Kāśikāvṛttī1: dvayoḥ sahayuktayorapradhāno yaḥ sa dvitīyaḥ. upākhyāyate pratyakṣata upalabhyat See More
dvayoḥ sahayuktayorapradhāno yaḥ sa dvitīyaḥ. upākhyāyate pratyakṣata upalabhyate yaḥ sa
upākhyaḥ. upākhyādanyaḥ anupākhyaḥ anumeyaḥ. tasmin dvitīye 'nupākhye sahasya sa
ityayam ādeśo bhavati. sāgniḥ kapotaḥ. sapiśācā vātyā. sarākṣasīkā śālā. agnyādayaḥ
sākṣādanupalabhyamānāḥ kapotādibhiranumīyamānāḥ anupākhyā bhavanti.
Kāśikāvṛttī2: dvitīye ca anupākhye 6.3.80 dvayoḥ sahayuktayorapradhāno yaḥ sa dvitīyaḥ. upākh See More
dvitīye ca anupākhye 6.3.80 dvayoḥ sahayuktayorapradhāno yaḥ sa dvitīyaḥ. upākhyāyate pratyakṣata upalabhyate yaḥ sa upākhyaḥ. upākhyādanyaḥ anupākhyaḥ anumeyaḥ. tasmin dvitīye 'nupākhye sahasya sa ityayam ādeśo bhavati. sāgniḥ kapotaḥ. sapiśācā vātyā. sarākṣasīkā śālā. agnyādayaḥ sākṣādanupalabhyamānāḥ kapotādibhiranumīyamānāḥ anupākhyā bhavanti.
Nyāsa2: dvitīye cānupāravye. , 6.3.79 "dvayo sahaprayuktayorapradhāno yaḥ sa dvitīy See More
dvitīye cānupāravye. , 6.3.79 "dvayo sahaprayuktayorapradhāno yaḥ sa dvitīyaḥ" iti. pradhānetarasannipāte satyapradhāna eva dvitīyaśabdasya prayogāt(). tathā hi--svāmibhṛtyayoḥ sahayuktayorbhṛtya eva svāminaṃ prati dvitīya ucyate, na tu bhṛtyaṃ prati svāmī. "upākhyāyate yaḥ sa upākhyaḥ" iti. "ātaścopasarge" 3.1.136 iti kaḥ, sa ca bhavan? "kṛtyalyuṭo bahulam()" 3.3.113 iti karmaṇi bhavati. "sāgniḥ kapotaḥ" iti. pūrvavadbahuvrīhiḥ. atrāganisahayuktaḥ kapotaḥ, tayorhi sāhacarya loke prasiddham(). tatrāgnirapradhānaḥ. tathā hragniḥ kapotamanuvidhatte--yatra hi kapotastatrāgninā'vaśyaṃ bhavitavyam(), na tu yatrāgnistatra kapoteneti nāsāvagnimanuvidhatte, tena kapotasya prādhānyam(). agnyādayaḥ punarapradhānā eva. "agnyādayaḥ" iti. atrādiśabdena piśācadayo gṛhayante. tena hi kvacit? pratyakṣeṇa upalabhyante, api tu kapotādibhiravinābhāvibhiranumīyanta ityanupākhyā bhavanti॥
Bālamanoramā1: dvitīye cānupākhye. apradhāne'sahāye dvitīyaśabdo lākṣaṇikaḥ. upākhyāyate
pratī Sū #996 See More
dvitīye cānupākhye. apradhāne'sahāye dvitīyaśabdo lākṣaṇikaḥ. upākhyāyate
pratīyate upalabhyate ityupākhyaṃ=pratyakṣam. tadanyadanupākhyam. anumeyamiti yāvat.
tadāha–anumeya iti. sahāyavācinyuttarapade parata ityarthaḥ. sarākṣasīketi. `tena sahe'ti
bahuvrīhiḥ. `nadyṛtaśce'ti kap. anumeyarākṣasīsahitā niśetyarthaḥ. tadāha–rākṣasī
sākṣāditi.
Bālamanoramā2: dvitīye cānupākhye 996, 6.3.79 dvitīye cānupākhye. apradhāne'sahāye dvitīyaśabdo See More
dvitīye cānupākhye 996, 6.3.79 dvitīye cānupākhye. apradhāne'sahāye dvitīyaśabdo lākṣaṇikaḥ. upākhyāyate pratīyate upalabhyate ityupākhyaṃ=pratyakṣam. tadanyadanupākhyam. anumeyamiti yāvat. tadāha--anumeya iti. sahāyavācinyuttarapade parata ityarthaḥ. sarākṣasīketi. "tena sahe"ti bahuvrīhiḥ. "nadyṛtaśce"ti kap. anumeyarākṣasīsahitā niśetyarthaḥ. tadāha--rākṣasī sākṣāditi.
Tattvabodhinī1: dvitīye. `apradhāno yaḥ sa dvitīyaḥ'iti lokaprasiddham. upākhyaṃ=pratyakṣa Sū #846 See More
dvitīye. `apradhāno yaḥ sa dvitīyaḥ'iti lokaprasiddham. upākhyaṃ=pratyakṣaṃ,
tadbhinnamanumeyaṃ. tadāha—anumeye iti. sarākṣasīketi. `nadyṛtaśce'ti kap.
Tattvabodhinī2: dvitīye cānupākhye 846, 6.3.79 dvitīye. "apradhāno yaḥ sa dvitīyaḥ"iti See More
dvitīye cānupākhye 846, 6.3.79 dvitīye. "apradhāno yaḥ sa dvitīyaḥ"iti lokaprasiddham. upākhyaṃ=pratyakṣaṃ, tadbhinnamanumeyaṃ. tadāha---anumeye iti. sarākṣasīketi. "nadyṛtaśce"ti kap.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents