Kāśikāvṛttī1: śvan yuvan maghavanityeteṣām aṅgānām ataddhite pratyaye parataḥ samprasāraṇaṃ bh See More
śvan yuvan maghavanityeteṣām aṅgānām ataddhite pratyaye parataḥ samprasāraṇaṃ bhavati.
śunaḥ. śunā. śune. yūnaḥ. yūnā. yūne. maghonaḥ. maghonā. maghone. ataddhite iti kim?
śauvaṃ māṃsam. yauvanaṃ vartate. māghavanaḥ sthālīpākaḥ. śuno vikāre prāṇirajatādibhyo 'ñ
4-3-154, dvārāditvādaijāgamaḥ. śvādīnām etat samprasāraṇaṃ nakārāntānām
iṣyate. iha na bhavati, yuvatīḥ paśya. maghavataḥ. maghavatā. maghavate. tadartham uttaratra
yogavibhāgam kurvanti. allopaḥ. anaḥ. anaḥ ityubhayoḥ śeṣaḥ iti.
Kāśikāvṛttī2: śvayuvamaghonām ataddhite 6.4.133 śvan yuvan maghavanityeteṣām aṅgānām ataddhit See More
śvayuvamaghonām ataddhite 6.4.133 śvan yuvan maghavanityeteṣām aṅgānām ataddhite pratyaye parataḥ samprasāraṇaṃ bhavati. śunaḥ. śunā. śune. yūnaḥ. yūnā. yūne. maghonaḥ. maghonā. maghone. ataddhite iti kim? śauvaṃ māṃsam. yauvanaṃ vartate. māghavanaḥ sthālīpākaḥ. śuno vikāre prāṇirajatādibhyo 'ñ 4.3.152, dvārāditvādaijāgamaḥ. śvādīnām etat samprasāraṇaṃ nakārāntānām iṣyate. iha na bhavati, yuvatīḥ paśya. maghavataḥ. maghavatā. maghavate. tadartham uttaratra yogavibhāgam kurvanti. allopaḥ. anaḥ. anaḥ ityubhayoḥ śeṣaḥ iti.
Nyāsa2: �āyuvamaghonāmataddhite. , 6.4.133 "yūnaḥ" iti. samprasāraṇe kṛte para See More
�āyuvamaghonāmataddhite. , 6.4.133 "yūnaḥ" iti. samprasāraṇe kṛte parapūrvatve ca savarṇadīrghatvam(). "śauvam()" iti. "nastaddhite" 6.4.144 iti ṭilopaḥ. "yauvanam()" iti. yūno bhāva iti "hāyanāntayuvādibhyo'ṇ()" 5.1.129 ityaṇ(), "an()" (6.4.167) iti prakṛtibhāvāt? "ṭeḥ" 6.4.143 iti ṭilopāllopau na bhavataḥ. "māghavanam()" iti--maghavā devatā'syeti "sāsya devatā" 4.2.23 ityaṇ(), pūrvavatprakṛtibhāvaḥ. "śauvam()" ityetadvyutpādayitumāha--"śuno vikāraḥ" ityādi. yuvaśabdasya tipratyayāntasyāpi "prātipadikagrahaṇe liṅgaviśiṣṭasyāpi grahaṇam()" (vyā.pa.29) iti samprasāraṇaṃ prāpnoti. madhavannityasyāpi trityādeśe kṛte "ekadeśavikṛtamananyavadbhavati" (vyā.pa.16) iti takārāntasyāpi prāpnoti. tat? kathaṃ na bhavati? ityāha--"()āādīnām()" ityādi.
"tadartham()" iti. nakārāntānāmeva yathā syāt(), anakārāntānāṃ mā bhūdityevamartham(). "ana ityubhayoḥ śeṣaḥ" iti. ana ityasyobhayoryogayoḥ śeṣatve'vayavatve satyana ityanena samprasāraṇaśeṣasyātideśa iti na bhavati॥
Laghusiddhāntakaumudī1: annantānāṃ bhānāmeṣāmataddhite saṃprasāraṇam. maghonaḥ. maghavabhyām. evaṃ śvan Sū #292 See More
annantānāṃ bhānāmeṣāmataddhite saṃprasāraṇam. maghonaḥ. maghavabhyām. evaṃ śvan,
yuvan..
Laghusiddhāntakaumudī2: śvayuvamaghonāmataddhite 292, 6.4.133 annantānāṃ bhānāmeṣāmataddhite saṃprasāraṇ See More
śvayuvamaghonāmataddhite 292, 6.4.133 annantānāṃ bhānāmeṣāmataddhite saṃprasāraṇam. maghonaḥ. maghavabhyām. evaṃ śvan, yuvan॥
Bālamanoramā1: śasādāvaci maghavan as ityādi sthite `allopo'naḥ' iti prāpte-\ufffdāyuvamag See More
śasādāvaci maghavan as ityādi sthite `allopo'naḥ' iti prāpte-\ufffdāyuvamaghonām.
\ufffdāā ca, yuvā ca, maghavā ca iti dvandvaḥ. `vasoḥ saṃprasāraṇa'mityataḥ
saṃprasāraṇamityanuvartate. `bhasye'tyadhikṛtam. `allopo'naḥ' ityato'na ityapakṛṣyate.
tacca \ufffdāyuvamaghonāṃ pratyekaṃ viśeṣaṇaṃ, tadantavidhiḥ. phalitamāha–
annantānāmityādi. `igyaṇaḥ saṃprasāraṇam' iti vakārasya saṃprasāraṇamukāraḥ. matha u an
iti sthite pūrvarūpamuktaṃ smārayati–saṃprasāraṇācceti. ṇagha u n iti sthite guṇaṃ
smārayati–ādguṇa iti. annantānāṃ kimiti.
\ufffdāyuvamaghonāmannantatvā'vyabhicārātkimarthamannantatvaviśeṣaṇam. maghavanśabde
nakārasya trādeśapakṣe'pi ekadeśavikṛtasyānanyatayā'nnantatvasattvāditi praśnaḥ.
maghavata iti. trādeśapakṣe maghavanśabde saṃprasāraṇanivṛttyarthamannantatvaviśeṣaṇam.
yadyapyekadeśavikṛtasyānanyatayā annantatvamastyeva, tathāpi viśeṣaṇasāmathryāt
śrūyamāṇanakārāntasyaiva saṃprasāraṇamityāhuḥ. striyāṃ maghavatīti. maghavataḥ strī
maghavatī, puṃyogena striyāṃ vṛttau `ugitaśce'ti ṅīp. atrāpyannantatvaviśeṣaṇānna
saṃprasāraṇamiti bhāvaḥ. atra `ugidacā'miti num tu na, ṅa#īpā vyavadhānena tāntasya ugitaḥ
sarvanāmasthānaparakatvā'bhāvāt. liṅgaviśiṣṭaparibhāṣā tu neha pravartate, vibhaktau
liṅgaviśiṣṭā'grahaṇamityukteriti bhāvaḥ. māghavanamiti. `sā'sya devatā' iti
maghavanśabdādaṇi ādivṛddhiḥ. atrā'ṇastaddhitatvāttasmin pare na saṃprasāraṇamiti
bhāvaḥ. maghavabhyāmiti. bhyāmādau hali nalopa iti bhāvaḥ. ityādīti. maghone. maghonaḥ 2.
maghonoḥ. maghonām. maghoni. \ufffdānśabdaḥ prāyeṇa rājavat. śasādāvaci
`\ufffdāuyuve'ti saṃprasāraṇaṃ vakārasya ukāraḥ. śu an iti sthite `saṃprasāraṇācce'ti
pūrvarūpamiti matvāha-śunaḥ śuneti. ityādīti. śune. śunaḥ 2. śunoḥ. śunām. śuni.
yuvanśabdo'pi prāyeṇa rājavat. śasādāvaci viśeṣamāha-yuvanśabda iti. yuvan as
ityādisthite `\ufffdāyuve'ti vakārasya saṃprasāraṇe ukāre yu u an iti sthite
`saṃprasāraṇāṃcce'ti pūrvarūpe yu u n iti sthite savarṇadīrghe yūna ityādirūpeṣu
siddheṣu yakārasyāpi saṃprasāraṇe prāpta ityarthaḥ. lakṣye lakṣaṇasya sakṛdeva
pravṛttirityasya tu nāyaṃ viṣayaḥ, kāryāśrayavarṇabhedena lakṣyabhedāt. anyathā
saṃskartetyādau `anaci ce'tyāderasakṛtpravṛttyanupapatteritibhāvaḥ.
Bālamanoramā2: �āyuvamaghonāmataddhite , 6.4.133 śasādāvaci maghavan as ityādi sthite "all See More
�āyuvamaghonāmataddhite , 6.4.133 śasādāvaci maghavan as ityādi sthite "allopo'naḥ" iti prāpte-()āyuvamaghonām. ()āā ca, yuvā ca, maghavā ca iti dvandvaḥ. "vasoḥ saṃprasāraṇa"mityataḥ saṃprasāraṇamityanuvartate. "bhasye"tyadhikṛtam. "allopo'naḥ" ityato'na ityapakṛṣyate. tacca ()āyuvamaghonāṃ pratyekaṃ viśeṣaṇaṃ, tadantavidhiḥ. phalitamāha--annantānāmityādi. "igyaṇaḥ saṃprasāraṇam" iti vakārasya saṃprasāraṇamukāraḥ. matha u an iti sthite pūrvarūpamuktaṃ smārayati--saṃprasāraṇācceti. ṇagha u n iti sthite guṇaṃ smārayati--ādguṇa iti. annantānāṃ kimiti. ()āyuvamaghonāmannantatvā'vyabhicārātkimarthamannantatvaviśeṣaṇam. maghavanśabde nakārasya trādeśapakṣe'pi ekadeśavikṛtasyānanyatayā'nnantatvasattvāditi praśnaḥ. maghavata iti. trādeśapakṣe maghavanśabde saṃprasāraṇanivṛttyarthamannantatvaviśeṣaṇam. yadyapyekadeśavikṛtasyānanyatayā annantatvamastyeva, tathāpi viśeṣaṇasāmathryāt śrūyamāṇanakārāntasyaiva saṃprasāraṇamityāhuḥ. striyāṃ maghavatīti. maghavataḥ strī maghavatī, puṃyogena striyāṃ vṛttau "ugitaśce"ti ṅīp. atrāpyannantatvaviśeṣaṇānna saṃprasāraṇamiti bhāvaḥ. atra "ugidacā"miti num tu na, ṅa#īpā vyavadhānena tāntasya ugitaḥ sarvanāmasthānaparakatvā'bhāvāt. liṅgaviśiṣṭaparibhāṣā tu neha pravartate, vibhaktau liṅgaviśiṣṭā'grahaṇamityukteriti bhāvaḥ. māghavanamiti. "sā'sya devatā" iti maghavanśabdādaṇi ādivṛddhiḥ. atrā'ṇastaddhitatvāttasmin pare na saṃprasāraṇamiti bhāvaḥ. maghavabhyāmiti. bhyāmādau hali nalopa iti bhāvaḥ. ityādīti. maghone. maghonaḥ 2. maghonoḥ. maghonām. maghoni. ()ānśabdaḥ prāyeṇa rājavat. śasādāvaci "()āuyuve"ti saṃprasāraṇaṃ vakārasya ukāraḥ. śu an iti sthite "saṃprasāraṇācce"ti pūrvarūpamiti matvāha-śunaḥ śuneti. ityādīti. śune. śunaḥ 2. śunoḥ. śunām. śuni. yuvanśabdo'pi prāyeṇa rājavat. śasādāvaci viśeṣamāha-yuvanśabda iti. yuvan as ityādisthite "()āyuve"ti vakārasya saṃprasāraṇe ukāre yu u an iti sthite "saṃprasāraṇāṃcce"ti pūrvarūpe yu u n iti sthite savarṇadīrghe yūna ityādirūpeṣu siddheṣu yakārasyāpi saṃprasāraṇe prāpta ityarthaḥ. lakṣye lakṣaṇasya sakṛdeva pravṛttirityasya tu nāyaṃ viṣayaḥ, kāryāśrayavarṇabhedena lakṣyabhedāt. anyathā saṃskartetyādau "anaci ce"tyāderasakṛtpravṛttyanupapatteritibhāvaḥ.
Tattvabodhinī1: \ufffdāyuva. `allopo'naḥ'ityato–'na' ityapakṛṣya vyācaṣṭa
annantanāmi Sū #323 See More
\ufffdāyuva. `allopo'naḥ'ityato–'na' ityapakṛṣya vyācaṣṭa
annantanāmiti. annantānāṃ kiṃ. maghavata iti. yadyapi nasya
tādeśe'pyekadeśavikṛtasyā'nanyatvādannantatā'trāstyeva, tathāpi
viśeṣaṇasāmathryacchrayamāṇanakārāntasyaiva saṃprasāraṇaṃ na tvatretyāhuḥ. vārtikakṛtā
tu `\ufffdāādīnāṃ saṃprasāraṇe nakārāntagrahaṇamanakārāntapratiṣedhārtha'mityaktam.
nanvevamapi `allopo'naḥ'ityallopo durvāra iti cānmaivam, bhāṣyakṛtā
purvoktavārtikamatrānuvatrya `allopo'naḥ, nakākāntasyaive'tivyākhyātatvāt.
etacca `ṛlṛ'giti sūtre bhāṣye spaṣṭam.
etena`bahudhīvarī'`rājakīya'mityatrā'pyallopā'bhāvaḥ siddhaḥ. `vano ra ca'`rājñaḥ ka
ce'tyādeśe kṛte cakārāntatvā'bhāvāt. striyā maghavatīti. madhavatī maghavatyau. maghavatya
ityatra liṅgaviśiṣṭaparibhāṣāyā `ugidacā'miti numna śaṅkyaḥ, `vibhaktau
liṅgaviśiṣṭā'grahaṇā'dityāhuḥ.
Tattvabodhinī2: �āyuvamaghonāmataddhite 323, 6.4.133 ()āyuva. "allopo'naḥ"ityato--'na& See More
�āyuvamaghonāmataddhite 323, 6.4.133 ()āyuva. "allopo'naḥ"ityato--'na" ityapakṛṣya vyācaṣṭa#e--annantanāmiti. annantānāṃ kiṃ. maghavata iti. yadyapi nasya tādeśe'pyekadeśavikṛtasyā'nanyatvādannantatā'trāstyeva, tathāpi viśeṣaṇasāmathryacchrayamāṇanakārāntasyaiva saṃprasāraṇaṃ na tvatretyāhuḥ. vārtikakṛtā tu "()āādīnāṃ saṃprasāraṇe nakārāntagrahaṇamanakārāntapratiṣedhārtha"mityaktam. nanvevamapi "allopo'naḥ"ityallopo durvāra iti cānmaivam, bhāṣyakṛtā purvoktavārtikamatrānuvatrya "allopo'naḥ, nakākāntasyaive"tivyākhyātatvāt. etacca "ṛlṛ"giti sūtre bhāṣye spaṣṭam. etena"bahudhīvarī""rājakīya"mityatrā'pyallopā'bhāvaḥ siddhaḥ. "vano ra ca""rājñaḥ ka ce"tyādeśe kṛte cakārāntatvā'bhāvāt. striyā maghavatīti. madhavatī maghavatyau. maghavatya ityatra liṅgaviśiṣṭaparibhāṣāyā "ugidacā"miti numna śaṅkyaḥ, "vibhaktau liṅgaviśiṣṭā'grahaṇā"dityāhuḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents