Kāśikāvṛttī1: jṛ\u0304 bhramu trasa ityeteṣām aṅgānām ataḥ sthāne vā ekāra ādeśo bhavati,
abhy See More
jṛ\u0304 bhramu trasa ityeteṣām aṅgānām ataḥ sthāne vā ekāra ādeśo bhavati,
abhyāsalopaśca liṭi kṅiti parataḥ thali ca seṭi. jeratuḥ. jeruḥ. jeritha. jajaratuḥ. jajaruḥ.
jajaritha. bhrematuḥ. bhremuḥ. bhremitha. babhramatuḥ. babhramuḥ. babhramitha. tresatuḥ.
tresuḥ. tresitha. tatrasatuḥ. tatrasuḥ. tatrasitha.
Kāśikāvṛttī2: vā jṝbhramutrasām 6.4.124 jṝ bhramu trasa ityeteṣām aṅgānām ataḥ sthāne vā ek See More
vā jṝbhramutrasām 6.4.124 jṝ bhramu trasa ityeteṣām aṅgānām ataḥ sthāne vā ekāra ādeśo bhavati, abhyāsalopaśca liṭi kṅiti parataḥ thali ca seṭi. jeratuḥ. jeruḥ. jeritha. jajaratuḥ. jajaruḥ. jajaritha. bhrematuḥ. bhremuḥ. bhremitha. babhramatuḥ. babhramuḥ. babhramitha. tresatuḥ. tresuḥ. tresitha. tatrasatuḥ. tatrasuḥ. tatrasitha.
Nyāsa2: vā jṛ?bhramutrasām?. , 6.4.124 "jṛ? vayohānau" (dhā.pā.1494) ["jṛ See More
vā jṛ?bhramutrasām?. , 6.4.124 "jṛ? vayohānau" (dhā.pā.1494) ["jṛ--mu.pāṭhaḥ] ityasya guṇārthaṃ vacanam(). bhramerādeśārtham(), anekahalmadhyārthañca traseścānekahalmadhyartham(). "jajaratuḥ" iti. pūrvavadguṇaḥ॥
Laghusiddhāntakaumudī1: eṣāṃ kiti liṭi seṭi thali ca etvābhyāsalopau vā. tresatuḥ, tatrasatuḥ. tresitha Sū #634 See More
eṣāṃ kiti liṭi seṭi thali ca etvābhyāsalopau vā. tresatuḥ, tatrasatuḥ. tresitha,
tatrasitha. trasitā.. śo tanūkaraṇe.. 5..
Laghusiddhāntakaumudī2: vā jṝbhramutrasām 634, 6.4.124 eṣāṃ kiti liṭi seṭi thali ca etvābhyāsalopau vā. See More
vā jṝbhramutrasām 634, 6.4.124 eṣāṃ kiti liṭi seṭi thali ca etvābhyāsalopau vā. tresatuḥ, tatrasatuḥ. tresitha, tatrasitha. trasitā॥ śo tanūkaraṇe॥ 5॥
Bālamanoramā1: vā jṛ?bhrasu. `ata ekahalmadhye' ityato liṭīti, `thali ca seṭī039;ti cān Sū #193 See More
vā jṛ?bhrasu. `ata ekahalmadhye' ityato liṭīti, `thali ca seṭī'ti cānuvartate.
`dhvasoreddhau' ityata editi, `gamahane'tyataḥ kitīti ca. tadāha–eṣāmiti. abhramīditi.
`hmyante'ti na vṛddhiḥ. akṣārīditi. `ato lrāntasye'ti vṛddhiḥ. ṣaha. aparādhe
satyapi kopā'nāviṣkaraṇaṃ marṣamam. iḍabhāve iti. sah–tā iti sthite `ho ḍhaḥ' iti
ḍhatvaṃ, `jhaṣastatho'riti takārasya dhatvam. dhasya ṣṭutvena ḍhaḥ. `ḍho ḍhe lopaḥ' iti
pūrvasya ḍhasya lopa ityarthaḥ. sa ḍhā iti sthitam.
Bālamanoramā2: vā jṛ?bhramutrasām 193, 6.4.124 vā jṛ()bhrasu. "ata ekahalmadhye" itya See More
vā jṛ?bhramutrasām 193, 6.4.124 vā jṛ()bhrasu. "ata ekahalmadhye" ityato liṭīti, "thali ca seṭī"ti cānuvartate. "dhvasoreddhau" ityata editi, "gamahane"tyataḥ kitīti ca. tadāha--eṣāmiti. abhramīditi. "hmyante"ti na vṛddhiḥ. akṣārīditi. "ato lrāntasye"ti vṛddhiḥ. ṣaha. aparādhe satyapi kopā'nāviṣkaraṇaṃ marṣamam. iḍabhāve iti. sah--tā iti sthite "ho ḍhaḥ" iti ḍhatvaṃ, "jhaṣastatho"riti takārasya dhatvam. dhasya ṣṭutvena ḍhaḥ. "ḍho ḍhe lopaḥ" iti pūrvasya ḍhasya lopa ityarthaḥ. sa ḍhā iti sthitam.
Tattvabodhinī1: vājṛ?bhramutrasām. aprāptavibhāṣeyam. aṃbhramīditi. māntatvānna vṛddhiḥ.
akṣārī Sū #166 See More
vājṛ?bhramutrasām. aprāptavibhāṣeyam. aṃbhramīditi. māntatvānna vṛddhiḥ.
akṣārīditi. halantalakṣaṇāyā vṛddheḥ `neṭī'ti niṣedhe'pi `ato lrāntasye'ti
vṛddhiḥ. ṣaha. aparādhe satyapi kopā'nāviṣkaraṇaṃ marṣaṇam.
Tattvabodhinī2: vā jṛ?bhramutrasām 166, 6.4.124 vājṛ()bhramutrasām. aprāptavibhāṣeyam. aṃbhramīd See More
vā jṛ?bhramutrasām 166, 6.4.124 vājṛ()bhramutrasām. aprāptavibhāṣeyam. aṃbhramīditi. māntatvānna vṛddhiḥ. akṣārīditi. halantalakṣaṇāyā vṛddheḥ "neṭī"ti niṣedhe'pi "ato lrāntasye"ti vṛddhiḥ. ṣaha. aparādhe satyapi kopā'nāviṣkaraṇaṃ marṣaṇam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents