Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अव्ययीभावे चाकाले avyayībhāve cākāle
Individual Word Components: avyayībhāve ca akāle
Sūtra with anuvṛtti words: avyayībhāve ca akāle uttarapade (6.3.1), sahasya (6.3.78), saḥ (6.3.78)
Type of Rule: vidhi
Preceding adhikāra rule:6.3.1 (1alug uttarapade)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((sa)) is the substitute of ((saha)), in an Avyayûbhâva when the second member is not a word denoting time. Source: Aṣṭādhyāyī 2.0

In an Avyayībhāvá compound [the substitute element sá replaces the whole of 1.1.55 sahá-° 78 before 1.1.66 a final member 1] not designating time-words (á-kāl-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.3.1, 6.3.78


Commentaries:

Kāśikāvṛttī1: avyayībhāve ca samāse akālavācini uttarapade sahasya sa ityayam ādeśo bhavati. s   See More

Kāśikāvṛttī2: avyayībhāve cākāle 6.3.81 avyayībhāve ca samāse akālavācini uttarapade sahasya    See More

Nyāsa2: avyayībhāve cākāle. , 6.3.80 "akālavācini" iti. anena "le"   See More

Laghusiddhāntakaumudī1: sahasya saḥ syādavyayībhāve na tu kāle. hareḥ sādṛśyaṃ sahari. jyeṣṭhasnu pūr Sū #917   See More

Laghusiddhāntakaumudī2: avyayībhāve cākāle 917, 6.3.80 sahasya saḥ syādavyayībhāve na tu kāle. hareḥ sād   See More

Bālamanoramā1: avyayībhāve. sahasya saḥ syāditi. `sahasya saḥ saṃjñāyā'mityatastadanuvṛtt Sū #652   See More

Bālamanoramā2: avyayībhāve cā'kāle 652, 6.3.80 avyayībhāve. sahasya saḥ syāditi. "sahasya    See More

Tattvabodhinī1: cakreṇa yugapaditi. atra kecit–yugapaccakramiti samāsenaiva bhavitavyaṃ, yugapa Sū #577   See More

Tattvabodhinī2: avyayībhāve cā'kāle 577, 6.3.80 cakreṇa yugapaditi. atra kecit--yugapaccakramiti   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions