Kāśikāvṛttī1:
śnā ityetasya abhyastānāṃ ca aṅgānām ākārasya lopo bhavati sārvadhātuke kṅiti
pa
See More
śnā ityetasya abhyastānāṃ ca aṅgānām ākārasya lopo bhavati sārvadhātuke kṅiti
parataḥ. lunate. lunatām. alunata. abhyastānām mimate. mimatām. amimata. saṃjihate.
saṃjihatām. samajihata. śnābhyas tayoḥ iti kim? yānti. vānti. ātaḥ iti kim?
bibhrati. kṅiti ityeva, alunāt. ajahāt. ādgrahaṇaṃ spaṣṭārtham.
Kāśikāvṛttī2:
śnā'bhyas tayorātaḥ 6.4.112 śnā ityetasya abhyastānāṃ ca aṅgānām ākārasya lopo
See More
śnā'bhyas tayorātaḥ 6.4.112 śnā ityetasya abhyastānāṃ ca aṅgānām ākārasya lopo bhavati sārvadhātuke kṅiti parataḥ. lunate. lunatām. alunata. abhyastānām mimate. mimatām. amimata. saṃjihate. saṃjihatām. samajihata. śnābhyas tayoḥ iti kim? yānti. vānti. ātaḥ iti kim? bibhrati. kṅiti ityeva, alunāt. ajahāt. ādgrahaṇaṃ spaṣṭārtham.
Nyāsa2:
śnābhyāstayorātaḥ. , 6.4.112 "lunate" iti. "ātmanepadeṣvanataḥ&qu
See More
śnābhyāstayorātaḥ. , 6.4.112 "lunate" iti. "ātmanepadeṣvanataḥ" 7.1.5 ityādeśaḥ. "lunatām()" iti. loṭ? "āmetaḥ" 3.4.90. "alunata" iti. laṅa. mimate" iti. "māṅa māne" (dhā.pā.1088) ["māne śebde ca"--dhā.pā.] abhyāsasya "bhṛñāmit()" 7.4.76 itīttvam(). evaṃ "sañjihate" ityatrāpi "ohāṅa gatau" (dhā.pā.1089) ityasya. "bibhrati" iti. pūrvāditvam(). "alunāt()" iti. nanu cāsati kṅitītyasminnītvenātra bhavitavyam(), tat? kuto lopasya prasaṅga? naitadasti; īttvamapi hi kṅitītyanuvatryam(), tatra yadi "kṅiti" iti nānuvatrtate tadā syādeva lopaḥ.
nanvādgrahaṇaṃ kimartham(), "śnābhyastayorataḥ" ityevocyeta, evaṃ hrekamātrayā laghu bhavati? ityata āha--"ādgrahaṇaṃ spaṣṭārtham(). jagarteḥ "jakṣityādayaḥ ṣaṭ()" 6.1.6 ityabhyastasaṃjñāyāmapi ṛkāralopo na bhavati--jāgratīti. etacca śnetyakārāntena sāhacaryādabhyastasyākārāntasyaiva grahaṇāllabhyate॥
Laghusiddhāntakaumudī1:
anayorāto lopaḥ kṅiti sārvadhātuke. jahati. jahau. hātā. hāsyati. jahātu, jahit Sū #622
See More
anayorāto lopaḥ kṅiti sārvadhātuke. jahati. jahau. hātā. hāsyati. jahātu, jahitāt,
jahītāt..
Laghusiddhāntakaumudī2:
śnābhyastayorātaḥ 622, 6.4.112 anayorāto lopaḥ kṅiti sārvadhātuke. jahati. jahau
See More
śnābhyastayorātaḥ 622, 6.4.112 anayorāto lopaḥ kṅiti sārvadhātuke. jahati. jahau. hātā. hāsyati. jahātu, jahitāt, jahītāt॥
Bālamanoramā1:
śnabhyastayorātaḥ. `gamahane'tyato lopaḥ kṅitītyanuvartate. `ata u039;di Sū #313
See More
śnabhyastayorātaḥ. `gamahane'tyato lopaḥ kṅitītyanuvartate. `ata u'dityataḥ
sārvadhātuke iti. tadāha–anayoriti. snāpratyayasya, abhyastasya cetyarthaḥ.
daridratīti. jakṣityāditvādabhyastatvāt `adabhyāstā'diti jhasya adādeśe
ākāralopaḥ. daridrāsi daridrithaḥ. daridritha. daridrāmi daridrivaḥ daridrimaḥ.
liṭa\ufffdāha– anekāctvādāmiti. idaṃ ca `kāspratyayā'diti sūtrabhāṣye spaṣṭam.
daridrāṃcakāreti. āmi savarṇadīrghaḥ. kaiyaṭamatamāha– āta iti. `āta au ṇalaḥra' ittra
prathamātikrame kāraṇā'bhāvādokāra eva vidhātumucitaḥ. vṛddhau stayāṃ tāvataiva yayau
ityādisiddheḥ. tasmādaukarāvidhānaṃ daridrādhātorṇali `daridrāterādrdhadhātuke lopo
vaktavyaḥ' ityāllope `dadaridrau' ityaukāraśravaṇārthaṃ saṃpadyate. okāravidhāne tu
āllope sati vṛddhesaṃbhavāddaridrāterliṭi āmneti vijñāyate. āmi sati ṇala
evā'prasakterityarthaḥ. idaṃ ca `vasvekājāddhasā'miti sūtrabhāṣye dvanitaṃ, kaiyaṭena
spaṣṭīkṛtam. tannirmūlameveti. dadaridra. dadaridrau dadaridriva dadaridrima.
ādrdhadhātuke vivakṣite iti. `āto lopa iṭi'ce tyāllopo daridrāterbhavan kṅiti
akṅiti ca ajādāvādrdhātuke bhavati. sa ca ādrdhadhātuke vivakṣite tataḥ prāgeva bhavatīti
vaktavyamityarthaḥ. tena daridrātīti daridraḥ. āllope kṛte pacādyac sidhyati.
ādrdhadhātuke pare āllopapravṛttau tu `śyādvadyadhe'tyādantalakṣamo ṇapratyayaḥ
syāt. tataśca kṛte ṇapratyaye āllopaṃ bādhitvā `āto yuk ciṇkṛtoriti yuki
`daridrāya' iti syāt. ādrdhadhātuke vivakṣite tataḥ prāgeva āllope tu kṛte
ādantatvā'bhāvāṇṇapratyayā'bhāve pacādyacpratyayo nirbādhaḥ. tadidaṃ bhāṣye
spaṣṭam. luṅi veti. luṅi āllopo vā vaktavya ityarthaḥ. `adyatanyāṃ veti
vaktavya'miti vārtikārthasaṅgraho'yam. adyatanyāmityanena
adyatanabhūtārthakavihitaluṅ?vibhaktirvivakṣitā, bhāṣye tasyā evodāharamāt. sani
ṇvuli lyuṭi ca neti. eteṣu daridrāterāllopo neti vaktavyamityarthaḥ. ṇvuli
yathā– daridrāyakaḥ. āto yuk. lyuṭi yathā– daridrāṇaḥ. anādeśe kṛte
āllopā'bhāvātsavarṇadīrghaḥ. sani yathā– didaridrāsati. anantarasyeti nyāyādasya
vārtikaprāptasyaiva lopasyā'yaṃ niṣedhaḥ. tena `tanipatidaridrāṇānupasaṅkhyāna'miti
daridrāteḥ sana iṭpakṣe `āto lopa iṭi ce'tyāllopo bhavatyeva— didaridriṣati. tāsi
iṭi udāhmatava#ārtikena āllopaḥ. `āto lopa iṭice' tyasya saṃbhave'pi nyāyatvādatra
vārtikopanyāsaḥ. daridriṣyati. daridrātu–daridritāt daridritām daridratu.
daridritam daridrita. daridrāṇi daridrāva daridrāma. laḍa\ufffdāha— adaridrāditi.
ittvaṃ matvā āha– adaridritāmiti. adaridruriti. jakṣityāditvena
abhyastatvājjusiti bhāvaḥ. adaridrāḥ adaridritam adaridrita.adaridrām adaridrava
adaridrima. daridriyāditi. vidhiliṅi sārvadhātukatvādittvamiti bhāvaḥ. āśīrlaṅyāha-
- daridra\ufffdāditi. āto lopa iti bhāvaḥ. luṅi āto lopapakṣe āha– adaridrīditi.
adaridriṣṭāmityādi. āllopā'bhāvapakṣe tvāha– iṭsakāviti. adaridriṣyat. cakāsṛ
dīptāviti. ṛdit. seṭ. cakāsti cakāsta itisiddhavatkṛtyāha– jhasya aditi.
jakṣityāditvena abhyastatvāditi bhāvaḥ. cakāsatīti. cakāssi cakāsthaḥ cakāstha.
cakāsmi cakāsvaḥ cakāsmaḥ. cakāsāṃcakāreti. anekāctvādāmiti bhāvaḥ.
cakāsitā.cakāsiṣyati. cakāstu [cakāstāt] cikāstām cakāsatu. herdhibhāve cakās dhi
iti sthite `dhice'ti salopa iti siddhantaḥ. tatra matāntaramāha—sica evetyeke iti.
`dhice'ti lopaḥ sica evetyeke manyante ityarthaḥ. `dhisakāre sico lopaścakāddhīti
prayojana'miti vārtikāditi tadāśayaḥ. asminpakṣe sakārasya jaśtvena dakāraḥ. tadāha-
- cakāddhīti. `eke' ityasvarasodbhāvanam.tadbījaṃ tu `dhisakāre sico lopaḥ iti
vārtikaṃ pratyākhyāya sakāramātrasya `dhi ce' ti lopasyābhyupagamaḥ.tadāha– cakādhītyeva
bhāṣyamiti. cakāstāt caṭakāstam cakāsta. cakāsāni cakāsāva cakāsāma. laṅi a cakās t
iti sthite–
Bālamanoramā2:
śnābhyastayorātaḥ 313, 6.4.112 śnabhyastayorātaḥ. "gamahane"tyato lopa
See More
śnābhyastayorātaḥ 313, 6.4.112 śnabhyastayorātaḥ. "gamahane"tyato lopaḥ kṅitītyanuvartate. "ata u"dityataḥ sārvadhātuke iti. tadāha--anayoriti. snāpratyayasya, abhyastasya cetyarthaḥ. daridratīti. jakṣityāditvādabhyastatvāt "adabhyāstā"diti jhasya adādeśe ākāralopaḥ. daridrāsi daridrithaḥ. daridritha. daridrāmi daridrivaḥ daridrimaḥ. liṭa()āha-- anekāctvādāmiti. idaṃ ca "kāspratyayā"diti sūtrabhāṣye spaṣṭam. daridrāṃcakāreti. āmi savarṇadīrghaḥ. kaiyaṭamatamāha-- āta iti. "āta au ṇalaḥra" ittra prathamātikrame kāraṇā'bhāvādokāra eva vidhātumucitaḥ. vṛddhau stayāṃ tāvataiva yayau ityādisiddheḥ. tasmādaukarāvidhānaṃ daridrādhātorṇali "daridrāterādrdhadhātuke lopo vaktavyaḥ" ityāllope "dadaridrau" ityaukāraśravaṇārthaṃ saṃpadyate. okāravidhāne tu āllope sati vṛddhesaṃbhavāddaridrāterliṭi āmneti vijñāyate. āmi sati ṇala evā'prasakterityarthaḥ. idaṃ ca "vasvekājāddhasā"miti sūtrabhāṣye dvanitaṃ, kaiyaṭena spaṣṭīkṛtam. tannirmūlameveti. dadaridra. dadaridrau dadaridriva dadaridrima. ādrdhadhātuke vivakṣite iti. "āto lopa iṭi"ce tyāllopo daridrāterbhavan kṅiti akṅiti ca ajādāvādrdhātuke bhavati. sa ca ādrdhadhātuke vivakṣite tataḥ prāgeva bhavatīti vaktavyamityarthaḥ. tena daridrātīti daridraḥ. āllope kṛte pacādyac sidhyati. ādrdhadhātuke pare āllopapravṛttau tu "śyādvadyadhe"tyādantalakṣamo ṇapratyayaḥ syāt. tataśca kṛte ṇapratyaye āllopaṃ bādhitvā "āto yuk ciṇkṛtoriti yuki "daridrāya" iti syāt. ādrdhadhātuke vivakṣite tataḥ prāgeva āllope tu kṛte ādantatvā'bhāvāṇṇapratyayā'bhāve pacādyacpratyayo nirbādhaḥ. tadidaṃ bhāṣye spaṣṭam. luṅi veti. luṅi āllopo vā vaktavya ityarthaḥ. "adyatanyāṃ veti vaktavya"miti vārtikārthasaṅgraho'yam. adyatanyāmityanena adyatanabhūtārthakavihitaluṅ()vibhaktirvivakṣitā, bhāṣye tasyā evodāharamāt. sani ṇvuli lyuṭi ca neti. eteṣu daridrāterāllopo neti vaktavyamityarthaḥ. ṇvuli yathā-- daridrāyakaḥ. āto yuk. lyuṭi yathā-- daridrāṇaḥ. anādeśe kṛte āllopā'bhāvātsavarṇadīrghaḥ. sani yathā-- didaridrāsati. anantarasyeti nyāyādasya vārtikaprāptasyaiva lopasyā'yaṃ niṣedhaḥ. tena "tanipatidaridrāṇānupasaṅkhyāna"miti daridrāteḥ sana iṭpakṣe "āto lopa iṭi ce"tyāllopo bhavatyeva--- didaridriṣati. tāsi iṭi udāhmatava#ārtikena āllopaḥ. "āto lopa iṭice" tyasya saṃbhave'pi nyāyatvādatra vārtikopanyāsaḥ. daridriṣyati. daridrātu--daridritāt daridritām daridratu. daridritam daridrita. daridrāṇi daridrāva daridrāma. laḍa()āha--- adaridrāditi. ittvaṃ matvā āha-- adaridritāmiti. adaridruriti. jakṣityāditvena abhyastatvājjusiti bhāvaḥ. adaridrāḥ adaridritam adaridrita.adaridrām adaridrava adaridrima. daridriyāditi. vidhiliṅi sārvadhātukatvādittvamiti bhāvaḥ. āśīrlaṅyāha-- daridra()āditi. āto lopa iti bhāvaḥ. luṅi āto lopapakṣe āha-- adaridrīditi. adaridriṣṭāmityādi. āllopā'bhāvapakṣe tvāha-- iṭsakāviti. adaridriṣyat. cakāsṛ dīptāviti. ṛdit. seṭ. cakāsti cakāsta itisiddhavatkṛtyāha-- jhasya aditi. jakṣityāditvena abhyastatvāditi bhāvaḥ. cakāsatīti. cakāssi cakāsthaḥ cakāstha. cakāsmi cakāsvaḥ cakāsmaḥ. cakāsāṃcakāreti. anekāctvādāmiti bhāvaḥ. cakāsitā.cakāsiṣyati. cakāstu [cakāstāt] cikāstām cakāsatu. herdhibhāve cakās dhi iti sthite "dhice"ti salopa iti siddhantaḥ. tatra matāntaramāha---sica evetyeke iti. "dhice"ti lopaḥ sica evetyeke manyante ityarthaḥ. "dhisakāre sico lopaścakāddhīti prayojana"miti vārtikāditi tadāśayaḥ. asminpakṣe sakārasya jaśtvena dakāraḥ. tadāha-- cakāddhīti. "eke" ityasvarasodbhāvanam.tadbījaṃ tu "dhisakāre sico lopaḥ iti vārtikaṃ pratyākhyāya sakāramātrasya "dhi ce" ti lopasyābhyupagamaḥ.tadāha-- cakādhītyeva bhāṣyamiti. cakāstāt caṭakāstam cakāsta. cakāsāni cakāsāva cakāsāma. laṅi a cakās t iti sthite--
Tattvabodhinī1:
śnabhyasta.krīṇanti.krīṇate. punanti. punate. dadhati dadhate. kṅiti kim ?.
krī Sū #273
See More
śnabhyasta.krīṇanti.krīṇate. punanti. punate. dadhati dadhate. kṅiti kim ?.
krīṇāti. punāti. dadhāti. ātaḥ kim ?. bibhrati. o ityeva siddhe iti. prathamatyāge
mānā'bhāvāditi bhāvaḥ. nirmūlameveti. yattu vyākhyātṛbhiḥ samathryate– `āmo'bhāve
āto lope kṛte ādantatvā'bhāvādautvaṃ neti. tanna. `āta au ṇalaḥ' ityatra
prāthamyādokāre kartavye aukāravidhānaṃ daridrāterāllope'pi śravaṇārthaṃ sadāmabhāve
liṅgamiti haradattamādhavādigranthaiḥ, svagranthena ca virodhāt.
tatkathamautvasyā'pravṛttirbhavetyadapyuktam-
- okāraukārayordvimātrtavā'viśaeṣādaukāravidhānamiti tadapi sthavīyaḥ. tasminpakṣe āmo
durvāratvaprasaṅgāt.
vācyaḥ. vivakṣita iti. tena daridrātīti daridra iti pacādyajeva bhavati. parasaptamyāṃ tu
`śyādvyadhe'tyādantalakṣaṇo ṇaḥ syāt. sati tu tasmin `āto yuk ciṇkṛto'riti
yuki daridrāya iti syāditi bhāvaḥ. sani ṇvulīti. eteṣvālopo netyarthaḥ.
didaridrāsati. daridrāyakaḥ. daridrāṇam. adaridruriti. `sijabhyaste'ti jherjus.
`laṅaḥ śākaṭāyanasyaive'tyādantalakṣaṇo vikalpastu na bhavati, paratvāt
`snābhyastayo'tyāllope ākārāntasyaivā'bhāvāt. `ī halyagho'rityāta īttvamiha na
śaṅkyameva. jherjusi halādiparatvā'bhāvāditi bhāvaḥ. nanu daridrā jhi iti sthite jusaḥ
prāgeva āllopātparatvādapavādatvācca ītvaṃ syāt. maivam. akṛtavyūhaparibhāṣāyā
jāgarūkatvāt. īttvanimittaṃ hi halāditvaṃ, tacca vināsonmukhaṃ, juso bhāvitvāt.
jhasya aditi. `adabhyastā' dityanena. tipyanasteḥ. padāntasya kim ?. cakāsti.
sasyeti kim? ?. vaśerlaṅi tipi avaṭ. tipi kim ?. kvipi cakāḥ. anasteḥ kim ?.
sarvam. idam. `ā' iti laṅi tipi aste rūpam. `bahulaṃ chandasī'ti īṭ na.
Tattvabodhinī2:
śnābhyastayorātaḥ 273, 6.4.112 śnabhyasta.krīṇanti.krīṇate. punanti. punate. dad
See More
śnābhyastayorātaḥ 273, 6.4.112 śnabhyasta.krīṇanti.krīṇate. punanti. punate. dadhati dadhate. kṅiti kim?. krīṇāti. punāti. dadhāti. ātaḥ kim?. bibhrati. o ityeva siddhe iti. prathamatyāge mānā'bhāvāditi bhāvaḥ. nirmūlameveti. yattu vyākhyātṛbhiḥ samathryate-- "āmo'bhāve āto lope kṛte ādantatvā'bhāvādautvaṃ neti. tanna. "āta au ṇalaḥ" ityatra prāthamyādokāre kartavye aukāravidhānaṃ daridrāterāllope'pi śravaṇārthaṃ sadāmabhāve liṅgamiti haradattamādhavādigranthaiḥ, svagranthena ca virodhāt. tatkathamautvasyā'pravṛttirbhavetyadapyuktam-- okāraukārayordvimātrtavā'viśaeṣādaukāravidhānamiti tadapi sthavīyaḥ. tasminpakṣe āmo durvāratvaprasaṅgāt. * daridrāterādrdhadhātuke vivakṣite ātolopo vācyaḥ. vivakṣita iti. tena daridrātīti daridra iti pacādyajeva bhavati. parasaptamyāṃ tu "śyādvyadhe"tyādantalakṣaṇo ṇaḥ syāt. sati tu tasmin "āto yuk ciṇkṛto"riti yuki daridrāya iti syāditi bhāvaḥ. sani ṇvulīti. eteṣvālopo netyarthaḥ. didaridrāsati. daridrāyakaḥ. daridrāṇam. adaridruriti. "sijabhyaste"ti jherjus. "laṅaḥ śākaṭāyanasyaive"tyādantalakṣaṇo vikalpastu na bhavati, paratvāt "snābhyastayo"tyāllope ākārāntasyaivā'bhāvāt. "ī halyagho"rityāta īttvamiha na śaṅkyameva. jherjusi halādiparatvā'bhāvāditi bhāvaḥ. nanu daridrā jhi iti sthite jusaḥ prāgeva āllopātparatvādapavādatvācca ītvaṃ syāt. maivam. akṛtavyūhaparibhāṣāyā jāgarūkatvāt. īttvanimittaṃ hi halāditvaṃ, tacca vināsonmukhaṃ, juso bhāvitvāt. jhasya aditi. "adabhyastā" dityanena. tipyanasteḥ. padāntasya kim?. cakāsti. sasyeti kim??. vaśerlaṅi tipi avaṭ. tipi kim?. kvipi cakāḥ. anasteḥ kim?. sarvam. idam. "ā" iti laṅi tipi aste rūpam. "bahulaṃ chandasī"ti īṭ na.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents