Kāśikāvṛttī1: thali ca seṭi parato 'nādeśādeḥ aṅgasya ekahalmadhyagatasya ataḥ sthāne ekāra ād See More
thali ca seṭi parato 'nādeśādeḥ aṅgasya ekahalmadhyagatasya ataḥ sthāne ekāra ādeśo bhavati,
abhyāsalopaśca. pecitha. śekitha. seṭi iti kim? papaktha. thalgrahaṇaṃ vispaṣṭārtham.
akṅidartham etad vacanam iti anyasyeṭo 'sambhavāt. ataḥ ityeva, didevitha.
ekahalmadhyagatasya ityeva, tatakṣitha. rarakṣitha. anādeśāderityeva, cakaṇitha. babhaṇitha.
Kāśikāvṛttī2: thali ca seti 6.4.121 thali ca seṭi parato 'nādeśādeḥ aṅgasya ekahalmadhyagatas See More
thali ca seti 6.4.121 thali ca seṭi parato 'nādeśādeḥ aṅgasya ekahalmadhyagatasya ataḥ sthāne ekāra ādeśo bhavati, abhyāsalopaśca. pecitha. śekitha. seṭi iti kim? papaktha. thalgrahaṇaṃ vispaṣṭārtham. akṅidartham etad vacanam iti anyasyeṭo 'sambhavāt. ataḥ ityeva, didevitha. ekahalmadhyagatasya ityeva, tatakṣitha. rarakṣitha. anādeśāderityeva, cakaṇitha. babhaṇitha.
Nyāsa2: thali ca seṭi. , 6.4.121 "pecitha, śekitha" iti. "upadeśe'tvataḥ& See More
thali ca seṭi. , 6.4.121 "pecitha, śekitha" iti. "upadeśe'tvataḥ" 7.2.62 itīṭpratiṣedhaprāptaḥ "ṛto bhāradhvājasya" 7.2.63 iti niyamādiheṅabhavati. tadayamatrārthaḥ--ṛta eva bhāradhvājasye#eti, nānyeṣāṃ dhātūnāmiti.
"papaktha" iti. anyeṣāmācāryāṇāṃ mateneṭpratiṣedho bhavatyeva.
atha thalgrahaṇaṃ kamartham(), "na soṭi ityevocyeta; yatra hi pūrveṇa na siddhyate tadarthaṃ vacanam(), anyatreḍādau kittvāt? pūrveṇaiva siddham(), tatrāntareṇāpi thalgrahaṇaṃ thalyeva bhaviṣyati? ityata āha--"thalgrahaṇam()" ityādi asati thalgrahaṇe, ārambhasāthryādetāvān? niścayaḥ syāt()--yatra pūrveṇa na siddhyati tadarthametaditi. akṅidarthamityetat? tu duravasānam(); bahavo viśeṣāḥ prakāntāḥ, tatra sandehaḥ syāt()--kimakṅidarthametat? syāt(), utādeśārtham()? āhosvidanekahalmadhyārtham()? kimu anekākārārthamiti? tatrāsandehārtham? "ata ekahalmadhye'nādeśāderliṭi" 6.4.120 ityete viśeṣāḥ sarva evehānuvatrtante. kṅidgrahaṇantu nivṛttam(). tasmāt? kṅidartho'yamārambhaḥ. na ca thalo'nyadihākṅidasti seṭ(). tataḥ sāmarthāt? thalyevāyaṃ vidhivryākhyeyaḥ. vyākhyānadvāreṇa pratipattau mandadhiyāṃ pratipattigauravaṃ syāt(). tasmādvispaṣṭārthaṃ thalgrahaṇaṃ kriyate. thalo hrakṅita upādāne sukhameva pratīyate--akṅidartho'yamārambha iti॥
Laghusiddhāntakaumudī1: prāguktaṃ syāt. neditha. nedathuḥ. neda. nanāda, nanada. nediva. nedima. naditā Sū #463 See More
prāguktaṃ syāt. neditha. nedathuḥ. neda. nanāda, nanada. nediva. nedima. naditā.
nadiṣyati. nadatu. anadat. nadet. nadyāt. anādīt, anadīt. anadiṣyat.. ṭu nadi
samṛddhau.. 8..
Laghusiddhāntakaumudī2: thali ca seṭi 463, 6.4.121 prāguktaṃ syāt. neditha. nedathuḥ. neda. nanāda, nana See More
thali ca seṭi 463, 6.4.121 prāguktaṃ syāt. neditha. nedathuḥ. neda. nanāda, nanada. nediva. nedima. naditā. nadiṣyati. nadatu. anadat. nadet. nadyāt. anādīt, anadīt. anadiṣyat॥ ṭu nadi samṛddhau॥ 8॥
Bālamanoramā1: thali ca. prāguktamiti. ekahalmadhya iti yatprāguktam– etvādi, tatseṭithali ca
Sū #105 See More
thali ca. prāguktamiti. ekahalmadhya iti yatprāguktam– etvādi, tatseṭithali ca
syādityarthaḥ. thalaḥ kittvā'bhāvātpūrvasūtreṇā'prāptau vacanam. nanu dedhe
petaturityādau `abhyāse carce'ti jaśāṃ carāṃ ca jaśi cari ca
liṇnimittādeśāditvātkathametvābhyāsalopāvityata āha—-ādeśaścaheti. iha = `ata
ekahalmadhye' iti sūtre, ādeśaśabdena sthānyapekṣayā virūpa evādeśo vivakṣitaḥ. tathā
ca tathāvidhādeśādereva ettvābhyāsalopau na bhavataḥ, sthānisarūpādeśāstu na paryudāsa
ityarthaḥ. śasidadyoriti. `na śasadadavādiguṇānā'miti śasidadyoretvābhyāsalopayoḥ
pratiṣedha ucyate. yadīha yathākataṃcidādeśādeḥ paryudāsaḥ syāttarhi śasidadyorabhyāse
śakāradakārayoścar?jaśoḥ śakāradakārādeśe sati ādeśāditvādeva etvābhyāsalopayorabhāvasiddhau
`na śasadadave'ti tatpratiṣedho'narthakaḥ syāt. ato vairūpyasaṃpādakādeśādereva paryudāso
vijñāyata ityarthaḥ. teneti. sthānisarūpādeśādeḥ paryudāsā'bhāvādityanenetyarthaḥ.
satsvapīti. dedhe petaturityādau dakārādyādeśeṣu satsvapītyarthaḥ. dedhe iti. dadh
dadh e iti sthite dakārādakārasya ettve'bhyāsalope ca rūpam. `asaṃyogālliṭka'diti
kittvamiha bodhyam. dedhira iti. dedhiṣe dedhāthe dedhidhve. dedhe dedhivahe dedhimahe iti
rūpāṇi saṃbhavantīti bhāvaḥ. didivaturiti. divdhātoratusi dvittve
halormadhye'tobhāvādettvābhyāsalopau neti bhāvaḥ. tatparaḥ kimiti. `ata' iti taparakaraṇaṃ
kimarthamityartha-. rarāse iti. `rāsṛ śabde' bhvādirātmanepadī. atra
halmadhyasthasyeti kimarthamityarthaḥ. tatsaraturiti. `tsara cchadmagatau'. liṭo'tusi
dvitve abhyāsā'kārasya nā'saṃyuktahalmadhyasthatvamiti bhāvaḥ. cakaṇaturiti. `kaṇa śabde'
liṭo'tusi dvitve kuhoścuriti kakārasya cutvena cakāraḥ. tathā ca
vairūpyasaṃpādakādeśāditvādettvābhyāsalopau neti bhāvaḥ. atha
`liṇnimittādeśādika'mityatra liṇnimittetyasya prayojanamāha–liṭeti. nemitheti.
`ṇamu prahvatve śabde ca'. `ṇo naḥ' iti natvam. thali iṭi dvitve
natvasaṃpannanakārādeśāditve'pi natvasya
liṇnimittakatvā'bhāvālliṇnimittakādeśāditvā'bhāvādettvābhyāsalopau
nirbādhāviti bhāvaḥ. sehe iti. `ṣaha marṣaṇe'. `dhātvādeḥ ṣaḥ saḥ' iti satve liṭi
dvitve satvasaṃpannasakārādeśāditve'pi satvasya
liṇnimittakatvā'bhāvālliṇnimittakādeśāditvavirahādettvābhyāsalopā
nirbādhāviti bhāvaḥ. dadhitā. dadhiṣyate. dadhatām. adadhata. dadheta. dadhiṣīṣṭa. adadhiṣṭa.
adadhiṣyata. skudīti. utplavanamutplutya gamanam.
Bālamanoramā2: thali ca seṭi 105, 6.4.121 thali ca. prāguktamiti. ekahalmadhya iti yatprāguktam See More
thali ca seṭi 105, 6.4.121 thali ca. prāguktamiti. ekahalmadhya iti yatprāguktam-- etvādi, tatseṭithali ca syādityarthaḥ. thalaḥ kittvā'bhāvātpūrvasūtreṇā'prāptau vacanam. nanu dedhe petaturityādau "abhyāse carce"ti jaśāṃ carāṃ ca jaśi cari ca liṇnimittādeśāditvātkathametvābhyāsalopāvityata āha----ādeśaścaheti. iha = "ata ekahalmadhye" iti sūtre, ādeśaśabdena sthānyapekṣayā virūpa evādeśo vivakṣitaḥ. tathā ca tathāvidhādeśādereva ettvābhyāsalopau na bhavataḥ, sthānisarūpādeśāstu na paryudāsa ityarthaḥ. śasidadyoriti. "na śasadadavādiguṇānā"miti śasidadyoretvābhyāsalopayoḥ pratiṣedha ucyate. yadīha yathākataṃcidādeśādeḥ paryudāsaḥ syāttarhi śasidadyorabhyāse śakāradakārayoścar()jaśoḥ śakāradakārādeśe sati ādeśāditvādeva etvābhyāsalopayorabhāvasiddhau "na śasadadave"ti tatpratiṣedho'narthakaḥ syāt. ato vairūpyasaṃpādakādeśādereva paryudāso vijñāyata ityarthaḥ. teneti. sthānisarūpādeśādeḥ paryudāsā'bhāvādityanenetyarthaḥ. satsvapīti. dedhe petaturityādau dakārādyādeśeṣu satsvapītyarthaḥ. dedhe iti. dadh dadh e iti sthite dakārādakārasya ettve'bhyāsalope ca rūpam. "asaṃyogālliṭka"diti kittvamiha bodhyam. dedhira iti. dedhiṣe dedhāthe dedhidhve. dedhe dedhivahe dedhimahe iti rūpāṇi saṃbhavantīti bhāvaḥ. didivaturiti. divdhātoratusi dvittve halormadhye'tobhāvādettvābhyāsalopau neti bhāvaḥ. tatparaḥ kimiti. "ata" iti taparakaraṇaṃ kimarthamityartha-. rarāse iti. "rāsṛ śabde" bhvādirātmanepadī. atra halmadhyasthasyeti kimarthamityarthaḥ. tatsaraturiti. "tsara cchadmagatau". liṭo'tusi dvitve abhyāsā'kārasya nā'saṃyuktahalmadhyasthatvamiti bhāvaḥ. cakaṇaturiti. "kaṇa śabde" liṭo'tusi dvitve kuhoścuriti kakārasya cutvena cakāraḥ. tathā ca vairūpyasaṃpādakādeśāditvādettvābhyāsalopau neti bhāvaḥ. atha "liṇnimittādeśādika"mityatra liṇnimittetyasya prayojanamāha--liṭeti. nemitheti. "ṇamu prahvatve śabde ca". "ṇo naḥ" iti natvam. thali iṭi dvitve natvasaṃpannanakārādeśāditve'pi natvasya liṇnimittakatvā'bhāvālliṇnimittakādeśāditvā'bhāvādettvābhyāsalopau nirbādhāviti bhāvaḥ. sehe iti. "ṣaha marṣaṇe". "dhātvādeḥ ṣaḥ saḥ" iti satve liṭi dvitve satvasaṃpannasakārādeśāditve'pi satvasya liṇnimittakatvā'bhāvālliṇnimittakādeśāditvavirahādettvābhyāsalopā nirbādhāviti bhāvaḥ. dadhitā. dadhiṣyate. dadhatām. adadhata. dadheta. dadhiṣīṣṭa. adadhiṣṭa. adadhiṣyata. skudīti. utplavanamutplutya gamanam.
Tattvabodhinī1: cakaṇaturiti. na caivamapi babhaṇaturityatra `abhyāse
carce'tyasyā'lasiddh Sū #80 See More
cakaṇaturiti. na caivamapi babhaṇaturityatra `abhyāse
carce'tyasyā'lasiddhatvādetvābhyāsalopau sta eveti vācyaṃ, phalabhajagrahaṇena etvavidhiṃ
prati tatsūtrasya siddhatvajñāpanāt. evaṃ cādeśaśceha vairūpyasaṃpādaka eva gṛhrate
iti vyākhyānamavaśyaṃ kartavyamaveti dik.
Tattvabodhinī2: thali ca siṭi 80, 6.4.121 cakaṇaturiti. na caivamapi babhaṇaturityatra "abh See More
thali ca siṭi 80, 6.4.121 cakaṇaturiti. na caivamapi babhaṇaturityatra "abhyāse carce"tyasyā'lasiddhatvādetvābhyāsalopau sta eveti vācyaṃ, phalabhajagrahaṇena etvavidhiṃ prati tatsūtrasya siddhatvajñāpanāt. evaṃ cādeśaśceha vairūpyasaṃpādaka eva gṛhrate iti vyākhyānamavaśyaṃ kartavyamaveti dik.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents