Kāśikāvṛttī1: avyayībhāve ca samāse akālavācini uttarapade sahasya sa ityayam ādeśo bhavati. s See More
avyayībhāve ca samāse akālavācini uttarapade sahasya sa ityayam ādeśo bhavati. sacakraṃ dhehi.
sadhuraṃ prāja. akāle iti kim? sahapūrvāhṇam.
Kāśikāvṛttī2: avyayībhāve cākāle 6.3.81 avyayībhāve ca samāse akālavācini uttarapade sahasya See More
avyayībhāve cākāle 6.3.81 avyayībhāve ca samāse akālavācini uttarapade sahasya sa ityayam ādeśo bhavati. sacakraṃ dhehi. sadhuraṃ prāja. akāle iti kim? sahapūrvāhṇam.
Nyāsa2: avyayībhāve cākāle. , 6.3.80 "akālavācini" iti. anena "kāle" See More
avyayībhāve cākāle. , 6.3.80 "akālavācini" iti. anena "kāle" iti neha savarūpasya grahaṇam(), api tu kālaviśeṣavācināṃ pūrvāhṇādiśabdānāmiti darśayati. kuta etata punaravasitam()? "granthāntādhike ca" 6.3.78 ityatra granthāntagrahaṇāt(). anena hi kālavācinyuttarapade pratiṣedhaḥ parrāpnoti, sa mā bhūditi. tatra granthāntagrahaṇaṃ kriyate, yadi cātra "kāle" iti svarūpagrahaṇaṃ syāt(). tatastenaiva sakalam(), samuhūtrtamityatra sabhāvaḥ siddha iti tatra gnthāntagrahaṇamanarthakaṃ syāt(). "sacakram()" iti. "avyayaṃ vibhakti" 2.1.6 ityādanā yaugapadye'vyayībhāvaḥ. "sadhuram()" iti. "ṛkpūrabdhūḥ pathāmānakṣe" 5.4.74 ityakāraḥ samāsāntaḥ.
"sahapūrvāhṇam()" iti. tenaiva sūtreva sākalye'vyayībhāvaḥ॥
Laghusiddhāntakaumudī1: sahasya saḥ syādavyayībhāve na tu kāle. hareḥ sādṛśyaṃ sahari. jyeṣṭhasyānu
pūr Sū #917 See More
sahasya saḥ syādavyayībhāve na tu kāle. hareḥ sādṛśyaṃ sahari. jyeṣṭhasyānu
pūrvyeṇetyanujyeṣṭham. cakreṇa yugapat sacakram. sadṛśaḥ sakhyā sasakhi. kṣatrāṇāṃ
saṃpattiḥ sakṣatram. tṛṇamapyaparityajya satṛṇamatti. agnigranthaparyantamadhīte
sāgni..
Laghusiddhāntakaumudī2: avyayībhāve cākāle 917, 6.3.80 sahasya saḥ syādavyayībhāve na tu kāle. hareḥ sād See More
avyayībhāve cākāle 917, 6.3.80 sahasya saḥ syādavyayībhāve na tu kāle. hareḥ sādṛśyaṃ sahari. jyeṣṭhasyānu pūrvyeṇetyanujyeṣṭham. cakreṇa yugapat sacakram. sadṛśaḥ sakhyā sasakhi. kṣatrāṇāṃ saṃpattiḥ sakṣatram. tṛṇamapyaparityajya satṛṇamatti. agnigranthaparyantamadhīte sāgni॥
Bālamanoramā1: avyayībhāve. sahasya saḥ syāditi. `sahasya saḥ saṃjñāyā'mityatastadanuvṛtt Sū #652 See More
avyayībhāve. sahasya saḥ syāditi. `sahasya saḥ saṃjñāyā'mityatastadanuvṛtteriti
bhāvaḥ. na tu kāle iti. kālavācake pare sahasya so netyarthaḥ. sacakramiti. cakreṇa
yugapatprayuktamityarthaḥ. sahapūrvāhṇamiti. samīpādau avyayībhāvaḥ. sūtre sādṛsyeti
svārthe ṣyañ. taddhvanayannāha–sadṛśaḥ sakhyā sasakhīti. `sahe'tyavyayaṃ sadṛśārthakamiti
bhāvaḥ. guṇabhūte'pīti. vacanagrahaṇasāmarthyenā'vyayārthaprādhānya eva samāsapravṛtteḥ
guṇībhūtasādṛśye'prāptyā tadgrahaṇamiti bhāvaḥ. kṣatrāṇāṃ saṃpattiḥ sakṣatramiti.
kṣatriyāṇāmanurūpaṃ karmetyarthaḥ. sahetyavyayamatra saṃpattau vartata iti bhāvaḥ.
saṃpattisamṛddhiśabdayoḥ paunarūktyaṃ pariharati-ṛddheriti. dhanadhānyādestyirthaḥ.
anurūpa iti. anurūpaḥ=yogyaḥ, ātmabhāvaḥ=svabhāvaḥ. svocitaṃ karmeti yāvat. tṛṇamapīti.
`para'varayoge ce'ti ktvā. parā'varatvaṃ bauddhameva. sahaśabdo'trā'parivarjane vartate, na
tu tṛṇasahabhāve'pīti bhāvaḥ. nanvevaṃ sati sākalye kathamidamudāharaṇaṃ syādityatra āha–
sākalyenetyartha iti. pātre pariviṣṭaṃ sakalaṃ bhakṣayatīti yāvat. na tvatreti.
tṛṇabhakṣaṇasyā'prasakteriti bhāvaḥ. ante iti. `udāharaṇaṃ vakṣyate' iti śeṣaḥ.
sūtre'ntaśabdena antāvayavasāhityaṃ vivakṣitamityabhipretyodāharati-
agnigranthaparyantamityādi. agniśabdenā'gnicayanapratipādako grantho vivakṣitaḥ.
tenā'ntāvayavena sahitaṃ granthamiti vigrahaḥ. agnigranthaparyantamiti bahuvrīhiḥ.
`grantha'mityanyapadārthādhyāhāraḥ. adhīta iti tu samāsapraviṣṭam. antāvayavena
agnigranthena sahitaṃ vedakalpasūtrādibhāgamadhīte ityarthaḥ. atra
kṛtsnasyānadhyetavyatvādagnigranthaparyantādhyayane
tatkārtsnyānavagamātsākalyātpṛthaguktiḥ.
Bālamanoramā2: avyayībhāve cā'kāle 652, 6.3.80 avyayībhāve. sahasya saḥ syāditi. "sahasya See More
avyayībhāve cā'kāle 652, 6.3.80 avyayībhāve. sahasya saḥ syāditi. "sahasya saḥ saṃjñāyā"mityatastadanuvṛtteriti bhāvaḥ. na tu kāle iti. kālavācake pare sahasya so netyarthaḥ. sacakramiti. cakreṇa yugapatprayuktamityarthaḥ. sahapūrvāhṇamiti. samīpādau avyayībhāvaḥ. sūtre sādṛsyeti svārthe ṣyañ. taddhvanayannāha--sadṛśaḥ sakhyā sasakhīti. "sahe"tyavyayaṃ sadṛśārthakamiti bhāvaḥ. guṇabhūte'pīti. vacanagrahaṇasāmarthyenā'vyayārthaprādhānya eva samāsapravṛtteḥ guṇībhūtasādṛśye'prāptyā tadgrahaṇamiti bhāvaḥ. kṣatrāṇāṃ saṃpattiḥ sakṣatramiti. kṣatriyāṇāmanurūpaṃ karmetyarthaḥ. sahetyavyayamatra saṃpattau vartata iti bhāvaḥ. saṃpattisamṛddhiśabdayoḥ paunarūktyaṃ pariharati-ṛddheriti. dhanadhānyādestyirthaḥ. anurūpa iti. anurūpaḥ=yogyaḥ, ātmabhāvaḥ=svabhāvaḥ. svocitaṃ karmeti yāvat. tṛṇamapīti. "para'varayoge ce"ti ktvā. parā'varatvaṃ bauddhameva. sahaśabdo'trā'parivarjane vartate, na tu tṛṇasahabhāve'pīti bhāvaḥ. nanvevaṃ sati sākalye kathamidamudāharaṇaṃ syādityatra āha--sākalyenetyartha iti. pātre pariviṣṭaṃ sakalaṃ bhakṣayatīti yāvat. na tvatreti. tṛṇabhakṣaṇasyā'prasakteriti bhāvaḥ. ante iti. "udāharaṇaṃ vakṣyate" iti śeṣaḥ. sūtre'ntaśabdena antāvayavasāhityaṃ vivakṣitamityabhipretyodāharati-agnigranthaparyantamityādi. agniśabdenā'gnicayanapratipādako grantho vivakṣitaḥ. tenā'ntāvayavena sahitaṃ granthamiti vigrahaḥ. agnigranthaparyantamiti bahuvrīhiḥ. "grantha"mityanyapadārthādhyāhāraḥ. adhīta iti tu samāsapraviṣṭam. antāvayavena agnigranthena sahitaṃ vedakalpasūtrādibhāgamadhīte ityarthaḥ. atra kṛtsnasyānadhyetavyatvādagnigranthaparyantādhyayane tatkārtsnyānavagamātsākalyātpṛthaguktiḥ.
Tattvabodhinī1: cakreṇa yugapaditi. atra kecit–yugapaccakramiti samāsenaiva bhavitavyaṃ,
yugapa Sū #577 See More
cakreṇa yugapaditi. atra kecit–yugapaccakramiti samāsenaiva bhavitavyaṃ,
yugapacchabdasyāpyavyayatvāt, kiṃ tu cakreṇaikakālamityādi
vigrahītumucitamityāhuḥ. sahapūrvāhṇamiti. sākalye'vyayībhāvaḥ. guṇabhūte'pīti. yadi
sādṛśya iti nocyeta, tarhi yatra sādṛśyaṃ pradhānamavagamyate tatraiva syāt,
avyayārthaprādhānyasyā'vyayībhāve autsirgikatvāditi bhāvaḥ. anta iti.
`idānīmetāvān pradeśo'dhyetavya'iti yāvato granthapradeśasya parigrahaḥ
kṛtastadapekṣā samāptirihā'ntaśabdena vivakṣitā. sā cā'sakale'pyadhyayane bhavatīti
sākalyātpṛthagucyate. sāgnīti. agniśabdastatpratipādakagranthe vartate. sa ṭaca
tṛtīyānto nityaṃ samasyate. na caivamagninā saheti prayogo durlabha iti vācyam.
sāhityamātravivakṣāyāṃ tatprayogasyopapatteḥ. antatvavivakṣāyāṃ tu samāsasya
nityatvādagnigranthaparyantamityasvapadavigraho daśitaḥ. yattu kecit–
agniranto'syeti prathamāntenā'grerantatvamiti ṣaṣṭha\ufffdntenā vā vigrahaḥ,
samāso'pi prathamāntena ṣaṣṭha\ufffdntena vetyāhuḥ. tanna.
sahaśabdasyāntavācakatvā'bhāvāt. antatvasya tu sutarāmalābhāt. sahayukte tṛtīyāyā
nyāyyatvācca. `satṛṇamattī'tyatra sākalyasyeva sāgnītyatrāntatvasyāpi
sāhityedyotyatayā tatra tṛtīyāntena samāsaṃ svīkṛtya iha tatparityāgasya
niṣpramāṇatvācca. atredaṃ bodhyam—`tadadhīte'ityadhvetṛpratyayasya
vaikalpikatvāstāgnītyatrā'ṇnoktaḥ. kṛte'pyadhyetraṇi `sarvādeḥ sādeśca
lugvaktavyaḥ'iti vakṣyamāṇatvātsāgnītyeva rūpamiti॥
Tattvabodhinī2: avyayībhāve cā'kāle 577, 6.3.80 cakreṇa yugapaditi. atra kecit--yugapaccakramiti See More
avyayībhāve cā'kāle 577, 6.3.80 cakreṇa yugapaditi. atra kecit--yugapaccakramiti samāsenaiva bhavitavyaṃ, yugapacchabdasyāpyavyayatvāt, kiṃ tu cakreṇaikakālamityādi vigrahītumucitamityāhuḥ. sahapūrvāhṇamiti. sākalye'vyayībhāvaḥ. guṇabhūte'pīti. yadi sādṛśya iti nocyeta, tarhi yatra sādṛśyaṃ pradhānamavagamyate tatraiva syāt, avyayārthaprādhānyasyā'vyayībhāve autsirgikatvāditi bhāvaḥ. anta iti. "idānīmetāvān pradeśo'dhyetavya"iti yāvato granthapradeśasya parigrahaḥ kṛtastadapekṣā samāptirihā'ntaśabdena vivakṣitā. sā cā'sakale'pyadhyayane bhavatīti sākalyātpṛthagucyate. sāgnīti. agniśabdastatpratipādakagranthe vartate. sa ṭaca tṛtīyānto nityaṃ samasyate. na caivamagninā saheti prayogo durlabha iti vācyam. sāhityamātravivakṣāyāṃ tatprayogasyopapatteḥ. antatvavivakṣāyāṃ tu samāsasya nityatvādagnigranthaparyantamityasvapadavigraho daśitaḥ. yattu kecit--agniranto'syeti prathamāntenā'grerantatvamiti ṣaṣṭha()ntenā vā vigrahaḥ, samāso'pi prathamāntena ṣaṣṭha()ntena vetyāhuḥ. tanna. sahaśabdasyāntavācakatvā'bhāvāt. antatvasya tu sutarāmalābhāt. sahayukte tṛtīyāyā nyāyyatvācca. "satṛṇamattī"tyatra sākalyasyeva sāgnītyatrāntatvasyāpi sāhityedyotyatayā tatra tṛtīyāntena samāsaṃ svīkṛtya iha tatparityāgasya niṣpramāṇatvācca. atredaṃ bodhyam---"tadadhīte"ityadhvetṛpratyayasya vaikalpikatvāstāgnītyatrā'ṇnoktaḥ. kṛte'pyadhyetraṇi "sarvādeḥ sādeśca lugvaktavyaḥ"iti vakṣyamāṇatvātsāgnītyeva rūpamiti॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents