Kāśikāvṛttī1: udaraśabde uttarapade yatpratyayānte samānasya vibhāṣā sa ityayam ādeśo bhavati. See More
udaraśabde uttarapade yatpratyayānte samānasya vibhāṣā sa ityayam ādeśo bhavati. sodaryaḥ,
samānodaryaḥ. samānodare śayita o ca udāttaḥ 4-4-108 iti yat.
Kāśikāvṛttī2: vibhāṣā udare 6.3.88 udaraśabde uttarapade yatpratyayānte samānasya vibhāṣā sa See More
vibhāṣā udare 6.3.88 udaraśabde uttarapade yatpratyayānte samānasya vibhāṣā sa ityayam ādeśo bhavati. sodaryaḥ, samānodaryaḥ. samānodare śayita o ca udāttaḥ 4.4.107 iti yat.
Nyāsa2: vibhāṣodare. , 6.3.87
Bālamanoramā1: vibhāṣodare. udaraśabde pare samānasya sabhāvo vā syādityarthaḥ. ityeveti.
anuv Sū #1001 See More
vibhāṣodare. udaraśabde pare samānasya sabhāvo vā syādityarthaḥ. ityeveti.
anuvartata evetyarthaḥ.
Bālamanoramā2: vibhāṣodare 1001, 6.3.87 vibhāṣodare. udaraśabde pare samānasya sabhāvo vā syādi See More
vibhāṣodare 1001, 6.3.87 vibhāṣodare. udaraśabde pare samānasya sabhāvo vā syādityarthaḥ. ityeveti. anuvartata evetyarthaḥ.
Tattvabodhinī1: vivakṣita iti. uttarapadamātranimittaḥ samāso'ntaraṅgaḥ, samāsaprakṛtikasubantā Sū #851 See More
vivakṣita iti. uttarapadamātranimittaḥ samāso'ntaraṅgaḥ, samāsaprakṛtikasubantāttu
yatpratyayaḥ. atastasya paratvaṃ na saṃbhavatītyāśayenedamuktam. sodarya iti. `samānodare
śayitaḥ'ityarthe pratyayātprāksamānasya sabhāve kṛte `sodarādyaḥ'iti yaḥ.
sabhāvā'bhāvapakṣe tu `samānodare śayita o codāttaḥ ithi yati `samānodaryaḥ'.
Tattvabodhinī2: vibhāṣodare 851, 6.3.87 vivakṣita iti. uttarapadamātranimittaḥ samāso'ntaraṅgaḥ, See More
vibhāṣodare 851, 6.3.87 vivakṣita iti. uttarapadamātranimittaḥ samāso'ntaraṅgaḥ, samāsaprakṛtikasubantāttu yatpratyayaḥ. atastasya paratvaṃ na saṃbhavatītyāśayenedamuktam. sodarya iti. "samānodare śayitaḥ"ityarthe pratyayātprāksamānasya sabhāve kṛte "sodarādyaḥ"iti yaḥ. sabhāvā'bhāvapakṣe tu "samānodare śayita o codāttaḥ ithi yati "samānodaryaḥ".
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents