Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वोपसर्जनस्य vopasarjanasya
Individual Word Components: vā upasarjanasya
Sūtra with anuvṛtti words: vā upasarjanasya uttarapade (6.3.1), sahasya (6.3.78), saḥ (6.3.78)
Type of Rule: vidhi
Preceding adhikāra rule:6.3.1 (1alug uttarapade)

Description:

((sa)) is optionally the substitute of ((saha)), when the compound is a Bahuvrûhi. Source: Aṣṭādhyāyī 2.0

[The substitute element sá- 76] optionally (vā) [replaces the whole of 1.1.55 sahá- before 1.1.66 a final member 1] in a Bahuvrīhí compound (upa-sárj-ana-sya). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.3.1, 6.3.78

Mahābhāṣya: With kind permission: Dr. George Cardona

1/27:upasarjanasya vāvacane sarvaprasaṅgaḥ aviśeṣāt |*
2/27:upasarjanasya vāvacane sarvaprasaṅgaḥ |
3/27:sarvasya upasarjanasya sādeśaḥ prāpnoti |
4/27:asya api prāpnoti : sahayudhvā , sahakṛtvā |
5/27:kim kāraṇam |
See More


Kielhorn/Abhyankar (III,170.19-171.11) Rohatak (IV,646-647)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: upasarjanasarvāvayavaḥ samāsaḥ upasarjanam. yasya sarve 'vayavā upasarjabhūtāḥ   See More

Kāśikāvṛttī2: vā upasarjanasya 6.3.82 upasarjanasarvāvayavaḥ samāsaḥ upasarjanam. yasya sarve   See More

Nyāsa2: vopasarjanasya. , 6.3.81 yadi "upasarjanasya" ityetat? sahaśabdasaya v   See More

Bālamanoramā1: vopasarjanasya. `uttarapade' ityadhikṛtam. `sahasya saḥ saṃjñāyā'mity Sū #840   See More

Bālamanoramā2: vopasarjasya 840, 6.3.81 vopasarjanasya. "uttarapade" ityadhikṛtam. &q   See More

Tattvabodhinī1: vopasarjanasya. upasarjanasyeti na sahasya viśeṣaṇam, avyabhicārāt. kiṃ tūttara Sū #737   See More

Tattvabodhinī2: vopasarjanasya 737, 6.3.81 vopasarjanasya. upasarjanasyeti na sahasya viśeṣaṇam,   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions