Kāśikāvṛttī1: upasarjanasarvāvayavaḥ samāsaḥ upasarjanam. yasya sarve 'vayavā upasarjanībhūtāḥ See More
upasarjanasarvāvayavaḥ samāsaḥ upasarjanam. yasya sarve 'vayavā upasarjanībhūtāḥ sa sarvopasarjano
bahuvrīhir gṛhyate. tadavayavasya sahaśabdasya vā sa ityayam ādeśo bhavati. saputraḥ,
sahaputraḥ. sacchātraḥ, sahacchātraḥ. upasarjanasya iti kim? sahayudhvā. sahakṛtvā.
sahakṛtvapriyaḥ, priyasahakṛtvā iti iha bahuvrīhau yaduttarapadaṃ tat paraḥ sahaśabdo na bhavati
iti sabhāvo na bhavati.
Kāśikāvṛttī2: vā upasarjanasya 6.3.82 upasarjanasarvāvayavaḥ samāsaḥ upasarjanam. yasya sarve See More
vā upasarjanasya 6.3.82 upasarjanasarvāvayavaḥ samāsaḥ upasarjanam. yasya sarve 'vayavā upasarjanībhūtāḥ sa sarvopasarjano bahuvrīhir gṛhyate. tadavayavasya sahaśabdasya vā sa ityayam ādeśo bhavati. saputraḥ, sahaputraḥ. sacchātraḥ, sahacchātraḥ. upasarjanasya iti kim? sahayudhvā. sahakṛtvā. sahakṛtvapriyaḥ, priyasahakṛtvā iti iha bahuvrīhau yaduttarapadaṃ tat paraḥ sahaśabdo na bhavati iti sabhāvo na bhavati.
Nyāsa2: vopasarjanasya. , 6.3.81 yadi "upasarjanasya" ityetat? sahaśabdasaya v See More
vopasarjanasya. , 6.3.81 yadi "upasarjanasya" ityetat? sahaśabdasaya viśeṣaṇaṃ syāt? tadā'tiprasaṅgaḥ syāt(). viśeṣānupādānādihāpi syāt()--sahayudhvā, sahakṛtveti. atrāpi sahaśabda upasarjanam(); "upapadamatiṅ()" 2.2.19 iti prathamā nirdeśāt(), aprādhānyācca. anarthakañca viśeṣaṇaṃ syāt(); sarvatraiva hi samāse sahaśabdasyopasarjanatvāt(). samāsaścehottarapadena sannidhāpitaḥ, yasmāt? samāse hruttarapadaṃ bhavati, atasatasyaivedaṃ viśeṣaṇamiti manyamāna āha--"upasarajanasarvāvayavaḥ" iti. upasarjanaṃ sarvo'vayavo yasya sa tathoktaḥ; avayavadharmeṇa samudāyadharmasya tathā nirdeśāt(), yathā--āḍha()midaṃ nagaramiti. yadi kasyacitkaścidupasarajanamavayavaḥ kaścidanupasarjanaṃ so'pyupasarjanamityucyate, tadā'tiprasaṅgadoṣastadavasthaḥ syāditi sarvagrahaṇam(). kaḥ punarasau sarvopasajenāvayavaḥ samāsaḥ? bahuvrīhiḥ. nanu dvandvo'pyupasarjanasarvāvayava eva, tasyāpi grahaṇaṃ prāpnoti? naiṣa doṣaḥ; na hi sahapadena tu guṇabhāvastatraiva prayujyate. atha vā--ubhayagatiriha śāstre sambhavatati laukikamapyupasarjanamiha gṛhrate. tena śāstrīyopasarjanena laukikena copasarjanībhūtāḥ sarvo'vayava yasya sa evopasarjanaśabdena vivakṣita iti vijñāyate. na caivaṃvidho dvandvaḥ. tasya hravayavānāṃ śāstrīyeṇaivopasarjanenopasarjatvam(), na tu laukikena. bahuvrīhistu laukikenāpi. tasmāt? tasyaivopasarjanagrahaṇena grahaṇam(). "tadavayavasya" iti. anenopasarjanasyetyeṣā'vayavaṣaṣṭhīti dariśayati. "saputraḥ" iti. pūrvavadbahuvarīhiḥ.
"sahayuṣvā, sahakṛtvā" iti. tatpuruṣo'yamuttarapadārthapradhānaḥ.
atheha kasmānna bhavati--sahakṛtvapriyaḥ, priyasahakṛtve'ti, bhavati hratrāpi sahaśabdo bahuvrīhravayavaḥ? ityāha--"iha" ityādi. "vā priyasya" (vā.114) iti priyaśabdasya vikalpena pūrvanipataḥ. uttarapadādhikārādiha bahuvrīhrāśrayaṇācca bahuvrīhau yaduttarapadaṃ tat? paraṃ yasmāt? sahaśabdāt? tasaya sabhāvena bhavitavyam(). na ceha bahuvrīhau yaduttarapadaṃ tat? sahaśabdāt? param(), śabdāntareṇa vyavadhānāditi na bhavati sabhāvaḥ॥
Bālamanoramā1: vopasarjanasya. `uttarapade' ityadhikṛtam. `sahasya saḥ saṃjñāyā039;mity Sū #840 See More
vopasarjanasya. `uttarapade' ityadhikṛtam. `sahasya saḥ saṃjñāyā'mityataḥ `sahasya sa'
ityanuvartate. upasarjanamasyāstītyupasarjanaḥ, matvarthe arśāadyac.
uttarapadākṣiptasamāso viśeṣyam. upasarjavanataḥ samāsasyetyarthaḥ. yadyapi sarveṣāmapi
samāsānāṃ kaścidavayava upasarjanameva, tathāpi sāmathryādupasarjanasarvāvayavakasyeti labhyate.
tathāca upasarjanasyetyanena bahuvrīheriti labdham. avayavaṣaṣṭha\ufffdeṣā. tadāha–
bahuvrīheravayavasyetyādinā. bahuvrīheriti kim ?. sahayudhvā. `rājani yudhi kṛñaḥ,
`sahe ce'ti kvanip. upapadasamāsaḥ. abahuvrīhravayavasya sahasya satvaṃ na. suputra iti.
sabhāve rūpam. putreṇa yugapadāgata ityarthaḥ. prāyikamiti. itiśabdādidaṃ labhyate.
`vibhāṣā sapūrvasye'tyādinirdeśācceti bhāvaḥ. sakarmaka iti. vidyamānakarmaka
ityarthaḥ. atra tulyayogā'bhāve'pi sahasya saḥ.
Bālamanoramā2: vopasarjasya 840, 6.3.81 vopasarjanasya. "uttarapade" ityadhikṛtam. &q See More
vopasarjasya 840, 6.3.81 vopasarjanasya. "uttarapade" ityadhikṛtam. "sahasya saḥ saṃjñāyā"mityataḥ "sahasya sa" ityanuvartate. upasarjanamasyāstītyupasarjanaḥ, matvarthe arśāadyac. uttarapadākṣiptasamāso viśeṣyam. upasarjavanataḥ samāsasyetyarthaḥ. yadyapi sarveṣāmapi samāsānāṃ kaścidavayava upasarjanameva, tathāpi sāmathryādupasarjanasarvāvayavakasyeti labhyate. tathāca upasarjanasyetyanena bahuvrīheriti labdham. avayavaṣaṣṭha()eṣā. tadāha--bahuvrīheravayavasyetyādinā. bahuvrīheriti kim?. sahayudhvā. "rājani yudhi kṛñaḥ, "sahe ce"ti kvanip. upapadasamāsaḥ. abahuvrīhravayavasya sahasya satvaṃ na. suputra iti. sabhāve rūpam. putreṇa yugapadāgata ityarthaḥ. prāyikamiti. itiśabdādidaṃ labhyate. "vibhāṣā sapūrvasye"tyādinirdeśācceti bhāvaḥ. sakarmaka iti. vidyamānakarmaka ityarthaḥ. atra tulyayogā'bhāve'pi sahasya saḥ.
Tattvabodhinī1: vopasarjanasya. upasarjanasyeti na sahasya viśeṣaṇam, avyabhicārāt. kiṃ tūttara Sū #737 See More
vopasarjanasya. upasarjanasyeti na sahasya viśeṣaṇam, avyabhicārāt. kiṃ tūttarapadena
saṃnidhāpitasya samāsasya. taccāvayavadvārakam. upasarjanasarvāvayavakasya samāsasyetyerthaḥ.
tadetatphalitamāha—bahuvrīhīti. teneha na,–sahayudhvā. sahakṛtvā. rājani yudhi kṛñaḥ `sahe
ce'ti kvanipi upapadasamāsāvimau. `sahasya saḥ saṃjñāyā'mityato'nuvartanādāha–sahasya saḥ
syāditi. prāyikamiti. `vibhāṣā sapūrvasye'tyādinirdiśāditi bhāvaḥ. sakarmaka iti.
vidyamānakarmaka ityarthaḥ.
sabhrātṛkasya saparivārasyāyurārogyai\ufffdāryābhivṛddhirastu' ityādiprayogāḥ
saṅgacchanta iti cet. ucyate—-`ai\ufffdāryābhivṛddhirastviti
bhavanto'nugṛhṇantu' ityetatprārthanāvākyaṃ, na tvāśīrvacanam. yaccāśīrvacanaṃ
`tathāstu'iti , tatra hi saputraketyādi na prayujyata eveti na kāpyanupapattiḥ.
Tattvabodhinī2: vopasarjanasya 737, 6.3.81 vopasarjanasya. upasarjanasyeti na sahasya viśeṣaṇam, See More
vopasarjanasya 737, 6.3.81 vopasarjanasya. upasarjanasyeti na sahasya viśeṣaṇam, avyabhicārāt. kiṃ tūttarapadena saṃnidhāpitasya samāsasya. taccāvayavadvārakam. upasarjanasarvāvayavakasya samāsasyetyerthaḥ. tadetatphalitamāha---bahuvrīhīti. teneha na,--sahayudhvā. sahakṛtvā. rājani yudhi kṛñaḥ "sahe ce"ti kvanipi upapadasamāsāvimau. "sahasya saḥ saṃjñāyā"mityato'nuvartanādāha--sahasya saḥ syāditi. prāyikamiti. "vibhāṣā sapūrvasye"tyādinirdiśāditi bhāvaḥ. sakarmaka iti. vidyamānakarmaka ityarthaḥ.prakṛtyāśiṣi. kathaṃ tarhi "yajamānasya saputrasya sabhrātṛkasya saparivārasyāyurārogyai()āryābhivṛddhirastu" ityādiprayogāḥ saṅgacchanta iti cet. ucyate----"ai()āryābhivṛddhirastviti bhavanto'nugṛhṇantu" ityetatprārthanāvākyaṃ, na tvāśīrvacanam. yaccāśīrvacanaṃ "tathāstu"iti , tatra hi saputraketyādi na prayujyata eveti na kāpyanupapattiḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents