Kāśikāvṛttī1: ṅau parataḥ śīśabde ca ano vibhāṣā akāralopo bhavati. rājñi, rājani. sāmni, sāma See More
ṅau parataḥ śīśabde ca ano vibhāṣā akāralopo bhavati. rājñi, rājani. sāmni, sāmani.
sāmnī, sāmanī.
Kāśikāvṛttī2: vibhāṣā ṅiśyoḥ 6.4.136 ṅau parataḥ śīśabde ca ano vibhāṣā akāralopo bhavati. rā See More
vibhāṣā ṅiśyoḥ 6.4.136 ṅau parataḥ śīśabde ca ano vibhāṣā akāralopo bhavati. rājñi, rājani. sāmni, sāmani. sāmnī, sāmanī.
Nyāsa2: vibhāṣā ṅiśyoḥ. , 6.4.136 "śīśabde ca" iti. etena "napuṃsakācca&q See More
vibhāṣā ṅiśyoḥ. , 6.4.136 "śīśabde ca" iti. etena "napuṃsakācca" 7.1.19 iti yo vihitaḥ śośabdastasyedaṃ grahaṇam(), na tu "jaśśasoḥ śiḥ" 7.1.20 iti yo vihitaḥ śiśabdastasyedaṃ grahaṇamiti darśayati. kutaḥ punaretajjñāyate? śiśabde bhasaṃjñāyā abhāvāt()॥
Laghusiddhāntakaumudī1: aṅgāvayavo'sarvanāmasthānayajādisvādiparo yo'n tasyākārasya lopo vā syāṅat
ṅiśy Sū #249 See More
aṅgāvayavo'sarvanāmasthānayajādisvādiparo yo'n tasyākārasya lopo vā syāṅat
ṅiśyoḥ parayoḥ. dadhni, dadhani. śeṣaṃ vārivat.. evamasthisakthyakṣi.. sudhi. sudhinī.
sudhīni. he sudhe, he sudhi..
Laghusiddhāntakaumudī2: vibhāṣā ṅiśyoḥ 249, 6.4.136 aṅgāvayavo'sarvanāmasthānayajādisvādiparo yo'n tasyā See More
vibhāṣā ṅiśyoḥ 249, 6.4.136 aṅgāvayavo'sarvanāmasthānayajādisvādiparo yo'n tasyākārasya lopo vā syāṅat ṅiśyoḥ parayoḥ. dadhni, dadhani. śeṣaṃ vārivat॥ evamasthisakthyakṣi॥ sudhi. sudhinī. sudhīni. he sudhe, he sudhi॥
Bālamanoramā1: vibhāṣā ṅiśyoḥ. `allopo'na' ityanuvartate. `aṅgasye'ti `bhasye't Sū #235 See More
vibhāṣā ṅiśyoḥ. `allopo'na' ityanuvartate. `aṅgasye'ti `bhasye'ti cādhikṛtaṃ.
`bhasye'tyanena ca asarvanāmasthānayajādisvādiparatve pūrvavadano labhyate. tadāha–aṅgāvayava
iti. ṅiśyoriti. ṅiśca śī ceti vigrahaḥ. `napuṃsakācce'ti vihita evā'tra śī
gṛhrate, natu jaśśasośśiḥ, tasmin pare bhatvā'sambhavāt. pakṣe iti.
yūṣannādeśā'bhāvapakṣe ityarthaḥ. atha kvacicchasādibhyo'nyatrāpi padādyādeśaṃ
sādhāyitumāha–paddanna itīti. prakāreti. prakāraḥ sādṛśyam. tacca pratyayatvena
bodhyam. prabhṛtigrahaṇasya prakārārthatve pramāṇaṃ darśayati–ata eveti.
prabhṛtigrahaṇasya prakārārthakatvādevetyarthaḥ. `kakuddoṣaṇī yācate mahādevaḥ' ityevaṃ
bhāṣye auṅādeśabhūtaśībhāve parata udāhmato doṣannādeśo'ta eva saṅgacchate ityanvayaḥ.
teneti. prakārārthakaprabhṛtigrahaṇenetyarthaḥ. `padaṅghri'rityatra `pa'diti
prathamaikavacanam, `svāntaṃ hma'dityatra hmaditi ca saṅgacchata ityarthaḥ. ādinā
niśādisaṅgrahaḥ. āsanyaṃ prāṇamiti. āsanyaṃ prāṇamūcuriti cā'ta eva saṅgacchate
ityanvayaḥ. āsanaśabdasya āsannādeśa iti bhramaṃ vārayati–āsye bhava iti.
prāṇaśabdasamabhivyāhārādiyameva vyutpattiriti bhāvaḥ.
`śarīrāvayavācce'tyāsyaśabdādbhavārthe yatpratyaye āsannādeśaḥ. `ye
cā'bhāvākarmaṇoḥ' iti prakṛtibhāvā'nnastaddhite' iti ṭilopo na. prabhṛtigrahaṇasya
prakārārthatvā'bhāve tvihā''sannādeśo na syāt, yatpratyayasya. śasādiṣu
supsvanantarbhāvāditi bhāvaḥ. nanu `doṣaṇī' iti bhāṣye napuṃsakaprayogo'nupapannaḥ,
`doṣaṃ tasya tathāvidhasye'tyādau puṃstvasyaiva prayogadarśanādityata āha–doṣśabdasya
dvitīyaikavacanaṃ doriti. puṃstve doṣamiti syāditi bhāvaḥ.
bhāṣyānusārāddoṣśabdasya napuṃsakatvameva syādityata āha–bhujeti. `bhujabāhū
praveṣṭo do'riti kośātpuṃstvamapītyarthaḥ. nanvayaṃ kośo doṣśabdasya
napuṃsakatve'pyupapanna ityata āha-sāhacaryāditi.
puṃliṅgabhujādiśabdasāhacaryādityarthaḥ. `sāhacaryācca kutraci'diti kośe
paribhāṣitatvāditi bhāvaḥ. doṣśabdasya puṃstvasādhane phalaṃ darśayati–doṣaṃ tasyeti.
`doṣaṃ tasya tathāvidhasya bhajataścāpasya gṛhṇan guṇa'miti śrīharṣaḥ. doṣaṃ hastaṃ dūṣaṇaṃ ca
bhajataścāpasya guṇaṃ maurvīm, atiśayaṃ ca gṛhṇannityanvayaḥ. atra doṣamiti doṣśabdasya
puṃliṅgadvitīyaikavacanam. atra `su prabhṛtiṣvi'ti vācye `śasprabṛtiṣvi'ti
vacanātsupi kvacideva padādyādeśā iti gamyate. dvayorahnoriti. `taddhitārtha' iti
samāsaḥ. `kālāṭhṭha'ñiti ṭhañ. `dvigorluganapatye' iti luk. `rājāhaḥ sakhibhyaṣṭa'jiti
ṭac. `ahno'hna etebhyaḥ' ityahnādeśaḥ. rāmaśabdavadrūpāṇi.
Bālamanoramā2: vibhāṣā ṅiśyoḥ 235, 6.4.136 vibhāṣā ṅiśyoḥ. "allopo'na" ityanuvartate. See More
vibhāṣā ṅiśyoḥ 235, 6.4.136 vibhāṣā ṅiśyoḥ. "allopo'na" ityanuvartate. "aṅgasye"ti "bhasye"ti cādhikṛtaṃ. "bhasye"tyanena ca asarvanāmasthānayajādisvādiparatve pūrvavadano labhyate. tadāha--aṅgāvayava iti. ṅiśyoriti. ṅiśca śī ceti vigrahaḥ. "napuṃsakācce"ti vihita evā'tra śī gṛhrate, natu jaśśasośśiḥ, tasmin pare bhatvā'sambhavāt. pakṣe iti. yūṣannādeśā'bhāvapakṣe ityarthaḥ. atha kvacicchasādibhyo'nyatrāpi padādyādeśaṃ sādhāyitumāha--paddanna itīti. prakāreti. prakāraḥ sādṛśyam. tacca pratyayatvena bodhyam. prabhṛtigrahaṇasya prakārārthatve pramāṇaṃ darśayati--ata eveti. prabhṛtigrahaṇasya prakārārthakatvādevetyarthaḥ. "kakuddoṣaṇī yācate mahādevaḥ" ityevaṃ bhāṣye auṅādeśabhūtaśībhāve parata udāhmato doṣannādeśo'ta eva saṅgacchate ityanvayaḥ. teneti. prakārārthakaprabhṛtigrahaṇenetyarthaḥ. "padaṅghri"rityatra "pa"diti prathamaikavacanam, "svāntaṃ hma"dityatra hmaditi ca saṅgacchata ityarthaḥ. ādinā niśādisaṅgrahaḥ. āsanyaṃ prāṇamiti. āsanyaṃ prāṇamūcuriti cā'ta eva saṅgacchate ityanvayaḥ. āsanaśabdasya āsannādeśa iti bhramaṃ vārayati--āsye bhava iti. prāṇaśabdasamabhivyāhārādiyameva vyutpattiriti bhāvaḥ. "śarīrāvayavācce"tyāsyaśabdādbhavārthe yatpratyaye āsannādeśaḥ. "ye cā'bhāvākarmaṇoḥ" iti prakṛtibhāvā"nnastaddhite" iti ṭilopo na. prabhṛtigrahaṇasya prakārārthatvā'bhāve tvihā''sannādeśo na syāt, yatpratyayasya. śasādiṣu supsvanantarbhāvāditi bhāvaḥ. nanu "doṣaṇī" iti bhāṣye napuṃsakaprayogo'nupapannaḥ, "doṣaṃ tasya tathāvidhasye"tyādau puṃstvasyaiva prayogadarśanādityata āha--doṣśabdasya dvitīyaikavacanaṃ doriti. puṃstve doṣamiti syāditi bhāvaḥ. nanu bhāṣyānusārāddoṣśabdasya napuṃsakatvameva syādityata āha--bhujeti. "bhujabāhū praveṣṭo do"riti kośātpuṃstvamapītyarthaḥ. nanvayaṃ kośo doṣśabdasya napuṃsakatve'pyupapanna ityata āha-sāhacaryāditi. puṃliṅgabhujādiśabdasāhacaryādityarthaḥ. "sāhacaryācca kutraci"diti kośe paribhāṣitatvāditi bhāvaḥ. doṣśabdasya puṃstvasādhane phalaṃ darśayati--doṣaṃ tasyeti. "doṣaṃ tasya tathāvidhasya bhajataścāpasya gṛhṇan guṇa"miti śrīharṣaḥ. doṣaṃ hastaṃ dūṣaṇaṃ ca bhajataścāpasya guṇaṃ maurvīm, atiśayaṃ ca gṛhṇannityanvayaḥ. atra doṣamiti doṣśabdasya puṃliṅgadvitīyaikavacanam. atra "su prabhṛtiṣvi"ti vācye "śasprabṛtiṣvi"ti vacanātsupi kvacideva padādyādeśā iti gamyate. dvayorahnoriti. "taddhitārtha" iti samāsaḥ. "kālāṭhṭha"ñiti ṭhañ. "dvigorluganapatye" iti luk. "rājāhaḥ sakhibhyaṣṭa"jiti ṭac. "ahno'hna etebhyaḥ" ityahnādeśaḥ. rāmaśabdavadrūpāṇi.
Tattvabodhinī1: vibhāṣā ṅiśyoḥ. `śī'ti-`napuṃsakācce'ti vihito gṛhrate, na tu `jaśśas Sū #199 See More
vibhāṣā ṅiśyoḥ. `śī'ti-`napuṃsakācce'ti vihito gṛhrate, na tu `jaśśasoḥ śiḥ'.
tasminnamatvāt. `bhasye'tyanenā'sarvanāmasthānasyaiva yajāderākṣepāt. tadetadāha–
aruāvanāmasthānetyādi. kakuddoṣaṇī iti. kakut–doṣaṇī iti cchedaḥ. ekapadatve
tvanupapattiranupadameva vakṣyate. āsanyamiti. `ye cābhāvakarmaṇo'riti prakṛtibhāvāt
`nastaddhite' iti ṭilopo na. ata eveti. `kakuddoṣaṇī' iti prayogādevetyarthaḥ.
yaṃdyapi kakuccadośca tayoḥ samāhāraḥ kakuddoḥ. kakuddośca kakudośca kakuddoṣaṇī kṛte
bhāṣyaṃ suyojamiti doḥśabdasya napuṃsakatve nedaṃ pramāṇaṃ, tathāpi `kaku'dityasya
pṛthakpadatvameva nyāyyam. anyathā bāhvordvitve labdhe'pi kakuda ekatvaṃ na
labhyeteti bhāvaḥ. `tamupādravadudyamya dakṣiṇaṃ dorniśācaraḥ' iti raghuḥ. tatra dakṣiṇaṃ
dorudyamya tamupādravadityanvayaḥ. doṣaṃ tasyeti. ayaṃ ca śrīharṣaprayogaḥ. doṣaṃ hastu
dūṣaṇaṃ ca bhajataḥ cāpasyeti saṃbandhaḥ. dvayorahnorbhava iti. taddhitārtha iti samāsaḥ.
`rājāhaḥsakhibhya' iti ṭac, `ahno'hna etebhyaḥ' iti ahnādeśaḥ, kālāṭṭaño
`dvigorluganapatye' iti luk.
Tattvabodhinī2: vibhāṣā ṅiśyoḥ 199, 6.4.136 vibhāṣā ṅiśyoḥ. "śī"ti-"napuṃsakācce& See More
vibhāṣā ṅiśyoḥ 199, 6.4.136 vibhāṣā ṅiśyoḥ. "śī"ti-"napuṃsakācce"ti vihito gṛhrate, na tu "jaśśasoḥ śiḥ". tasminnamatvāt. "bhasye"tyanenā'sarvanāmasthānasyaiva yajāderākṣepāt. tadetadāha--aruāvanāmasthānetyādi. kakuddoṣaṇī iti. kakut--doṣaṇī iti cchedaḥ. ekapadatve tvanupapattiranupadameva vakṣyate. āsanyamiti. "ye cābhāvakarmaṇo"riti prakṛtibhāvāt "nastaddhite" iti ṭilopo na. ata eveti. "kakuddoṣaṇī" iti prayogādevetyarthaḥ. yaṃdyapi kakuccadośca tayoḥ samāhāraḥ kakuddoḥ. kakuddośca kakudośca kakuddoṣaṇī kṛte bhāṣyaṃ suyojamiti doḥśabdasya napuṃsakatve nedaṃ pramāṇaṃ, tathāpi "kaku"dityasya pṛthakpadatvameva nyāyyam. anyathā bāhvordvitve labdhe'pi kakuda ekatvaṃ na labhyeteti bhāvaḥ. "tamupādravadudyamya dakṣiṇaṃ dorniśācaraḥ" iti raghuḥ. tatra dakṣiṇaṃ dorudyamya tamupādravadityanvayaḥ. doṣaṃ tasyeti. ayaṃ ca śrīharṣaprayogaḥ. doṣaṃ hastu dūṣaṇaṃ ca bhajataḥ cāpasyeti saṃbandhaḥ. dvayorahnorbhava iti. taddhitārtha iti samāsaḥ. "rājāhaḥsakhibhya" iti ṭac, "ahno'hna etebhyaḥ" iti ahnādeśaḥ, kālāṭṭaño "dvigorluganapatye" iti luk.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents