Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: श्नसोरल्लोपः śnasorallopaḥ
Individual Word Components: śnasoḥ allopaḥ
Sūtra with anuvṛtti words: śnasoḥ allopaḥ aṅgasya (6.4.1), asiddhavat (6.4.22), kṅiti (6.4.98), sārvadhātuke (6.4.110)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.46 (1ārdhadhātuke)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

Before a Sârvadhâtuka ((kit)) or ((ṅit)) affix, the ((a)) of ((śna)) and ((as)) is elided. Source: Aṣṭādhyāyī 2.0

Lópa (0̸) replaces the short vowel a(T) of the present class marker Śna(M 3.1.78) and the verbal stem as- `be' (II 56) [before 1.1.66 sārvadhātuka 110 affixes with marker K or Ṅ as IT 98]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.98, 6.4.110

Mahābhāṣya: With kind permission: Dr. George Cardona

1/4:atha atra taparakaraṇam kimartham |
2/4:iha mā bhūt : āstām , āsan |
3/4:na etat asti prayojanam |
4/4:āṭaḥ asiddhatvāt na bhaviṣyati |
See More


Kielhorn/Abhyankar (III,217.7-8) Rohatak (IV, 765-766)


Commentaries:

Kāśikāvṛttī1: śnasya asteśca akārasya lopo bhavati sārvadhātuke kṅiti parataḥ. rundhaḥ. rundha   See More

Kāśikāvṛttī2: śnasorallopaḥ 6.4.111 śnasya asteśca akārasya lopo bhavati sārvadhātuke kṅiti p   See More

Nyāsa2: śnasorallopaḥ. , 6.4.111 "rundhaḥ" iti. "jhaṣastathordho'dhaḥ&quo   See More

Laghusiddhāntakaumudī1: śnasyāsteścā'to lopaḥ sārvadhātuke kṅiti . staḥ, santi . asi. sthaḥ. stha . asm Sū #577   See More

Laghusiddhāntakaumudī2: śnasorallopaḥ 577, 6.4.111 śnasyāsteścāto lopaḥ sārvadhātuke kṅiti. staḥ. santi.   See More

Bālamanoramā1: śnasorallopaḥ. `a'diti luptaṣṭhīkaṃ padam. śna as anayodrvandvātṣaṣṭdviv Sū #300   See More

Bālamanoramā2: śnasorallopaḥ 300, 6.4.111 śnasorallopaḥ. "a"diti luptaṣṭhīkaṃ padam.    See More

Tattvabodhinī1: śnasorallopaḥ. `ata u' diti sūtrādata ityanuvatryā'dgrahaṇaṃ tyaktuṃ śakya Sū #260   See More

Tattvabodhinī2: śnasorallopaḥ 260, 6.4.111 śnasorallopaḥ. "ata u" diti sūtrādata ityan   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions