Kāśikāvṛttī1: karoteḥ uttarasya ukārapratyayasya vakāramakārādau pratyaye parataḥ nityaṃ lopo See More
karoteḥ uttarasya ukārapratyayasya vakāramakārādau pratyaye parataḥ nityaṃ lopo bhavati.
kurvaḥ. kurmaḥ. ukāralopasya dīrghavidhau asthānivadbhāvād hali ca 8-2-77 iti
dīrghatvaṃ prāptam, na bhakurchurām 8-2-71 iti pratiṣidhyate.
Kāśikāvṛttī2: nityaṃ karoteḥ 6.4.108 karoteḥ uttarasya ukārapratyayasya vakāramakārādau praty See More
nityaṃ karoteḥ 6.4.108 karoteḥ uttarasya ukārapratyayasya vakāramakārādau pratyaye parataḥ nityaṃ lopo bhavati. kurvaḥ. kurmaḥ. ukāralopasya dīrghavidhau asthānivadbhāvād hali ca 8.2.77 iti dīrghatvaṃ prāptam, na bhakurchurām 8.2.71 iti pratiṣidhyate.
Nyāsa2: nityaṃ karoteḥ. , 6.4.108 "karoterukārapratyayasya" iti. nanu cakāreṇa See More
nityaṃ karoteḥ. , 6.4.108 "karoterukārapratyayasya" iti. nanu cakāreṇa pūrvasūtra ukāro'nukṛṣṭaḥ, "cānukṛṣṭañcottaratra nānuvatrtate" (vyā.pa.76) tat? kathamukārasya lopo labhyate? naivam(); pūrvasūtre hrukārasya sannidhānamasyetyanenaiva labhyata iti tatra tasya cakāreṇa yā'nukṛṣṭiḥ saitadarthaiva veditavyā. "ukāralopasya" ityādinā kurvaḥ kumaṃ ityatra sopapattikāṃ dīrghaprā()pta darśayati, "na bhakurchurām()" 8.2.79 ityanena ca tatpratiṣedham(). nityagrahaṇaṃ vispaṣṭārtham(). ārambhasāmathryādeva hi nityo vidhirbhaviṣyati॥
Laghusiddhāntakaumudī1: karoteḥ pratyayokārasya nityaṃ lopo mvoḥ parayoḥ. kurvaḥ. kurmaḥ. kurute.
cakār Sū #682 See More
karoteḥ pratyayokārasya nityaṃ lopo mvoḥ parayoḥ. kurvaḥ. kurmaḥ. kurute.
cakāra, cakre. kartāsi, kartāse. kariṣyati, kariṣyate. karotu. kurutām. akarot.
akuruta..
Laghusiddhāntakaumudī2: nityaṃ karoteḥ 682, 6.4.108 karoteḥ pratyayokārasya nityaṃ lopo mvoḥ parayoḥ. ku See More
nityaṃ karoteḥ 682, 6.4.108 karoteḥ pratyayokārasya nityaṃ lopo mvoḥ parayoḥ. kurvaḥ. kurmaḥ. kurute. cakāra, cakre. kartāsi, kartāse. kariṣyati, kariṣyate. karotu. kurutām. akarot. akuruta॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents