiśyoḥ 235, 6.4.136 vibhāṣā ṅiśyoḥ. "allopo'na" ityanuvartate.   See More

Tattvabodhinī1: vibhāṣā ṅiśyoḥ. `śī'ti-`napuṃsakācce'ti vihito gṛhrate, na tu `jaśśas Sū #199   See More

Tattvabodhinī2: vibhāṣā ṅiśyoḥ 199, 6.4.136 vibhāṣā ṅiśyoḥ. "śī"ti-"napuṃsacce&   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions