Kāśikāvṛttī1: śnasya asteśca akārasya lopo bhavati sārvadhātuke kṅiti parataḥ. rundhaḥ. rundha See More
śnasya asteśca akārasya lopo bhavati sārvadhātuke kṅiti parataḥ. rundhaḥ. rundhanti.
bhintaḥ. bhindanti. asteḥ staḥ. santi. kṅiti ityeva bhinatti. asti. śnasoḥ iti
ākārasya pararūpatvaṃ śakandhvādisu draṣṭavyam.
Kāśikāvṛttī2: śnasorallopaḥ 6.4.111 śnasya asteśca akārasya lopo bhavati sārvadhātuke kṅiti p See More
śnasorallopaḥ 6.4.111 śnasya asteśca akārasya lopo bhavati sārvadhātuke kṅiti parataḥ. rundhaḥ. rundhanti. bhintaḥ. bhindanti. asteḥ staḥ. santi. kṅiti ityeva bhinatti. asti. śnasoḥ iti ākārasya pararūpatvaṃ śakandhvādisu draṣṭavyam.
Nyāsa2: śnasorallopaḥ. , 6.4.111 "rundhaḥ" iti. "jhaṣastathordho'dhaḥ&quo See More
śnasorallopaḥ. , 6.4.111 "rundhaḥ" iti. "jhaṣastathordho'dhaḥ" 8.2.40 iti takārasya dhakāraḥ. "staḥ" iti. adāditvācchapo luk().
atha śnasoriti ko'yaṃ nirdeśaḥ, yāvatā "akaḥ savarṇe dīrghaḥ" (6.1.101) iti dīrghatve kṛte "śnasoḥ" iti nirdeśena bhavitavyam()? ityāha--"śnasorityākārasya pararūpatvam()" ityādi.
atra taparakaraṇaṃ kimartham(), āstām(), āsannityatrāḍāgamasya mā bhūditi cet()? naitadasti; iha hi laṅi kṛte lāvasthāyāmāḍāgamātpūrvamantaraṅgatvāllādeśaḥ kriyate. tatra kṛte vikaraṇaḥ kṛtākṛtaprasāṅgitvādāḍāgamaṃ bādhate. āḍāgamasya tvaśabdāntaraprāpteranityatvam(). tathā hi kṛte vikaraṇe vikaraṇāntasyāṅgasya tena bhavitavyam(), akṛte dhātumātrasya. kṛte vikaraṇe yadyapyāḍāgamākāralopayodrvayorapi kṛtākṛtaprasaṅgitvena nityatvam(), tathāpi paratvādakāralopaḥ kriyate, tasmin? kṛte tasyāsiddhatvādāṭ(), tasyāsiddhatvādeva ca lopo na bhaviṣyatīti kiṃ taparakaraṇena? evaṃ tahrretajjñāpayati--"ābācchāstrīyamasiddhatvamanityam()" iti. tena "vugyuṭāvuvaṅayaṇoḥ siddhau bhavataḥ" ityetadvaktavyaṃ na vaktavyaṃ bhavati॥
Laghusiddhāntakaumudī1: śnasyāsteścā'to lopaḥ sārvadhātuke kṅiti . staḥ, santi . asi. sthaḥ. stha . asm Sū #577 See More
śnasyāsteścā'to lopaḥ sārvadhātuke kṅiti . staḥ, santi . asi. sthaḥ. stha . asmi, svaḥ, smaḥ ॥
Laghusiddhāntakaumudī2: śnasorallopaḥ 577, 6.4.111 śnasyāsteścāto lopaḥ sārvadhātuke kṅiti. staḥ. santi. See More
śnasorallopaḥ 577, 6.4.111 śnasyāsteścāto lopaḥ sārvadhātuke kṅiti. staḥ. santi. asi. sthaḥ. stha. asmi. svaḥ. smaḥ.
Bālamanoramā1: śnasorallopaḥ. `a'diti luptaṣṭhīkaṃ padam. śna as
anayodrvandvātṣaṣṭhīdviv Sū #300 See More
śnasorallopaḥ. `a'diti luptaṣṭhīkaṃ padam. śna as
anayodrvandvātṣaṣṭhīdvivacanam. śakandhvāditvāt pararūpam. śneti
śnampratyayaikadeśanirdeśaḥ. `ata utsārvadhātuke' ityataḥ sārvadhātuke ityanuvartate,
`gagamahane'tyataḥ kṅitīti. tadāha–śnasyetyādinā.
Bālamanoramā2: śnasorallopaḥ 300, 6.4.111 śnasorallopaḥ. "a"diti luptaṣṭhīkaṃ padam. See More
śnasorallopaḥ 300, 6.4.111 śnasorallopaḥ. "a"diti luptaṣṭhīkaṃ padam. śna as anayodrvandvātṣaṣṭhīdvivacanam. śakandhvāditvāt pararūpam. śneti śnampratyayaikadeśanirdeśaḥ. "ata utsārvadhātuke" ityataḥ sārvadhātuke ityanuvartate, "gagamahane"tyataḥ kṅitīti. tadāha--śnasyetyādinā.
Tattvabodhinī1: śnasorallopaḥ. `ata u' diti sūtrādata ityanuvatryā'dgrahaṇaṃ tyaktuṃ
śakya Sū #260 See More
śnasorallopaḥ. `ata u' diti sūtrādata ityanuvatryā'dgrahaṇaṃ tyaktuṃ
śakyamityāhuḥ. śnasoriti. śakandhvāditvātpararūpamityāha– śnasyā'steśceti.
śnasyodāharaṇaṃ [rundhaḥ]. rundhantītyādi. kṅiti kim ?. ruṇaddhi. asti.
taparakaraṇamāstāmāsannityatra hrāḍāgame kṛte tasya lopo mābhūdityetadartham.
niṣkarṣastu anupadaṃ sphuṭībhaviṣyati.
Tattvabodhinī2: śnasorallopaḥ 260, 6.4.111 śnasorallopaḥ. "ata u" diti sūtrādata ityan See More
śnasorallopaḥ 260, 6.4.111 śnasorallopaḥ. "ata u" diti sūtrādata ityanuvatryā'dgrahaṇaṃ tyaktuṃ śakyamityāhuḥ. śnasoriti. śakandhvāditvātpararūpamityāha-- śnasyā'steśceti. śnasyodāharaṇaṃ [rundhaḥ]. rundhantītyādi. kṅiti kim?. ruṇaddhi. asti. taparakaraṇamāstāmāsannityatra hrāḍāgame kṛte tasya lopo mābhūdityetadartham. niṣkarṣastu anupadaṃ sphuṭībhaviṣyati.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents