Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु jyotirjanapadarātrinābhināmagotrarūpasthānavarṇavayovacanabandhuṣu
Individual Word Components: jyotirjanapadarātrinābhināmagotrarūpasthānavarṇavayovacanabandhuṣu
Sūtra with anuvṛtti words: jyotirjanapadarātrinābhināmagotrarūpasthānavarṇavayovacanabandhuṣu uttarapade (6.3.1), saḥ (6.3.78), samānasya (6.3.84)
Type of Rule: vidhi
Preceding adhikāra rule:6.3.1 (1alug uttarapade)

Description:

This substitution of ((sa)) for ((samāna)) takes place before ((jyotis)), ((janapada)), ((rātri)), ((nābhi)), ((nāman)), ((gotra)), ((rūpa)), ((sthāna)), ((varṇa)), ((vayas)), ((vacana)) and ((bandhu)) in the common language also. Source: Aṣṭādhyāyī 2.0

[The substitute element sá 78 replaces the whole of 1.1.55 samāná- `common, similar, equal' before 1.1.66 final members of compounds 1] °-jyótis- `light', °-janapadá- `inhabited locality', °-rātri- `night', °-nābhi- `navel', °-nā-man- `name', °-gotrá- `family, lineage', °-rūpá- `form, shape', °-sthāna- `place', °-várṇa- `color', °-váy-as- `age', °-vac-aná- `word' and °-bándhu- `kin'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.3.1, 6.3.78, 6.3.84


Commentaries:

Kāśikāvṛttī1: jyotis janapada rātri nābhi nāman gotra rūpa sthāna varṇa vayas vacana bandhu it   See More

Kāśikāvṛttī2: jyotirjanapadarātrinābhināmagotrarūpasthānavarṇavaryovacanabandhuṣu 6.3.85 jyot   See More

Nyāsa2: jyotirjanapadarātrinābhināmagotrarūpasthānavarṇavayovacanabandhuṣu. , 6.3.84 &qu   See More

Tattvabodhinī1: sajyotiriti. samānaṃ jyotirasyeti bahuvrīhiḥ. yasminjyotiṣi āditye nakṣatre vā Sū #848   See More

Tattvabodhinī2: jyotirjanapadarātrinābhināmagotrarūpasthānavarṇavayovacanabandhuṣu 848, 6.3.84 s   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions