Kāśikāvṛttī1: chandasi viṣaye māda stha ityetayoruttarapadayoḥ sahasya sadha ityayam ādeśo bha See More
chandasi viṣaye māda stha ityetayoruttarapadayoḥ sahasya sadha ityayam ādeśo bhavati. sadhamādo
dyumninīrāpaḥ. sadhasthā.
Kāśikāvṛttī2: sadha mādasthayoś chandasi 6.3.96 chandasi viṣaye māda stha ityetayoruttarapada See More
sadha mādasthayoś chandasi 6.3.96 chandasi viṣaye māda stha ityetayoruttarapadayoḥ sahasya sadha ityayam ādeśo bhavati. sadhamādo dyumninīrāpaḥ. sadhasthā.
Nyāsa2: sadha mādasthayośchandasi. , 6.3.95 "sadhamādaḥ" iti. saha mādena vatr See More
sadha mādasthayośchandasi. , 6.3.95 "sadhamādaḥ" iti. saha mādena vatrtata iti "tena saha" 2.2.28 ityādinā bahuvrīhiḥ, mādaśabdo ghañantaḥ. nanu ca "mado'nupasarge" (3.3.67) ityapā bhavitavyam()? naiṣa doṣaḥ; tatra hi "svanahasorvā" 3.3.62 ityato vāgrahaṇamanuvartate, sāṃ ca vyavasthitavibhāṣā. tena chandasi ghañeva bhaviṣyati. atha eva nirdeśādvā. "sadhasthaḥ" ["sadhasthāḥ"--kāśikā mudritaḥ pāṭhaḥ, "sadhasthā"--(kāśikā) saṃ.paṃ. mudritapāṭhaḥ] iti. saha tiṣṭhīti "supi sthaḥ" 3.2.4 iti kaḥ॥
Bālamanoramā1: viṣvagdevayośca. `adri' iti luptaprathamākam. anayoriti.
viṣvagdevaśabdayor See More
viṣvagdevayośca. `adri' iti luptaprathamākam. anayoriti.
viṣvagdevaśabdayorityarthaḥ. sarvanāmna iti. cakāreṇa `ā sarvanāmnaḥ'
ityatastadanukarṣāditi bhāvaḥ. apratyayānte iti. sūtre apratyaya ityatra nityam
aśrūyamāṇatvādavidyamānaḥ pratyayaḥ kvibādiryasmāditi bahuvrīhrāśrayaṇāditi
bhāvaḥ. prakṛte adasaṣṭeradra\ufffdādeśamudāhmatya darśayati–adadri añciti sthite
iti. adra\ufffdādeśo'yamaniditāmiti nalope kṛte pravartate, nalopasya paratvāditi
bodhyam. yaṇiti. `rephādikārasye'ti śeṣaḥ. adadra\ufffdcityataḥ subutpattiḥ. adaso.
adasaḥ, aseḥ, dāt, u, daḥ, ma iti cchedaḥ. `adasa' ityavayavaṣaṣṭha\ufffdntam. `ase'riti
tadviśeṣaṇam. na vidyate siryasya sa asiḥ tasyeti vigrahaḥ. ikāra uccāraṇārthaḥ.
dāditi digyoge pañcamī. parasyetyadhyāhāryam.
Bālamanoramā2: viṣvagdevayośca ṭeradra�ñcatāvapratyaye , 6.3.95 viṣvagdevayośca. "adri&quo See More
viṣvagdevayośca ṭeradra�ñcatāvapratyaye , 6.3.95 viṣvagdevayośca. "adri" iti luptaprathamākam. anayoriti. viṣvagdevaśabdayorityarthaḥ. sarvanāmna iti. cakāreṇa "ā sarvanāmnaḥ" ityatastadanukarṣāditi bhāvaḥ. apratyayānte iti. sūtre apratyaya ityatra nityam aśrūyamāṇatvādavidyamānaḥ pratyayaḥ kvibādiryasmāditi bahuvrīhrāśrayaṇāditi bhāvaḥ. prakṛte adasaṣṭeradra()ādeśamudāhmatya darśayati--adadri añciti sthite iti. adra()ādeśo'yamaniditāmiti nalope kṛte pravartate, nalopasya paratvāditi bodhyam. yaṇiti. "rephādikārasye"ti śeṣaḥ. adadra()cityataḥ subutpattiḥ. adaso. adasaḥ, aseḥ, dāt, u, daḥ, ma iti cchedaḥ. "adasa" ityavayavaṣaṣṭha()ntam. "ase"riti tadviśeṣaṇam. na vidyate siryasya sa asiḥ tasyeti vigrahaḥ. ikāra uccāraṇārthaḥ. dāditi digyoge pañcamī. parasyetyadhyāhāryam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents