Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अत एकहल्मध्येऽनादेशादेर्लिटि ata ekahalmadhye'nādeśāderliṭi
Individual Word Components: ataḥ ekahalmadhye anādeśādeḥ liṭi
Sūtra with anuvṛtti words: ataḥ ekahalmadhye anādeśādeḥ liṭi aṅgasya (6.4.1), asiddhavat (6.4.22), kṅiti (6.4.98), et (6.4.119), abhyāsalopaḥ (6.4.119), ca (6.4.119)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.46 (1ārdhadhātuke)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((e)) is substituted for the short ((a)) standing between two simple consonants of a verbal stem, before the personal endings of the Perfect which have an indicatory ((k)) (1.2.5), provided that, at the beginning of the root, in the reduplication, no other consonant has been substituted; and when this ((e)) is substituted, the reduplicate is elided. Source: Aṣṭādhyāyī 2.0

[The substitute vowel e(T) 119] replaces the short vowel a(T) which occurs between single consonants (eka-ha̱L-madhy-é) [in a verbal aṅga l] whose initial is not replaced (án-ādeśa-āde-ḥ) (in the reduplicated syllable 1.8) [before 1.1.66 l-substitutes of] lIṬ (Perfect) [with marker K or Ṅ as IT 98 and 0̸ replacement of the reduplicated syllable 119]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.98, 6.4.119

Mahābhāṣya: With kind permission: Dr. George Cardona

1/36:ṇakāraṣakārādeśādeḥ ettvavacanam liṭi |*
2/36:ṇakāraṣakārādeśādeḥ ettvam liṭi vaktavyam |
3/36:nematuḥ , nemuḥ , sehe, sehāte , sehire |
4/36:kim punaḥ kāraṇam na sidhyati |
5/36:anādeśādeḥ iti lpratiṣedhaḥ prāpnoti |
See More


Kielhorn/Abhyankar (III,217.20-218.20) Rohatak (IV,767-768)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: liṭi parata ādeśaḥ ādir yasya aṅgasya na asti tasya ekahalmadhye asahāyayor halo   See More

Kāśikāvṛttī2: ata ekahalmadhye 'nādeśāder liṭi 6.4.120 liṭi parata ādeśaḥ ādir yasya aṅgasya    See More

Nyāsa2: ata ekahal?madye'nādeśāderliṭi. , 6.4.120 "ekahalmadhye" iti. ekabdo   See More

Laghusiddhāntakaumudī1: liṇnimittādeśādikaṃ na bhavati yadaṅgaṃ tadavayavasyāsaṃyuktahalmadhyasthasta Sū #462   See More

Laghusiddhāntakaumudī2: ata ekahalmadhye'nādeśāderliṭi 462, 6.4.120 liṇnimittādeśādikaṃ na bhavati yadaṅ   See More

Bālamanoramā1: tasya laṭi edhivadrūpāṇi siddhavatkṛtya liṭastādeśe tasyaiśi dvitve dadh dadh e Sū #105   See More

Bālamanoramā2: atha ekahalmadhye'nādeśāderliṭi 105, 6.4.120 tasya laṭi edhivadrūpāṇi siddhavatk   See More

Tattvabodhinī1: liṇnimitteti. kiti liṭīti ca. yadyapi `gahamane'ti sūtre kṅitīti vartate, Sū #79   See More

Tattvabodhinī2: ata ekahalmadhye'nādeśāderliṭi 79, 6.4.120 liṇnimitteti. kiti liṭīti ca. yadyapi   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions