Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: द्वितीये चानुपाख्ये dvitīye cānupākhye
Individual Word Components: dvitīye ca anupākhye
Sūtra with anuvṛtti words: dvitīye ca anupākhye uttarapade (6.3.1), sahasya (6.3.78), saḥ (6.3.78)
Type of Rule: vidhi
Preceding adhikāra rule:6.3.1 (1alug uttarapade)

Description:

((sa)) is the substitute for ((saha)), when it is in connection with a word which refers to a second object, which latter however is not directly perceived. Source: Aṣṭādhyāyī 2.0

[The substitute element sá- replaces the whole of 1.1.55 sahá- 78 when the final member 1] also (ca) refers to a second item (dvi-tīy-e) which is not directly perceived (án-up-ā-ty-ay-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.3.1, 6.3.78


Commentaries:

Kāśikāvṛttī1: dvayoḥ sahayuktayorapradhāno yaḥ sa dvitīyaḥ. upākhyāyate pratyakṣata upalabhyat   See More

Kāśikāvṛttī2: dvitīye ca anupākhye 6.3.80 dvayoḥ sahayuktayorapradhāno yaḥ sa dvitīyaḥ. ukh   See More

Nyāsa2: dvitīye cānupāravye. , 6.3.79 "dvayo sahaprayuktayorapradhāno yaḥ sa dvitīy   See More

Bālamanoramā1: dvitīye cānupākhye. apradhāne'sahāye dvitīyaśabdo lākṣaṇikaḥ. upākhyāyate pra Sū #996   See More

Bālamanoramā2: dvitīye cānupākhye 996, 6.3.79 dvitīye cānupākhye. apradhāne'sahāye dvitīyabdo   See More

Tattvabodhinī1: dvitīye. `apradhāno yaḥ sa dvitīyaḥ'iti lokaprasiddham. upākhyaṃ=pratyakṣa Sū #846   See More

Tattvabodhinī2: dvitīye cānupākhye 846, 6.3.79 dvitīye. "apradhāno yaḥ sa dvitīyaḥ"iti   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions