Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: श्नाऽभ्यस्तयोरातः śnā'bhyastayorātaḥ
Individual Word Components: śnā'bhyastayoḥ ātaḥ
Sūtra with anuvṛtti words: śnā'bhyastayoḥ ātaḥ aṅgasya (6.4.1), asiddhavat (6.4.22), kṅiti (6.4.98), sārvadhātuke (6.4.110), allopaḥ (6.4.111)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.46 (1ārdhadhātuke)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

Before a Sârvadhâtuka ((kit)) or ((ṅit)) affix beginning with a vowel, the long ((ā)) of ((śnā)) (the vikaraṇa of the 9th class) and of the reduplicate stems is elided. Source: Aṣṭādhyāyī 2.0

[Lópa (0̸) 111 replaces] the phoneme long ā(T) occurring in the present class marker Śnā (3.1.81) or [as áṅga 1 final 1.1.52 of] a reduplicated verbal theme [before 1.1.66 sārvadhātuka 110 affixes 3.1.1 with marker K or Ṅ as IT 98]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.98, 6.4.110, 6.4.111


Commentaries:

Kāśikāvṛttī1: śnā ityetasya abhyastānāṃ ca aṅgānām ākārasya lopo bhavati sārvadhātuke kṅiti pa   See More

Kāśikāvṛttī2: śnā'bhyas tayorātaḥ 6.4.112 śnā ityetasya abhyastānāṃ ca aṅgānām ākārasya lopo    See More

Nyāsa2: śnābhyāstayorātaḥ. , 6.4.112 "lunate" iti. "ātmanepadeṣvanataḥ&qu   See More

Laghusiddhāntakaumudī1: anayorāto lopaḥ kṅiti sārvadhātuke. jahati. jahau. hātā. hāsyati. jahātu, jahit Sū #622   See More

Laghusiddhāntakaumudī2: śnābhyastayorātaḥ 622, 6.4.112 anayorāto lopaḥ kṅiti sārvadhātuke. jahati. jahau   See More

Bālamanoramā1: śnabhyastayorātaḥ. `gamahane'tyato lopaḥ kṅitītyanuvartate. `ata u'di Sū #313   See More

Bālamanoramā2: śnābhyastayorātaḥ 313, 6.4.112 śnabhyastayorātaḥ. "gamahane"tyato lopa   See More

Tattvabodhinī1: śnabhyasta.krīṇanti.krīṇate. punanti. punate. dadhati dadhate. kṅiti kim ?. k Sū #273   See More

Tattvabodhinī2: śnābhyastayorātaḥ 273, 6.4.112 śnabhyasta.krīṇanti.krīṇate. punanti. punate. dad   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions