Kāśikāvṛttī1: śru śṛṇu pṝ kṛ vṛ ityetebhya uttarasya heḥ dhirādeśo havati chandasi viṣaye.
śru See More
śru śṛṇu pṝ kṛ vṛ ityetebhya uttarasya heḥ dhirādeśo havati chandasi viṣaye.
śrudhī havamindra. śṛṇudhī giraḥ. pūrdhi. uru ṇaskṛdhi. apā vṛdhi. śṛṇudhi ityatra
dhibhāvavidhānasāmārthyādutaśca pratyayātiti herluk na bhavati. anyeṣām api dṛśyate
iti dīrghatvam. ato 'nyatra vyatyayo bahulam iti śap, tasya bahulaṃ chandasi iti
luk.
Kāśikāvṛttī2: śruśṛṇupṝkṛvṛbhyaś chandasi 6.4.102 śru śṛṇu pṝ kṛ vṛ ityetebhya uttarasya he See More
śruśṛṇupṝkṛvṛbhyaś chandasi 6.4.102 śru śṛṇu pṝ kṛ vṛ ityetebhya uttarasya heḥ dhirādeśo havati chandasi viṣaye. śrudhī havamindra. śṛṇudhī giraḥ. pūrdhi. uru ṇaskṛdhi. apā vṛdhi. śṛṇudhi ityatra dhibhāvavidhānasāmārthyādutaśca pratyayātiti herluk na bhavati. anyeṣām api dṛśyate iti dīrghatvam. ato 'nyatra vyatyayo bahulam iti śap, tasya bahulaṃ chandasi iti luk.
Nyāsa2: śruśṛṇupṛ?kṛvṛbhyaśchandasi. , 6.4.102 "śruṇudhī" iti. "śruvaḥ śṛ See More
śruśṛṇupṛ?kṛvṛbhyaśchandasi. , 6.4.102 "śruṇudhī" iti. "śruvaḥ śṛ ca" 3.1.74 iti śnupratyayaḥ, śrṛbhāvaśca. "pūrddhi" iti. "pṛ? pālanapūraṇayoḥ" (dhā.pā.1086), "udoṣṭha()pūrvasya" 7.1.102 ityuttvam(), "hali ca" 8.2.77 iti dīrghaḥ. "uparuṇaskṛdhi" iti. uru asmākaṃ kṛdhīti sthite "bahuvacanasya vasnasau" 8.1.21 ityasmado nasādeśaḥ, "naśca dhātusthoruṣubhyaḥ" 8.4.26 iti ṇatvam(), sakārasya rutvam(), visarjanīyaḥ. tasya "ataḥ kṛkami" 8.3.46 ityādinā satvam(). "apāvṛdhi" iti. vṛṅo vṛño vā rūpam(). vṛṅo'pi hi "vyatyayo bahulam()" 3.1.85 iti cchandasi parasmaipadaṃ bhavatyeva.
atha śrṛṇudhītyatra "utaśca pratyayādasaṃyogapūrvāt()" (6.4.106) ityanena luk? kasmānna bhavati? ityāha--"śrṛṇudhītyatra" ityādi. yadyatra luk? syāt? dhimāvasyānarthasyaṃ syāditi bhāvaḥ. "anyeṣāmapi dṛśyate" 6.3.136 iti dīrghatvamapāvṛdhītyatra. nanu ca śrudhatyatra "śruvaḥ śrṛ ca" 3.1.74 iti śṛbhāvena inupratyayena ca bhavitavyam(), pūrdhītyatra kryāditvāt? śnāpratyayena, uruṇaskṛdhītyatra "tanādikṛñbhyaḥ uḥ" 3.1.79 ityupratyayena; apāvṛdhītyatatra yadi vṛṅa tadā kryāditvāt? śnāpratyayena, atha vṛñ? tadā svāditvāt? śnupratyayena; evañcaitāni rūpāṇi na sidhyanti? ityata āha--"ato'nyatara" ityādi. śrṛṇudhītyetasmādudāharaṇādanyeṣūdāharaṇeṣu "vyatyayo bahulam()" 3.1.85 iti śap(), tasyāpi "bahulaṃ chandasi" 2.4.73 iti luk()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents