Grammatical Sūtra: अत एकहल्मध्येऽनादेशादेर्लिटि ata ekahalmadhye'nādeśāderliṭi
Individual Word Components: ataḥ ekahalmadhye anādeśādeḥ liṭi Sūtra with anuvṛtti words: ataḥ ekahalmadhye anādeśādeḥ liṭi aṅgasya (6.4.1 ), asiddhavat (6.4.22 ), kṅiti (6.4.98 ), et (6.4.119 ), abhyāsalopaḥ (6.4.119 ), ca (6.4.119 ) Type of Rule: vidhiPreceding adhikāra rule: 6.4.46 (1ārdhadhātuke)
Description:
Source:Laghusiddhānta kaumudī (Ballantyne)
((e)) is substituted for the short ((a)) standing between two simple consonants of a verbal stem, before the personal endings of the Perfect which have an indicatory ((k)) (1.2.5 ), provided that, at the beginning of the root, in the reduplication, no other consonant has been substituted; and when this ((e)) is substituted, the reduplicate is elided. Source: Aṣṭādhyāyī 2.0
[The substitute vowel e(T) 119] replaces the short vowel a(T) which occurs between single consonants (eka-ha̱L -madhy-é) [in a verbal aṅga l] whose initial is not replaced (án-ādeśa-āde-ḥ) (in the reduplicated syllable 1.8) [before 1.1.66 l-substitutes of] lIṬ (Perfect) [with marker K or Ṅ as IT 98 and 0̸ replacement of the reduplicated syllable 119]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Mahābhāṣya: With kind permission: Dr. George Cardona 1/36:ṇakāraṣakārādeśādeḥ ettvavacanam liṭi |* 2/36:ṇakāraṣakārādeśādeḥ ettvam liṭi vaktavyam |3/36:nematuḥ , nemuḥ , sehe, sehāte , sehire | 4/36:kim punaḥ kāraṇam na sidhyati | 5/36:anādeśādeḥ iti lpratiṣedhaḥ prāpnoti | See More
1/36:ṇakāraṣakārādeśādeḥ ettvavacanam liṭi |* 2/36:ṇakāraṣakārādeśādeḥ ettvam liṭi vaktavyam | 3/36:nematuḥ , nemuḥ , sehe, sehāte , sehire | 4/36:kim punaḥ kāraṇam na sidhyati | 5/36:anādeśādeḥ iti lpratiṣedhaḥ prāpnoti | 6/36:tat tarhi vaktavyam | 7/36:na vaktavyam | 8/36:liṭā atra ādeśādim viśeṣayiṣyāmaḥ | 9/36:liṭi yaḥ ādeśādiḥ tadādeḥ na iti | 10/36:asti anyat liḍgrahaṇasya prayojanam | 11/36:kim | 12/36:iha mā bhūt : paktā paktum | 13/36:na etat asti prayojanam | 14/36:kṅiti iti vartate | 15/36:evam api pakvaḥ pakvavān iti atra prāpnoti | 16/36:abhyāsalopasanniyogena ettvam ucyate na ca atra abhyāsalopasam paśyāmaḥ | 17/36:evam api pāpacyate atra prāpnoti | 18/36:dīrghatvam atra bādhakam bhaviṣyati | 19/36:na aprāpte abhyāsavikāre ettam arabhyate | 20/36:tat yatha anyān abhyāsavikārān bādhate evam dīrghatvam api bādheta | 21/36:satyam evam etat | 22/36:abhyāsavikāreṣu tu jyeṣṭhamadhyamakanīyāṃsaḥ prakārāḥ bhavanti | 23/36:tatra hrasvahalādiśeṣau utsargau | 24/36:tayoḥ dīrghatvam apavādaḥ ettvam ca | 25/36:apavādavipratiṣedhāt dīrghatvam bhaviṣyati | 26/36:iha tarhi babhaṇatuḥ , babhaṇuḥ iti abhyāsādeśasya asiddhatvāt ettvam prāpnoti |27/36:phalibhajigrahaṇam tu jñāpakam abhyāsādeśasiddhatvasya |* 28/36:yat ayam phalibhajyoḥ grahaṇam karoti tat jñāpayati ācāryaḥ siddhaḥ abhyāsādeśaḥ ettve iti |29/36:yadi evam prathamatṛtīyādīnām ādeśāditvāt ettvābhāvaḥ |* 30/36:prathamatṛtīyādīnām tarhi ādeśāditvāt ettvam na prāpnoti | 31/36:pecatuḥ , pecuḥ , debhatuḥ , debhuḥ |32/36:na vā śasidadyoḥ pratiṣedhaḥ jñāpakaḥ rūpābhede ettvavijñānasya |* 33/36:na vā eṣaḥ doṣaḥ | 34/36:kim kāraṇam | 35/36:śasidadyoḥ pratiṣedhaḥ jñāpakaḥ rūpābhede ettvavijñānasya | 36/36:yat ayam śasidadyoḥ pratiṣedham śāsti tat jñāpayati ācāryaḥ rūpābhedena yaḥ ādeśādayaḥ na teṣām pratiṣedhaḥ iti |
1/16:dambhaḥ ettvam |* 2/16:dambhaḥ ettvam vaktavyam | 3/16:debhatuḥ , debhuḥ | 4/16:kim punaḥ kāraṇam na sidhyati |5/16:nalopasya asiddhatvāt | asiddhaḥ nalopaḥ |* 6/16:tasya asiddhatvāt ettvam na prāpnoti |7/16:naśimanyoḥ aliṭi ettvam |* 8/16:naśimanyoḥ aliṭi ettvam vaktavyam |9/16:chandasi amipacyoḥ api |* 10/16:chandasi amipacyoḥ api iti vaktavyam | 11/16:kim prayojanam |12/16:aneśam menakā iti etat vyemānam liṅi peciran |* 13/16:yaj āyeje vap āvepe dambhaḥ ettvam alakṣaṇam |* 14/16:asiddhatvāt nalopasya dambhaḥ ettvam na sidhyati |15/16:śnasoḥ attve takāreṇa jñāpyate tu ettvaśāsanam |* 16/16:anityaḥ ayam vidhiḥ iti |
Collapse Kielhorn/Abhyankar (III,217.20-218.20) Rohatak (IV,767-768) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : liṭi parata ādeśaḥ ādir yasya aṅgasya na asti tasya ekahalmadhye asahāya yo r ha lo See More
liṭi parata ādeśaḥ ādir yasya aṅgasya na asti tasya ekahalmadhye asahāyayor halor madhye
yo 'kāras tasya ekārādeśo bhavati, abhyāsalopaḥ ca liṭi kṅiti parataḥ. reṇatuḥ. reṇuḥ.
yematuḥ. yemuḥ. pecatuḥ. pecuḥ. dematuḥ. demuḥ. ataḥ iti kim? didivatuḥ. didivuḥ.
taparakaraṇaṃ kim? rarāse, rarāsāte, rarāsire. ekahalmadhye iti kim? śaśramatuḥ. śaśramuḥ.
tatsaratuḥ. tatsaruḥ. anādeśādeḥ iti kim? cakaṇatuḥ. cakaṇuḥ. jagaṇatuḥ. jagaṇuḥ. babhaṇatuḥ.
babhaṇuḥ. liṭaḥ ādeśaviśeṣaṇaṃ kim? iha api yathā syāt, nematuḥ. nemuḥ. sehe, sehāte,
sehire. anaimittike natvasatve, tadādir liṭi ādeśādirna bhavati. iha
abhyāsajaśtvacartvayorasiddhatvaṃ nāsti, tena tadādirapyādeśādir bhavati. tathā ca
phalibhajoretvaṃ vidhīyate. rūpābhede cādeśādir na aśrīyate iti śasidadyoḥ pratiṣedhavacanaṃ
jñāpakam. anyathā hi pecatuḥ, pecuḥ, dematuḥ, demuḥ ityevam ādīnām api
prakṛtijaścarādīnām etvaṃ na syāt. kṅiti ityeva, ahaṃ papaca. ahaṃ papaṭha.
dambheretvaṃ vaktavyam. debhatuḥ. debhuḥ. nalopasya asiddhatvān na prāpnoti.
naśimanyoraliṭyetvaṃ vaktavyam. aneśam. menakā. aneśam iti naśeḥ luṅi
puṣāditvādaṅ. menakā iti maneḥ āśiṣi ca 3-1-150 iti vun. kṣipakādiṣu
prakṣepāditvaṃ na kriyate. chandasyamipacorapyaliṭyetvaṃ vaktavyam. vyemānam.
amervipūrvasya cānaśi muk na kriyate. liṅipeciran. paceranityetasya chāndasaṃ
hrasvatvam. yajivapyośca. āyeje. āvepe. laṅi iṭi chandasyapi dṛśyate 6-4-73 iti
anajāderapi iḍāgamaḥ.
Kāśikāvṛttī2 : ata ekahalmadhye 'nādeśāder liṭi 6.4.120 liṭi parata ādeśaḥ ādir yasya aṅ ga sy a See More
ata ekahalmadhye 'nādeśāder liṭi 6.4.120 liṭi parata ādeśaḥ ādir yasya aṅgasya na asti tasya ekahalmadhye asahāyayor halor madhye yo 'kāras tasya ekārādeśo bhavati, abhyāsalopaḥ ca liṭi kṅiti parataḥ. reṇatuḥ. reṇuḥ. yematuḥ. yemuḥ. pecatuḥ. pecuḥ. dematuḥ. demuḥ. ataḥ iti kim? didivatuḥ. didivuḥ. taparakaraṇaṃ kim? rarāse, rarāsāte, rarāsire. ekahalmadhye iti kim? śaśramatuḥ. śaśramuḥ. tatsaratuḥ. tatsaruḥ. anādeśādeḥ iti kim? cakaṇatuḥ. cakaṇuḥ. jagaṇatuḥ. jagaṇuḥ. babhaṇatuḥ. babhaṇuḥ. liṭaḥ ādeśaviśeṣaṇaṃ kim? iha api yathā syāt, nematuḥ. nemuḥ. sehe, sehāte, sehire. anaimittike natvasatve, tadādir liṭi ādeśādirna bhavati. iha abhyāsajaśtvacartvayorasiddhatvaṃ nāsti, tena tadādirapyādeśādir bhavati. tathā ca phalibhajoretvaṃ vidhīyate. rūpābhede cādeśādir na aśrīyate iti śasidadyoḥ pratiṣedhavacanaṃ jñāpakam. anyathā hi pecatuḥ, pecuḥ, dematuḥ, demuḥ ityevam ādīnām api prakṛtijaścarādīnām etvaṃ na syāt. kṅiti ityeva, ahaṃ papaca. ahaṃ papaṭha. dambheretvaṃ vaktavyam. debhatuḥ. debhuḥ. nalopasya asiddhatvān na prāpnoti. naśimanyoraliṭyetvaṃ vaktavyam. aneśam. menakā. aneśam iti naśeḥ luṅi puṣāditvādaṅ. menakā iti maneḥ āśiṣi ca 3.1.150 iti vun. kṣipakādiṣu prakṣepāditvaṃ na kriyate. chandasyamipacorapyaliṭyetvaṃ vaktavyam. vyemānam. amervipūrvasya cānaśi muk na kriyate. liṅipeciran. paceranityetasya chāndasaṃ hrasvatvam. yajivapyośca. āyeje. āvepe. laṅi iṭi chandasyapi dṛśyate 6.4.73 iti anajāderapi iḍāgamaḥ.
Nyāsa2 : ata ekahal?madye'nādeśāderliṭi. , 6.4.120 "ekahalmadhye" iti. ek aś ab do See More
ata ekahal?madye'nādeśāderliṭi. , 6.4.120 "ekahalmadhye" iti. ekaśabdo'yamasahāyavācī. ekaśca ekaśca ekau, ekau ca tau halau cetyekahalau, ekahalormadhya iti dvivacanāntasya ṣaṣṭhīsamāsaḥ. dvyoreva hi halormadhyaṃ sambhavati, naikasya. atra yadi liṭa()ādaśo na viśiṣyate tato nematuḥ, nemu; sehe sehāte, sehira ityatra na syāt(). astihratrāpyaṅgasyādeśa ādirityetaccetasi kṛtvā liṭa()ādeśaṃ viśeṣayitumāha--"liṭi parataḥ" ityādi. liṭi parabhūte ya ādeśo vidhīyate sa ādiyaṃsyāṅgasya nāstītyarthaḥ. "tasya" iti. tasyaivaṃvidhasyāṅgasyetyarthaḥ. tasyeti cāṅgasya yo'kāra ityanena sambandhaḥ. avayavaṣaṣṭhī ceyam(), tasyaivaṃvidhasyāṅgasya yo'kāro'vayavastasyetyarthaḥ. "eka halmadhye" ityasyedaṃ vivaraṇam()--"asahāyayo rhalormadhye" iti. tatyetyanantarokto'kāraḥ sambadhyate. tasyāṅgasyāvayavasyākārasyetyarthaḥ. sthānaṣaṣṭhī cem()--tasya sthāna ekāra ādeśo bhavati. "reṇatuḥ, reṇuḥ" iti. "aṇa raṇa" (dhā.pā.444,445) iti "raṇiḥ śabdārthaḥ" paṭha()te. "yematuḥ, yemuḥ" iti. "yama uparame" (dhā.pā.984). "dematuḥ, demuḥ" iti. "damu upaśame" (dhā.pā.1203).
"rarāśe"[rarāse--kāśikā.] iti. "rāśṛ śabde" [rāśṛ śabde--dhā.pā.] (dhā.pā.626) ātmanepadī. "śaśramatuḥ śaśramuḥ" iti. "śramu tapasi khede ca" (dhā.pā.1204).
kecittu tatakṣatuḥ, tatakṣurityetadekahalyadhyasya pratyudāharaṇaṃ paṭhanti; etaccāyuktam(); kṅitītyanuvatrtate, na ca pakṣeḥ parasya liṭaḥ kittvamasti. "asaṃyogāt()" iti pratiṣedhāt?. "tatsaratuḥ, tatsaruḥ" iti. "tsara chadmagatau" (dhā.pā.554). "cakaṇatuḥ, cakaṇuḥ" iti. "aṇa raṇa vaṇa bhaṇa kvaṇa kaṇa śabdārthāḥ" (dhā.pā.444,445,446,447,450449). tatra kaṇatirbhvādau paṭha()te. "jagaṇatuḥ, jagaṇuḥ" iti. "gaṇa saṃkhyāne" (dhā.pa.1853) curādau paṭha()te. nanu ca caurādikatvāṇṇici kṛte "kāspratyayādāmamantre liṭi" (3.1.35) ityāmā bhavitavyam()? "anityaṇyantāścurādayaḥ" (hai.pa.pā.97) ityadoṣaḥ. anityaṇyantatvantu teṣāṃ saptame jñāpayiṣyate. "babhaṇatuḥ" iti. bhaṇatirbhvādau paṭha()te śabdārtha eva.
"nematuḥ" iti. "ṇama prahvatve śabde" (dhā.pā.981). "ṇo naḥ" 6.1.63 iti natvam(). "sehe" iti. "ṣaha marṣaṇe" (dhā.pā.852) "dhātvādeḥ ṣaḥ saḥ" 6.1.62 iti satvam(). kathaṃ punarnatve satve ca liṭayādeśādī na bhavataḥ? ityata āha--"anaimittike natvasatve" ityādi. natvasatvavidhāne hi na kiñcinnimittamāśrīyata ityanaimittike ete bhavataḥ, tataśca prāgeva liḍutpattestābhyāṃ bhavitavyam(). tena tadādi yadaṅgaṃ talliṭa()ādeśādi na bhavati. yadi tarhi liṭā'deśo viśiṣyata evaṃ satyaṅgamaviśeṣitaṃ syāt(), tataśca pakvaḥ pakvavānityatrāpi prasajyeta, pacerapi hraṅgasya liṭi parabhūte ya ādeśaḥ kriyate sa ihāpyādirnāsti? naitadasti; abhyāsalopasanniyogena hrettvamucyate. tena yatraivābhyāsalopaḥ tatraivaittvena bhavitavyam(). na cātrābhyāsalopaḥ; asambhavāt(). iha tarhi syāt()--pāpacyata iti? ayamapyadoṣaḥ; iha paratvāt? "dīrgho'kitaḥ" 7.4.83 iti dīrgho bhaviṣyati. hyasvahalādiśeṣāvutsargau, tayordīrghatvamettvañcāpavādaḥ. tatra dīrghasyāvakāśaḥ--bābhāsyate, etvasyāvakāśaḥ---pecatuḥ, pecuriti; ihobhyaṃ prāpnoti--pāpacyata iti, apavādavipratiṣedhe sati paratvāddīrghatvaṃ bhaviṣyati.
atha babhaṇatuḥ, babhaṇurityatrettvaṃ kasmānna bhavati, "abhyāse carca" (8.4.54) iti jaśtve kṛta ādeśāditvāditi cet()? na; ettve katrtavye jaśtvasyāsiddhatvāt(). tasmādbhavitavyamevaittvena. vipratiṣedhasya tu yatra "kuhoścuḥ 7.4.62 iti ścutvaṃ kriyate--cakaṇatuḥ, cakaṇuḥ, jahasatuḥ, jahasurityādāvavakaśaḥ syādityata āha--"iha" ityādi. kathametajjñāyate--nāstyasiddhatvam()? ityāha--"tathā ca" ityādi. tadaiva "tṛphalabhajatrapaśca" 6.4.122 iti phalibhajyorettvamupapadyate yadi jaśtvacatvaṃyorasiddhatvaṃ na bhavati, nānyathā. anādeśāditvādanenaivaittvasya siddhatvāt? tannopapadyate. tasmāt? phalibhajyorettvavidhānādadasīyate--jaśtvacattrvayorasiddhatvamiha nāstīti. "rūpābhede ca" ityādi. "śabdarūpasya sthānino'bede sati ya ādeśaḥ sa iha nāśrīyate" ityasyārthasya "na śasadadavādiguṇānām()" 6.4.126 iti śasidadyoḥ pratiṣedhavacanaṃ jñāpakam(). "abhyāse carca" 8.4.53 ityanena prakṛtijaśāṃ prakṛtijaśaḥ, prakṛticarāṃ prakṛticaro bhavantīti śasaḥ śakārasya śakāro bhavati, daderdakārasyāpi dakāra; tenobhāvapi tāvādeśādī bhavataḥ. tatra yadi sthānyabhede sati ya ādeśaḥ so'pīhāśrīyeta, tata ādeśāda#itvādeva na bhaviṣyatīti śasidyorettvapratiṣedho na vidhīyeta; vihitaśca, tasmādetadeva pratiṣedhavacanaṃ jñāpayati--rūpābhede sati ya ādeśaḥ sa iha nāśrīyata iti. yadi tahrrāśrīyata kiṃ syāt()? ityata āha--"anyathā hi" ityādi. anyathā yo'pi rūpābhedādādeśaḥ sthāninābhinnarūpaḥ so'pīhāśrayeta, tato yathā cakaṇaturityevamādīnāmettvaṃ na bhavati, tathā pecatuḥ, pecurityevamādīnāmapi prakṛtijaścarādīnāṃ na syāt(). prakṛtijaśaḥ prakṛticaraścādayo yeṣānte tathoktāḥ. "ahaṃ papaṭha, ahaṃ papaca" iti. atra sthānivadbhāvena pittvāt? kittvaṃ nāsti, tenaittvābhyāsalopau na bhavataḥ. vṛddhirapi na bhavati; "ṇaluttamo vā" 7.1.91 iti pakṣe ṇittvābhāvāt(). ṇittvapakṣe tu paratvād()vṛddhyā bādhitvādettvādettvābhāyāsalopābhyāṃ na bhavitavyam(), ityaṇittvapakṣa evodāhmatam().
"dambheḥ" iti. kiṃ punaḥ kāraṇaṃ dambherettvaṃ na bhavati, yāvatā "liṭa()nādeśādhretadaṅgam(). "aniditām()" (6.4.24) ityādinā na lope kṛta ekahalmadhya evākāraḥ? ityata āha--"nalopasya" ityādi. "granthiśranthidambhisvañjīnām()" (vā.17) iti sūtre [()] dambheḥ parasya liṭaḥ kittvamuktam(), tasmin? sati ya upadhāyā lopastasya "asiddhavadatrā bhāt()" 6.4.22 ityasiddhatvānna prāpnoti. tasmāddambherettvaṃ vaktavyam(). vyākhyeyamityarthaḥ. tatredaṃ vyākhyānam()--"śnasorallopaḥ 6.4.111 ityatrā bhācchāstrīyasyāsiddhatvasyānityatvaṃ jñāpitam(), tena dambherettve katrtavye lopasyāsiddhttvaṃ na bhavati, tataśca dambherliṭa()ttvaṃ bhaviṣyatīti. atha vā "ata ekahalmadhye" 6.4.120 ityatra "ataḥ" iti yogavibhāgaḥ katrtavyaḥ, tena yatra yatrettvamiṣyate tatra tatra bhaviṣyatīti. evañca kṛtvā "naśimanyoraliṭa()ettvam()" (vā.793) ityādyapi nopasaṃkhyeyam(); yogavibhāgenaiva siddhatvāt(). vaktavyaśabdasya vyākhyeya ityeṣo'rtha iti sarvatra veditavyam(). "aneśam()" iti. "tasthastha" 3.4.101 ityādinā mipo'mbhāvaḥ.
atha "menakā" ityatra "pratyayasthāt()" (7.3.44) ityādinettvaṃ kasmānna bhavati? ityāha--"kṣipakādiṣu" ityādi. kṣipakādiṣvittvasya pratiṣedho vakṣyate. asya ca kṣipakādiṣu prakṣepaḥ, tenettvaṃ na kriyate.
"cānaśi" iti. "tacchīlyavayovacanaśaktiṣu cānaśa" (3.2.129) "muk? na kriyate" iti. "āne muk()" (7.2.82) iti muk? prāpnoti, sa na bhavati "anityamāgamaśāsanam()" (vyā.pā.95) iti kṛtvā. chāndasatvādvā--"sarve vidhayaśchandasi vikalpyante" (bho.pa.99) iti. "chāndasaṃ hyasvatvam()" iti. "ṅyāpoḥ saṃjñācchandasorbahulam()" (6.3.63) iti ṅyāporvidhīyamānaṃ hyasvatvaṃ bahulavacāt? "perirannityatrāpi vati. pacerliṅ, sīyuṭ(), jhasya ran(), śap(), "ādguṇaḥ" 6.1.84. paceranniti prāpta ettve hyasvattve ca kṛte peciranniti bhavati॥
Laghusiddhāntakaumudī1 : liṇnimittādeśādikaṃ na bhavati yadaṅgaṃ tadavayavasyāsaṃyuktahalmadhyas th as yā ta Sū #462 See More
liṇnimittādeśādikaṃ na bhavati yadaṅgaṃ tadavayavasyāsaṃyuktahalmadhyasthasyāta
etvamabhyāsalopaśca kiti liṭi. nedatuḥ. neduḥ..
Laghusiddhāntakaumudī2 : ata ekahalmadhye'nādeśāderliṭi 462, 6.4.120 liṇnimittādeśādikaṃ na bhava ti y ad aṅ See More
ata ekahalmadhye'nādeśāderliṭi 462, 6.4.120 liṇnimittādeśādikaṃ na bhavati yadaṅgaṃ tadavayavasyāsaṃyuktahalmadhyasthasyāta etvamabhyāsalopaśca kiti liṭi. nedatuḥ. neduḥ॥
Bālamanoramā1 : tasya laṭi edhivadrūpāṇi siddhavatkṛtya liṭastādeśe tasyaiśi dvitve dad h da dh e Sū #105 See More
tasya laṭi edhivadrūpāṇi siddhavatkṛtya liṭastādeśe tasyaiśi dvitve dadh dadh e
iti sthite. ata ekahalamadhye. ādeśa ādiryasyeti bahuvrīhiḥ.
aṅgasyetyadhikṛtamanyapadārthaḥ. liṭīti nimittasaptamī anādeśāderityasyaikadeśe
ādeśe'nveti. liṭi pare nimitte ya ādeśaḥ sa ādiryasya na bhavati tathāvidhasyāṅgasyeti
labhyate. aṅgasyetyavayavaṣaṣṭhī. tathā ca tathāvidhāṅgāvayavasyā'ta iti labhyate.
ekaśabdo'sahāyavācī. `eke mukhyānyakevalāḥ' ityamaraḥ. ekau asaṃyuktau halau ekahalau,
tayormadhyaḥ,tatreti vigrahaḥ. `ata' itsyaiva viśeṣaṇamidam. `dvasoreddhā'vityata
editi, abhyāsalopa iti cānuvartate. `gamahane'tyataḥ kitītyanuvartate, na tu ṅitīti,
liṅādeśānāṃ ṅittvā'saṃbhavāt. liṭītyetvavidhau paranimittaṃ ca. āvṛttyā
ubhayārthalābhaḥ. tadāha— liṇnimittetyādinā.
Bālamanoramā2 : atha ekahalmadhye'nādeśāderliṭi 105, 6.4.120 tasya laṭi edhivadrūpāṇi si dd ha va tk See More
atha ekahalmadhye'nādeśāderliṭi 105, 6.4.120 tasya laṭi edhivadrūpāṇi siddhavatkṛtya liṭastādeśe tasyaiśi dvitve dadh dadh e iti sthite. ata ekahalamadhye. ādeśa ādiryasyeti bahuvrīhiḥ. aṅgasyetyadhikṛtamanyapadārthaḥ. liṭīti nimittasaptamī anādeśāderityasyaikadeśe ādeśe'nveti. liṭi pare nimitte ya ādeśaḥ sa ādiryasya na bhavati tathāvidhasyāṅgasyeti labhyate. aṅgasyetyavayavaṣaṣṭhī. tathā ca tathāvidhāṅgāvayavasyā'ta iti labhyate. ekaśabdo'sahāyavācī. "eke mukhyānyakevalāḥ" ityamaraḥ. ekau asaṃyuktau halau ekahalau, tayormadhyaḥ,tatreti vigrahaḥ. "ata" itsyaiva viśeṣaṇamidam. "dvasoreddhā"vityata editi, abhyāsalopa iti cānuvartate. "gamahane"tyataḥ kitītyanuvartate, na tu ṅitīti, liṅādeśānāṃ ṅittvā'saṃbhavāt. liṭītyetvavidhau paranimittaṃ ca. āvṛttyā ubhayārthalābhaḥ. tadāha--- liṇnimittetyādinā.
Tattvabodhinī1 : liṇnimitteti. kiti liṭīti ca. yadyapi `gahamane'ti sūtre kṅitīti v ar ta te ,
Sū #79 See More
liṇnimitteti. kiti liṭīti ca. yadyapi `gahamane'ti sūtre kṅitīti vartate,
tathāpi prayojanā'bhāvānṅitītyetannānuvartata iti bhāvaḥ. kiti kit ?. nanāda. liṭi
kima?. pāpacyāt.
Tattvabodhinī2 : ata ekahalmadhye'nādeśāderliṭi 79, 6.4.120 liṇnimitteti. kiti liṭīti ca. y ad ya pi See More
ata ekahalmadhye'nādeśāderliṭi 79, 6.4.120 liṇnimitteti. kiti liṭīti ca. yadyapi "gahamane"ti sūtre kṅitīti vartate, tathāpi prayojanā'bhāvānṅitītyetannānuvartata iti bhāvaḥ. kiti kit?. nanāda. liṭi kima(). pāpacyāt.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications