Kāśikāvṛttī1: caraṇe gamyamāne brahmacāriṇi uttarapade samānasya sa ityayam ādeśo bhavati. sam See More
caraṇe gamyamāne brahmacāriṇi uttarapade samānasya sa ityayam ādeśo bhavati. samāno
brahmacārī sabrahamacārī. brahma vedaḥ, tadadhyayanārthaṃ yad vrataṃ tadapi brahma, tac
carati iti brahamacārī. samānaḥ tasya eva brahmaṇeḥ samānatvadityayam artho bhavati. samāne
brahmaṇi vratacarī sabrahmacarī iti.
Kāśikāvṛttī2: caraṇe brahmacāriṇi 6.3.86 caraṇe gamyamāne brahmacāriṇi uttarapade samānasya s See More
caraṇe brahmacāriṇi 6.3.86 caraṇe gamyamāne brahmacāriṇi uttarapade samānasya sa ityayam ādeśo bhavati. samāno brahmacārī sabrahamacārī. brahma vedaḥ, tadadhyayanārthaṃ yad vrataṃ tadapi brahma, tac carati iti brahamacārī. samānaḥ tasya eva brahmaṇeḥ samānatvadityayam artho bhavati. samāne brahmaṇi vratacarī sabrahmacarī iti.
Nyāsa2: caraṇe brāhṛcāriṇi. , 6.3.85 caraṇaśabdo'yamadhyayananimittamupādāya puruṣādiṣu See More
caraṇe brāhṛcāriṇi. , 6.3.85 caraṇaśabdo'yamadhyayananimittamupādāya puruṣādiṣu vatrtate. brāhṛā caratīti brāhamacārī, "vrate" 3.2.80 iti ṇiniḥ. "sabrāhṛcārī" iti. pūrvavat? karmadhārayaḥ. sabrāhṛcārītyasyāyamartho'bhimataḥ--samāne brāhṛṇi vrataṃ caratīti. eṣa cātrārtho yathopapadyate, tathā darśayitumāha--"brāhṛ vedaḥ" ityādi. tadadhyanārtha yadvrataṃ tadapi brāhreti. tādathryāt? tācchabdyam(), yathā--indrārthā sthūṇā inda iti. taccaratīti tat? sampādayati, paripālayatītyarthaḥ. kena punarasau samānaḥ? ityāha--"samānastasyaiva" ityādi. tasyaiveti vedākhyasya brāhṛṇaḥ. itikaraṇo hetau. yata eva mupacāreṇa labdhabrāhṛvyapadeśaṃ vrataṃ yaścarati brāhṛṇaśca samānatvādayaḥ samānaḥ sa sabrāhṛcārī. tena sabahṛcārītyasyāyamartho bhavati--samāne brāhṛṇi vratacārīti. yadi hrasamāne brāhṛṇi vrataṃ caret? tadā samānatvaṃ na syāt(). tathāpi brāhṛākhyaṃ vrataṃ na caredevamapi brāhṛcāritvaṃ na syāt(). tasmādyaḥ samāne brāhṛṇi brāhṛcārī, so'vaśyaṃ samāne brāhṛṇi vratacārīti bhavati. sabrāhṛcārītyayamasyarthaḥ sampadayate--samāne brāhṛṇi vratacārīti. atha vā--tasyaivetyupacāreṇa labdhabrāhṛvyapadeśasya vratasyātra pakṣe paramarśaḥ. samāne brāhṛṇi ityatra brāhṛśabdo vede vatrtate, prativedaṃ hi bhidyate, tadadhyayanārthaṃ yadvrataṃ tatra yaḥ samāne vede'dhyetavye vrataṃ carati sa eva sabrāhṛcārītyucyate॥
Bālamanoramā1: caraṇe brāhṛcāriṇi. samānasyeti sa iti cānuvartate. `uttarapade' ityadhikṛ Sū #999 See More
caraṇe brāhṛcāriṇi. samānasyeti sa iti cānuvartate. `uttarapade' ityadhikṛtam.
tadāha–brāhṛcāriṇyuttarapade samānasya saḥ syāditi. `caraṇe' iti saptamī
samānasyetyatrā'nveti. caraṇe vidyamānasyetyarthaḥ. phalitamāha–caraṇe samānatvena
gamyamāne iti. tatra caraṇapadaṃ vyācaṣṭe–caraṇaḥ śākheti. vaidikaprasiddhirevātra mūlam.
brāhṛcāripadaṃ nirvaktumāha–brāhṛ veda iti. `vedastattvaṃ tapo brāhṛe'tyamaraḥ.
taccaraṇārthamiti. tasya=vedasya, caraṇam=adhyayanaṃ taccaraṇaṃ, vratamapi brāhṛśabdena
vivakṣitamityarthaḥ. gauṇyā vṛttye'ti śeṣaḥ. taccaratīti. tadvrataṃ
carati=anutiṣṭhatītyarthe brāhṛcāriśabda ityarthaḥ. `supyajātau' iti ṇiniḥ. samānasya
sa iti. `samāno brāhṛcārī'ti karmadhāraye sati prakṛtasūtreṇa samānasya sabhāve sati
`sabrāhṛcārī'ti rūpamityarthaḥ. samānatvaṃ ca vedadvārā bodhyam. tathāca
samānavedādhyayanārthaṃ vratacārīti phalito'rthaḥ. bhāṣye tu samāne brāhṛṇi vrataṃ
caratītyarthe carerṇinivrrataśabdasya lopaścā'tra nipātyata ityuktam.
Bālamanoramā2: jyotirjanapadacaraṇe brāhṛcāriṇi 998, 6.3.85 jyotirjanapada. acchando'rthaṃ vaca See More
jyotirjanapadacaraṇe brāhṛcāriṇi 998, 6.3.85 jyotirjanapada. acchando'rthaṃ vacanamidam. sajyotiriti. samānaṃ jyotiryasyeti vigrahaḥ. evaṃ sajanapada ityādīti. sarātriḥ, sanābhiḥ, sanāmā, sagotraḥ, sarūpaḥ, sasthānaḥ, savarṇaḥ savayāḥ, savacanaḥ, sabandhuḥ.
Tattvabodhinī1: brāhṛcārīti. `vrate'iti ṇiniḥ. sabrāhṛcārīti. samāno brāhṛcārītyarthaḥ.
br Sū #849 See More
brāhṛcārīti. `vrate'iti ṇiniḥ. sabrāhṛcārīti. samāno brāhṛcārītyarthaḥ.
brāhṛcāriṇaśca samānatvaṃ–brāhṛṇaḥ samānatvāt. tataśca `samāne brāhṛṇi vratacārī'ti
phalito'rthaḥ.
Tattvabodhinī2: caraṇe brāhṛcāriṇi 849, 6.3.85 brāhṛcārīti. "vrate"iti ṇiniḥ. sabrāhṛc See More
caraṇe brāhṛcāriṇi 849, 6.3.85 brāhṛcārīti. "vrate"iti ṇiniḥ. sabrāhṛcārīti. samāno brāhṛcārītyarthaḥ. brāhṛcāriṇaśca samānatvaṃ--brāhṛṇaḥ samānatvāt. tataśca "samāne brāhṛṇi vratacārī"ti phalito'rthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents