Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: पादः पत् pādaḥ pat
Individual Word Components: pādaḥ pat
Sūtra with anuvṛtti words: pādaḥ pat aṅgasya (6.4.1), asiddhavat (6.4.22), bhasya (6.4.129)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

For ((pād)) is substituted ((pad)) when the former is Bha. Source: Aṣṭādhyāyī 2.0

[The substitute morpheme] pád- replaces [the nominal stem 4.1.1] °-pād- `foot' [occurring at the end of a compound 5.4.138-140 before 1.1.66 affixes beginning with a vowel or y-° 1.4.18 other than those designated by the t.t. sUṬ or Śi 1.1.42-43]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.129

Mahābhāṣya: With kind permission: Dr. George Cardona

1/74:pādaḥ upadhāhrasvatvam |*
2/74:pādaḥ upadhāhrasvatvam vaktavyam |
3/74:dvipadaḥ paśya |
4/74:ādeśe hi sarvādeśaprasaṅgaḥ |*
5/74:ādeśe hi sati sarvādeśaḥ prasajyeta |
See More


Kielhorn/Abhyankar (III,221.2-222.17) Rohatak (IV,773-777)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: dvipadaḥ paśya. dvipadā kṛtam. bhasya iti kim? dvipādau. dvipādaḥ. pādaḥ pat

Kāśikāvṛttī2: vakṣyati pādaḥ pat 6.4.130 dvipadaḥ paśya. dvipadā kṛtam. bhasya iti kim? dvip   See More

Nyāsa2: pādaḥ pat?. , 6.4.130 "pādaḥ" iti. "pādaśabdo luptākāro gṛhrate&q   See More

Laghusiddhāntakaumudī1: pācchabdāntaṃ yadaṅgaṃ bhaṃ tadavayavasya pācchabdasya padādeśaḥ.. supadaḥ. sup Sū #335   See More

Laghusiddhāntakaumudī2: pādaḥ pat 335, 6.4.130 pācchabdāntaṃ yadaṅgaṃ bhaṃ tadavayavasya pācchabdasya pa   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions