Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ई हल्यघोः ī halyaghoḥ
Individual Word Components: ī (luptaprathamāntanirdeśaḥ) hali aghoḥ
Sūtra with anuvṛtti words: ī (luptaprathamāntanirdeśaḥ) hali aghoḥ aṅgasya (6.4.1), asiddhavat (6.4.22), kṅiti (6.4.98), sārvadhātuke (6.4.110), śnābhyastayoḥ (6.4.112), ātaḥ (6.4.112)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.46 (1ārdhadhātuke)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

Before a Sârvadhâtuka ((kit)) or ((ṅit)) affix beginning with a consonant, the ((ā)) of ((śnā)) and of the reduplicate stems is replaced by ((ī)), except when the root is ((dā)) or ((dhā)) (((ghu)))|| Source: Aṣṭādhyāyī 2.0

The substitute phoneme ī replaces [the phoneme long ā occurring in the present class marker Śnā or as áṅga 1 final 1.1.52 of a reduplicated verbal theme 112] excluding those denoted by the t.t. GHU (1.1.20) [before 1.1.66 sārvadhātuka 110 affixes 3.1.1 beginning with] a consonant (ha̱L-i) [with marker K or Ṅ as IT 98]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.98, 6.4.110, 6.4.112


Commentaries:

Kāśikāvṛttī1: śnāntānām aṅgānām abhyastānāṃ ca ghuvarjitānām ātaḥ īkārādeśo bhavati hadau    See More

Kāśikāvṛttī2: ī halyadhoḥ 6.4.113 śnāntānām aṅgānām abhyastānāṃ ca ghuvarjitānām ātaḥ īde   See More

Nyāsa2: ī halyaghoḥ. , 6.4.113 "lunītaḥ, punītaḥ; "lunītha, punītha" iti.   See More

Laghusiddhāntakaumudī1: śnābhyastayorāta īt syāt sārvadhātuke kṅiti halādau na tu ghoḥ. jahītaḥ.. Sū #621

Laghusiddhāntakaumudī2: ī halyaghoḥ 621, 6.4.113 śnābhyastayorāta īt syāt sārvadhātuke kṅiti halādau na    See More

Bālamanoramā1: ī halyaghoḥ. `ī' iti luptaprathamākam. `śnābyastayorātaḥ' ityanuvarta Sū #327   See More

Bālamanoramā2: ī halyaghoḥ 327, 6.4.113 ī halyaghoḥ. "ī" iti luptaprathamākam. "   See More

Tattvabodhinī1: ī halyaghoḥ. śnābhyastayoriti. lunīte. punīte. kṅitīti kim ?. lunati. aghoḥ kim Sū #283   See More

Tattvabodhinī2: ī halyaghoḥ 283, 6.4.113 ī halyaghoḥ. śnābhyastayoriti. lunīte. punīte. kṅitīti    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions