Grammatical Sūtra: ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु jyotirjanapadarātrinābhināmagotrarūpasthānavarṇavayovacanabandhuṣu Individual Word Components: jyotirjanapadarātrinābhināmagotrarūpasthānavarṇavayovacanabandhuṣu Sūtra with anuvṛtti words: jyotirjanapadarātrinābhināmagotrarūpasthānavarṇavayovacanabandhuṣu uttarapade (6.3.1), saḥ (6.3.78), samānasya (6.3.84) Type of Rule: vidhi Preceding adhikāra rule:6.3.1 (1alug uttarapade)
Description:
This substitution of ((sa)) for ((samāna)) takes place before ((jyotis)), ((janapada)), ((rātri)), ((nābhi)), ((nāman)), ((gotra)), ((rūpa)), ((sthāna)), ((varṇa)), ((vayas)), ((vacana)) and ((bandhu)) in the common language also. Source: Aṣṭādhyāyī 2.0