Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: नित्यं करोतेः nityaṃ karoteḥ
Individual Word Components: nityam karoteḥ
Sūtra with anuvṛtti words: nityam karoteḥ aṅgasya (6.4.1), asiddhavat (6.4.22), kṅiti (6.4.98), utaḥ (6.4.106), pratyayāt (6.4.106), lopaḥ (6.4.107), mvoḥ (6.4.107)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.46 (1ārdhadhātuke)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The elision of ((u)) is invariable before ((v)) and ((m)) in the case of ((kṛ)) (((karoti))). Source: Aṣṭādhyāyī 2.0

[Lópa (0̸) 107] necessarily (nítya-m) replaces [the class marker affix 3.1.1 ending in 1.1.72 the phoneme °-uT 106, introduced after 3.1.2 the verbal áṅga 1] kar-ú- (= kr̥- VIII 10+ú) `do' [before 1.1.66 an affix 3.1.1 beginning with v-° or m-° 107]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.98, 6.4.106, 6.4.107


Commentaries:

Kāśikāvṛttī1: karoteḥ uttarasya ukārapratyayasya vakāramakārādau pratyaye parataḥ nityaṃ lopo    See More

Kāśikāvṛttī2: nityaṃ karoteḥ 6.4.108 karoteḥ uttarasya ukārapratyayasya vakāramakārādau praty   See More

Nyāsa2: nityaṃ karoteḥ. , 6.4.108 "karoterukārapratyayasya" iti. nanu careṇa   See More

Laghusiddhāntakaumudī1: karoteḥ pratyayokārasya nityaṃ lopo mvoḥ parayoḥ. kurvaḥ. kurmaḥ. kurute. cakār Sū #682   See More

Laghusiddhāntakaumudī2: nityaṃ karoteḥ 682, 6.4.108 karoteḥ pratyayokārasya nityaṃ lopo mvoḥ parayoḥ. ku   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions