Kāśikāvṛttī1: dvipadaḥ paśya. dvipadā kṛtam. bhasya iti kim? dvipādau. dvipādaḥ. pādaḥ pat
Kāśikāvṛttī2: vakṣyati pādaḥ pat 6.4.130 dvipadaḥ paśya. dvipadā kṛtam. bhasya iti kim? dvip See More
vakṣyati pādaḥ pat 6.4.130 dvipadaḥ paśya. dvipadā kṛtam. bhasya iti kim? dvipādau. dvipādaḥ. pādaḥ pat 6.4.130. pādaḥ iti pādaśabdo luptākāro gṛhyate. tadantasya aṅgasya bhasya patityayam ādeśo bhavati. sa ca nirdiśyamānasyādeśā bhavanti iti pācchabdasya eva bhavati, na tadantasya sarvasya. dvipadaḥ paśya. dvipadā. dvipade. dvipadikāṃ dadāti. tripadikāṃ dadāti. vaiyāghrapadyaḥ.
Nyāsa2: pādaḥ pat?. , 6.4.130 "pādaḥ" iti. "pādaśabdo luptākāro gṛhrate&q See More
pādaḥ pat?. , 6.4.130 "pādaḥ" iti. "pādaśabdo luptākāro gṛhrate" iti. atha pādayateḥ kvibantasya yaḥ pācchabdaḥ sampadyate sa kasmānna gṛhrate? tasyāsambhavāt(). pādayaterhi kvip? "anyebhyo'pi dṛśyate" (3.2.178) ityanena syāt()? sa ca "dṛśyate" iti vacanānna bhavati. yatra loke kvibantaproyago dṛśyate tatra yathā syādityevamarthaṃ hi tatra "duśyate" ittayuktam(), na ca pādayateḥ kvibantasya prayogo dṛśyate? pādaśabdasya samāsa evākāro lupyate, tena sāmathryāt? tadantasyāṅgasya kāryaṃ vijñāyata ityāha--"tadantasyāṅgasya" ityādi. yadi tarhi pācchabdantasyāṅgasya padityayamādeśo vijñāyeta, evaṃ tarhi "ye na vidhistadantasya" 1.1.71 iti sarvasya tadantasya prāpnotītyāha--"sa ca" ityādi. "dvipadaḥ" iti. dvau pādavasyeti bahuvrīhiḥ. "saṃkhyāsupūrvasya" 5.4.140 ityakāralopaḥ. "dvipadikām()" iti. dvau dvau pādau dadātīti "pādaśatasya" 5.4.1 ityādinā vun(). "vaiyāghrapadyaḥ" iti. vyāghrasyeva pādāvasyeti bahuvrīhiḥ, "pādasya lopo'hastyādibhyaḥ" 5.4.138 ityakāralopaḥ, vyāghrapado'patyamiti gargāditvādyañ()॥
Laghusiddhāntakaumudī1: pācchabdāntaṃ yadaṅgaṃ bhaṃ tadavayavasya pācchabdasya padādeśaḥ.. supadaḥ. sup Sū #335 See More
pācchabdāntaṃ yadaṅgaṃ bhaṃ tadavayavasya pācchabdasya padādeśaḥ.. supadaḥ. supadā.
supādbhyām.. agnimat, agnimad. agnimathau. agnimathaḥ..
Laghusiddhāntakaumudī2: pādaḥ pat 335, 6.4.130 pācchabdāntaṃ yadaṅgaṃ bhaṃ tadavayavasya pācchabdasya pa See More
pādaḥ pat 335, 6.4.130 pācchabdāntaṃ yadaṅgaṃ bhaṃ tadavayavasya pācchabdasya padādeśaḥ॥ supadaḥ. supadā. supādbhyām॥ agnimat, agnimad. agnimathau. agnimathaḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents