Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: इदङ्किमोरीश्की idaṅkimorīśkī
Individual Word Components: idaṅkimoḥ īśkī (luptaprathamāntanirdeśaḥ)
Sūtra with anuvṛtti words: idaṅkimoḥ īśkī (luptaprathamāntanirdeśaḥ) uttarapade (6.3.1), dṛgdṛśavatuṣu (6.3.89)
Type of Rule: vidhi
Preceding adhikāra rule:6.3.1 (1alug uttarapade)

Description:

((ī)) is substituted for ((idam)) and ((kī)) for ((kim)) before the words ((dṛk)), ((dṛśa)) and the affix ((vat))|| Source: Aṣṭādhyāyī 2.0

The substitute elements īŚ- and kī [respectively 3.1.10] replace [the whole of the pronominal stems 4.1.1] idám- `this' and kím- `who, what, which?' [before 1.1.66 final members of compounds 1 °-dŕś-, °-dŕś-a- `perceiver' and affix 3.1.1 vatU(P) 89]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.3.1, 6.3.89


Commentaries:

Kāśikāvṛttī1: idaṃ kim ityetayorīś kī ityetau yathāsaṅkhyam ādeśau bhavato dṛgdṛśavatuṣu. īdṛk   See More

Kāśikāvṛttī2: idaṃ kimorīśkī 6.3.90 idaṃ kim ityetayorīś kī ityetau yathāsaṅkhyam ādeśau bhav   See More

Nyāsa2: idaṃkimorīśkī. , 6.3.89 śakāraḥ sarvādeśārthaḥ. idamiva paśyatīti "īdṛk? id   See More

Laghusiddhāntakaumudī1: dṛgdṛśavatuṣu idama īś kimaḥ kiḥ. kiyān. iyān.. Sū #1174

Laghusiddhāntakaumudī2: idaṃkimorīśkī 1174, 6.3.89 dṛgdṛśavatuṣu idama īś kimaḥ kiḥ. kiyān. iyān

Bālamanoramā1: idaṃkimorīśkī. `īś' `kī'ti dve pade. īdṛk īdṛśa iti. `idamiva dṛśyate Sū #1003   See More

Bālamanoramā2: idaṅkimorīś?kī 1003, 6.3.89 idaṃkimorīśkī. "īś" "kī"ti dve p   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions