Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: विभाषोदरे vibhāṣodare
Individual Word Components: vibhāṣā udare
Sūtra with anuvṛtti words: vibhāṣā udare uttarapade (6.3.1), saḥ (6.3.78), samānasya (6.3.84), ye (6.3.87)
Type of Rule: vidhi
Preceding adhikāra rule:6.3.1 (1alug uttarapade)

Description:

The substitution of ((sa)) for ((samāna)) is optional before ((udara)) when the affix ((yat)) is added to it. Source: Aṣṭādhyāyī 2.0

[The substitute element sá 78 replaces the whole of 1.1.55 samāná- `similar' 84 before 1.1.66 the final member of a compound 1] °-udára- `womb' [co-occurring with the affix 3.1.1 °-yà- 87] optionally (vibhāṣā). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.3.1, 6.3.78, 6.3.84, 6.3.87


Commentaries:

Kāśikāvṛttī1: udaraśabde uttarapade yatpratyayānte samānasya vibhāṣā sa ityayam ādeśo bhavati.   See More

Kāśikāvṛttī2: vibhāṣā udare 6.3.88 udaraśabde uttarapade yatpratyayānte samānasya vibṣā sa    See More

Nyāsa2: vibhāṣodare. , 6.3.87

Bālamanoramā1: vibhāṣodare. udaraśabde pare samānasya sabhāvo vā syādityarthaḥ. ityeveti. anuv Sū #1001   See More

Bālamanoramā2: vibhāṣodare 1001, 6.3.87 vibhāṣodare. udaraśabde pare samānasya sabhāvo sdi   See More

Tattvabodhinī1: vivakṣita iti. uttarapadamātranimittaḥ samāso'ntaraṅgaḥ, samāsaprakṛtikasuban Sū #851   See More

Tattvabodhinī2: vibhāṣodare 851, 6.3.87 vivakṣita iti. uttarapadamātranimittaḥ samāso'ntaraṅgaḥ,   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions