Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: लोपश्चास्यान्यतरस्यां म्वोः lopaścāsyānyatarasyāṃ mvoḥ
Individual Word Components: lopaḥ ca asya anyatarasyām mvoḥ
Sūtra with anuvṛtti words: lopaḥ ca asya anyatarasyām mvoḥ aṅgasya (6.4.1), asiddhavat (6.4.22), kṅiti (6.4.98), utaḥ (6.4.106), pratyayāt (6.4.106), asaṁyogapūrvāt (6.4.106)
Compounds2: maśca vaśca mvau, tayoḥ, ॰ itaretaradvandvaḥ॥
Type of Rule: vidhi
Preceding adhikāra rule:6.4.46 (1ārdhadhātuke)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The ((u)) of the vikaraṇa ((u)) and ((śnu)), where not preceded by a conjunct consonant, may be elided optionally before a personal ending beginning with ((m)) or ((v))|| Source: Aṣṭādhyāyī 2.0

Lopa (0̸) optionally (anya-tará-syām) replaces [the affix 3.1.1 class-marker ending in 1.1.72 short uT, not preceded by a conjunct consonant 106 before 1.1.66 affixes 3.1.1 beginning with] m-° or v-°. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Asaṃyogapūrvo yo'yamukārastadantasya pratyayasya lopo bhavati vikalpena, makārādau vakārādau ca pratyaye parataḥ Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.98, 6.4.106


Commentaries:

Kāśikāvṛttī1: yo 'yam ukāro 'saṃyogapūrvaḥ tadantasya pratyayasya anyatarasyāṃ lopo bhavati va   See More

Kāśikāvṛttī2: lopaścāsyānyatarasyāṃ mvoḥ 6.4.107 yo 'yam ukāro 'saṃyogapūrvaḥ tadantasya prat   See More

Nyāsa2: lopaścāsyānyatarasyāṃ mvoḥ. , 6.4.107 "yo'yamukāro'saṃyogapūrvaḥ" iti.   See More

Laghusiddhāntakaumudī1: asaṃyogapūrvasya pratyayokārasya lopo vā mvoḥ parayoḥ. śṛṇvaḥ, śṛṇuvaḥ. śṛṇmaḥ, Sū #504   See More

Laghusiddhāntakaumudī2: lopaścāsyānyatarasyāṃ mvoḥ 504, 6.4.107 asaṃyogapūrvasya pratyayokārasya lopo    See More

Bālamanoramā1: lopaśca. `utaśca pratyayādesaṃyogapūrvā'diti pūrvasūtrokta ukāro'syetyanen Sū #172   See More

Bālamanoramā2: lopaścāsyānyatarasyāṃ mvoḥ 172, 6.4.107 lopaśca. "utaśca pratyayādesaṃyogap   See More

Tattvabodhinī1: lopaścā. yaḥ pratyayokāra iti. asaṃyogapūrvo yaḥ pratyaya iti pratyayaveṣaṇaṃ Sū #146   See More

Tattvabodhinī2: lopaścānyatarasyāṃ mvoḥ 146, 6.4.107 lopaścā. yaḥ pratyayokāra iti. asaṃyogarv   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

sunvaḥ, sunuvaḥ, tanvaḥ, tanuvaḥ sunmaḥ, sunumaḥ, tanmaḥ, tanumaḥ


Research Papers and Publications


Discussion and Questions