Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: चरणे ब्रह्मचारिणि caraṇe brahmacāriṇi
Individual Word Components: caraṇe brahmacāriṇi
Sūtra with anuvṛtti words: caraṇe brahmacāriṇi uttarapade (6.3.1), saḥ (6.3.78), samānasya (6.3.84)
Type of Rule: vidhi
Preceding adhikāra rule:6.3.1 (1alug uttarapade)

Description:

((sa)) is substituted for ((samāna)) before ((brahmacārin)) when it denotes persons engaged in fulfilling a common vow of studying the Vedas. Source: Aṣṭādhyāyī 2.0

[The substitute element sá- replaces the whole of 1.1.55 samāná- `similar, equal' 84 before 1.1.66 the final member of a compound 1] °-brahma-cār-ín- `student of the Veda' to denote a school or branch of the Veda (cár-aṇ-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.3.1, 6.3.78, 6.3.84

Mahābhāṣya: With kind permission: Dr. George Cardona

1/4:caraṇe kim nipātyate |
2/4:brahmaṇi upapade samānapūrve vrate karmaṇi careḥ ṇiniḥ vratalopaḥ ca |*
3/4:brahmaṇi upapade samānapūrve vrate karmaṇi careḥ ṇiniḥ pratyayaḥ vratalopaḥ ca nipātyate |
4/4:samāne brahmaṇi vratam catarti iti sabrahmacārī |
See More


Kielhorn/Abhyankar (III,171.16-19) Rohatak (IV,648)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: caraṇe gamyamāne brahmacāriṇi uttarapade samānasya sa ityayam ādeśo bhavati. sam   See More

Kāśikāvṛttī2: caraṇe brahmacāriṇi 6.3.86 caraṇe gamyamāne brahmacāriṇi uttarapade samānasya s   See More

Nyāsa2: caraṇe brāhṛcāriṇi. , 6.3.85 caraṇaśabdo'yamadhyayananimittamupādāya puruṣādiṣu    See More

Bālamanoramā1: caraṇe brāhṛcāriṇi. samānasyeti sa iti cānuvartate. `uttarapade' ityadhikṛ Sū #999   See More

Bālamanoramā2: jyotirjanapadacaraṇe brāhṛcāriṇi 998, 6.3.85 jyotirjanapada. acchando'rthavaca   See More

Tattvabodhinī1: brāhṛcārīti. `vrate'iti ṇiniḥ. sabrāhṛcārīti. samāno brāhṛcārītyarthaḥ. br Sū #849   See More

Tattvabodhinī2: caraṇe brāhṛcāriṇi 849, 6.3.85 brāhṛcārīti. "vrate"iti ṇiniḥ. sabrāhṛc   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions