Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: श्वयुवमघोनामतद्धिते śvayuvamaghonāmataddhite
Individual Word Components: śvayuvamaghonām ataddhite
Sūtra with anuvṛtti words: śvayuvamaghonām ataddhite aṅgasya (6.4.1), asiddhavat (6.4.22), bhasya (6.4.129), samprasāraṇam (6.4.131)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The ((va)) of ((śvan)), ((yuvan)) and ((maghavan)) becomes vocalised, but not before a Taddhita affix. Source: Aṣṭādhyāyī 2.0

[Vocalization of the semivowel 131 of the BHA 129 nominal stems 4.1.1] śván- `dog', yúvan- `youth' and maghá-van- `bountiful, n.pr. of Indra' replaces [the semivowel v 131 before 1.1.66 non-taddhitá affixes 3.1.1]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.129, 6.4.131

Mahābhāṣya: With kind permission: Dr. George Cardona

1/21:śvādīnām prasāraṇe nakārāntagrahaṇam anakārāntapratiṣedhārtham |*
2/21:śvādīnām prasāraṇe nakārāntagrahaṇam kartavyam |
3/21:kim prayojanam |
4/21:anakārāntapratiṣedhārtham |
5/21:anakārāntasya mā bhūt |
See More


Kielhorn/Abhyankar (III,223.9-20) Rohatak (IV,778-779)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: śvan yuvan maghavanityeteṣām aṅgānām ataddhite pratyaye parataḥ sampraraṇabh   See More

Kāśikāvṛttī2: śvayuvamaghonām ataddhite 6.4.133 śvan yuvan maghavanityeteṣām aṅgānām ataddhit   See More

Nyāsa2: �āyuvamaghonāmataddhite. , 6.4.133 "yūnaḥ" iti. samprasāraṇe kṛte para   See More

Laghusiddhāntakaumudī1: annantānāṃ bhānāmeṣāmataddhite saṃprasāraṇam. maghonaḥ. maghavabhyām. evaśvan Sū #292   See More

Laghusiddhāntakaumudī2: śvayuvamaghonāmataddhite 292, 6.4.133 annantānāṃ bhānāmeṣāmataddhite saṃprasāraṇ   See More

Bālamanoramā1: śasādāvaci maghavan as ityādi sthite `allopo'naḥ' iti prāpte-\ufffdāyuvamag   See More

Bālamanoramā2: �āyuvamaghonāmataddhite , 6.4.133 śasādāvaci maghavan as ityādi sthite "all   See More

Tattvabodhinī1: \ufffdāyuva. `allopo'naḥ'ityato–'na' ityapakṛṣya vyācaṣṭa annantami Sū #323   See More

Tattvabodhinī2: �āyuvamaghonāmataddhite 323, 6.4.133 ()āyuva. "allopo'naḥ"ityato--'na&   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions