Kāśikāvṛttī1: yo 'yam ukāro 'saṃyogapūrvaḥ tadantasya pratyayasya anyatarasyāṃ lopo bhavati va See More
yo 'yam ukāro 'saṃyogapūrvaḥ tadantasya pratyayasya anyatarasyāṃ lopo bhavati vakāramakārādau pratyaye parataḥ. sunvaḥ, sunuvaḥ. sunmaḥ, sunumaḥ. tanvaḥ, tanuvaḥ. tanmaḥ,
anumaḥ. pratyayasya ityeva, yuvaḥ. yumaḥ. asaṃyogapūrvasya ityeva, śaknuvaḥ. śaknumaḥ.
lukiti vartamāne lopagrahaṇam antyalopārtham.
Kāśikāvṛttī2: lopaścāsyānyatarasyāṃ mvoḥ 6.4.107 yo 'yam ukāro 'saṃyogapūrvaḥ tadantasya prat See More
lopaścāsyānyatarasyāṃ mvoḥ 6.4.107 yo 'yam ukāro 'saṃyogapūrvaḥ tadantasya pratyayasya anyatarasyāṃ lopo bhavati vakāram akārādau pratyaye parataḥ. sunvaḥ, sunuvaḥ. sunmaḥ, sunumaḥ. tanvaḥ, tanuvaḥ. tanmaḥ, anumaḥ. pratyayasya ityeva, yuvaḥ. yumaḥ. asaṃyogapūrvasya ityeva, śaknuvaḥ. śaknumaḥ. lukiti vartamāne lopagrahaṇam antyalopārtham.
Nyāsa2: lopaścāsyānyatarasyāṃ mvoḥ. , 6.4.107 "yo'yamukāro'saṃyogapūrvaḥ" iti. See More
lopaścāsyānyatarasyāṃ mvoḥ. , 6.4.107 "yo'yamukāro'saṃyogapūrvaḥ" iti. etenāsyetyanena prakṛta ukāraḥ pratyavamṛśyata iti darśayati. nanu ca "ataḥ" 6.4.106 ityanuvṛtterukārasyaiva lopo vijñāsyate, tatkim? "asya" ityanena? ṣaṣṭhīpraklṛptyarthamasyetyetaditi cet()? na; "mvoḥ" ityeṣaiva hi saptamyakṛtārthā "utaḥ" ityasyāḥ pañcamyāḥ pūrvayoge kṛtārthāyāḥ ṣaṣṭhītvaṃ prakalpayiṣyati, "tasminniti nirdiṣṭe pūrvasya" 1.1.65 iti vacanāt(). syādetat(). yadi "mvoḥ" ityeṣā saptamī vijñāyate, etadeva tu na vijñāyate--kimiyaṃ ṣaṣṭhī uta saptamīti? tasmāt? ṣaṣṭhīpraklṛpyarthamasyetyuktam(). "lugittyanuvatrtamāne" ityādi. yadi prakṛta eva luk? kriyate tadā sarvasyaiva pratyayasya luk? syāt(), nāntyasya; yataḥ pratyayādarśanasya lugityeṣā saṃjñā vihitā, na tu pratyayāvayavasyādarśanasya. sarvasya tu luki kṛte "sunvaḥ sunmaḥ" iti na sidhyati? lopagrahaṇādadoṣaḥ. tatra hrukāramātrasya lopaḥ "alo'ntyasya" 1.1.51 iti vacanāt(). tasmādantyasya lopārthaṃ lopagrahaṇam(). kiñca kurvaḥ kumaṃ ityatra guṇo luki sati na syāt(); "na lumatāṅgasya" 1.1.62 iti pratyayalakṣaṇāpratiṣedhāt(). lopa#e tu sati bhavati. tato guṇārthamapi lopagrahaṇaṃ katrtavyam()॥
Laghusiddhāntakaumudī1: asaṃyogapūrvasya pratyayokārasya lopo vā mvoḥ parayoḥ. śṛṇvaḥ, śṛṇuvaḥ. śṛṇmaḥ, Sū #504 See More
asaṃyogapūrvasya pratyayokārasya lopo vā mvoḥ parayoḥ. śṛṇvaḥ, śṛṇuvaḥ. śṛṇmaḥ,
śṛṇumaḥ. śuśrāva. śuśruvatuḥ. śuśruvuḥ. śuśrotha. śuśruvathuḥ. śuśruva. śuśrāva,
śuśrava. śuśruva. śuśruma. śrotā. śroṣyati. śṛṇotu, śṛṇutāt. śṛṇutām.
śṛṇvantu..
Laghusiddhāntakaumudī2: lopaścāsyānyatarasyāṃ mvoḥ 504, 6.4.107 asaṃyogapūrvasya pratyayokārasya lopo vā See More
lopaścāsyānyatarasyāṃ mvoḥ 504, 6.4.107 asaṃyogapūrvasya pratyayokārasya lopo vā mvoḥ parayoḥ. śṛṇvaḥ, śṛṇuvaḥ. śṛṇmaḥ, śṛṇumaḥ. śuśrāva. śuśruvatuḥ. śuśruvuḥ. śuśrotha. śuśruvathuḥ. śuśruva. śuśrāva, śuśrava. śuśruva. śuśruma. śrotā. śroṣyati. śṛṇotu, śṛṇutāt. śṛṇutām. śṛṇvantu॥
Bālamanoramā1: lopaśca. `utaśca pratyayādesaṃyogapūrvā'diti pūrvasūtrokta ukāro'syetyanen Sū #172 See More
lopaśca. `utaśca pratyayādesaṃyogapūrvā'diti pūrvasūtrokta ukāro'syetyanena
parāmṛśyate. pratyayaśabdaḥ pratyayasaṃbandhini vartate. asaṃyogapūrvāt pratyayāditi ca
ukāre anveti. sa ca aṅgasya viśeṣaṇaṃ. tadantavidhiḥ. tadāha– asaṃyogeti.
pratyayokāraiti. pratyayasaṃbandhī ukāra ityarthaḥ. `pratyaya–ukāra' iti vyākhyāne tu
sanunuvaḥ sunuma ityatra na syāt, tatra śnoreva pratyayatvāt. pratyayeti kim ?.
yuvaḥ. yumaḥ. asaṃyogapūrvāditi kim ?. śaknuvaḥ śaknumaḥ. dhinvaḥ dhinuva iti. atra
upratyayasya ukārāntatvaṃ vyapadeśivattvena bodhyam. nanvevaṃ dhinomītyatra mipi
dhinu mi iti sthite ukārasya lopaḥ syādityata āha– mipi tviti. didinva. dhinvitā.
dhinviṣyati. dhinotu.
Bālamanoramā2: lopaścāsyānyatarasyāṃ mvoḥ 172, 6.4.107 lopaśca. "utaśca pratyayādesaṃyogap See More
lopaścāsyānyatarasyāṃ mvoḥ 172, 6.4.107 lopaśca. "utaśca pratyayādesaṃyogapūrvā"diti pūrvasūtrokta ukāro'syetyanena parāmṛśyate. pratyayaśabdaḥ pratyayasaṃbandhini vartate. asaṃyogapūrvāt pratyayāditi ca ukāre anveti. sa ca aṅgasya viśeṣaṇaṃ. tadantavidhiḥ. tadāha-- asaṃyogeti. pratyayokāraiti. pratyayasaṃbandhī ukāra ityarthaḥ. "pratyaya--ukāra" iti vyākhyāne tu sanunuvaḥ sunuma ityatra na syāt, tatra śnoreva pratyayatvāt. pratyayeti kim?. yuvaḥ. yumaḥ. asaṃyogapūrvāditi kim?. śaknuvaḥ śaknumaḥ. dhinvaḥ dhinuva iti. atra upratyayasya ukārāntatvaṃ vyapadeśivattvena bodhyam. nanvevaṃ dhinomītyatra mipi dhinu mi iti sthite ukārasya lopaḥ syādityata āha-- mipi tviti. didinva. dhinvitā. dhinviṣyati. dhinotu.
Tattvabodhinī1: lopaścā. yaḥ pratyayokāra iti. asaṃyogapūrvo yaḥ pratyaya iti pratyayaviśeṣaṇaṃ Sū #146 See More
lopaścā. yaḥ pratyayokāra iti. asaṃyogapūrvo yaḥ pratyaya iti pratyayaviśeṣaṇaṃ tu
na kṛtam, akṣṇuvaḥ akṣṇuma ityādāvaniṣṭā'bhāve'pi aśnuvahe
ityādāvatiprasaṅgāt. evam `utaśce'ti sūtre'pi `akṣṇuhī'tyatra doṣā'bhāve'pi
aśnuhītyatrātiprasaṅgaḥ syādityasaṃyogapūrveti pratyayaviśeṣaṇaṃ tu kṛtamatyāhuḥ.
`aśnuhī'ti parasmapaidaṃ yadyapi loke durlabhaṃ, tathāpi vedābhiprāyeṇa tatprayogasya
sādhutvaṃ bodhyam. `āpnuhīṭati pāṭhastūtiḥ.
Tattvabodhinī2: lopaścānyatarasyāṃ mvoḥ 146, 6.4.107 lopaścā. yaḥ pratyayokāra iti. asaṃyogapūrv See More
lopaścānyatarasyāṃ mvoḥ 146, 6.4.107 lopaścā. yaḥ pratyayokāra iti. asaṃyogapūrvo yaḥ pratyaya iti pratyayaviśeṣaṇaṃ tu na kṛtam, akṣṇuvaḥ akṣṇuma ityādāvaniṣṭā'bhāve'pi aśnuvahe ityādāvatiprasaṅgāt. evam "utaśce"ti sūtre'pi "akṣṇuhī"tyatra doṣā'bhāve'pi aśnuhītyatrātiprasaṅgaḥ syādityasaṃyogapūrveti pratyayaviśeṣaṇaṃ tu kṛtamatyāhuḥ. "aśnuhī"ti parasmapaidaṃ yadyapi loke durlabhaṃ, tathāpi vedābhiprāyeṇa tatprayogasya sādhutvaṃ bodhyam. "āpnuhīṭati pāṭhastūtiḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents