Kāśikāvṛttī1: parasya ca yā caturthī tasya vaiyākaraṇākhyāyām alug bhavati. parasmaipadam. par See More
parasya ca yā caturthī tasya vaiyākaraṇākhyāyām alug bhavati. parasmaipadam. parasmaibhāṣā.
Kāśikāvṛttī2: vaiyākaraṇākhyāyāṃ caturthyāḥ 6.3.7 vaiyākaranānāmākhyā vaiyākaraṇākhyā. ākhyā See More
vaiyākaraṇākhyāyāṃ caturthyāḥ 6.3.7 vaiyākaranānāmākhyā vaiyākaraṇākhyā. ākhyā saṃjñā. yayā saṃjñayā vaiyākaraṇā eva vyaharanti tasyām ātmanaḥ uttarasyāścaturthyā alug bhavati. ātmanepadam. ātmanebhaṣā. tadarthye caturthī. caturthī iti yogavibhāgāt samāsaḥ.
Nyāsa2: vaiyākaraṇākhyāyāṃ caturthyāḥ. , 6.3.7 "vaiyākaraṇānām()" iti. vyākara See More
vaiyākaraṇākhyāyāṃ caturthyāḥ. , 6.3.7 "vaiyākaraṇānām()" iti. vyākaraṇamadhīyate vidanti vā vaiyākaraṇā. kā punarvaiyākaraṇānāmākhyetyāha--"yayā" ityādi. athaivaṃ kasmānna vyākhyāyate--vyākaraṇe bhavā vaiyākaraṇī, "aṇugayanādibhyaḥ" 4.3.73 ityaṇ(), vaiyākaraṇī cāsāvākhyā ceti vaiyākaraṇākhyā "puṃvat? karmadāraya" 6.3.41 ityādinā puṃvadbhavaḥ, tasyāṃ vaiyākaraṇākhyāyāmiti? aśakyamevaṃ vyākhyātum(), iha hi na syāt()--ātmanebhāṣaḥ, parasmaibhāṣa iti. vyākaraṇe hi kā bhāṣā? yā vyākaraṇe kṛtā. na caite kvacit? vyākaraṇe kṛte. pūrvatra vyākhyāne satīhāpi bhavati, ete api vaiyākaraṇānāmākhye, tathā hrābhyāmapi vaiyākaraṇā vyavaharantyeva. "ātmanepadam()" iti. ātmārtha padam(). tādarthye "caturthī" (2.1.36) iti yogavibhāgāt? samāsaḥ. nanu "caturthī tadartha" (2.1.36) ityevaṃ samāsaḥ siddhaḥ? na sidhyati; prakṛtivikārabhāve hi sa iṣyate॥
Bālamanoramā1: parasya ca. vaiyakaraṇākhyāyāṃ paraśabdasyāpi catuthryā alugityarthaḥ. Sū #950
Bālamanoramā2: vaiyākaraṇākhyāyā caturthyāḥ 949, 6.3.7 vaiyakaraṇākhyāyām. ātmana ityeveti. anu See More
vaiyākaraṇākhyāyā caturthyāḥ 949, 6.3.7 vaiyakaraṇākhyāyām. ātmana ityeveti. anuvartata evetyarthaḥ. na ca "ātmanaśce"tyasya vārtikatve kathamiha sūtre etadanuvṛttiriti vācyaṃ, "so'padādau" iti sūtre paṭhitasya "kāmye roreveti vācya"miti vārtikasya "iṇaḥ ṣaḥ" iti sūtre'nuvṛttivadupapatteḥ. vyākaraṇe bhavā vaiyākaraṇī, sā cāsāvākhyā ca vaiyākaraṇākhyā, tasyāṃ yā caturthī tasyā alugityarthaḥ. ātmanebhāṣe iti. pūrvācāryakṛtamātmanepadasya saṃjñāntaramidaṃ dhātupāṭhe prasiddham. tādarthye caturthīti. tathā cātmane ityasyā''tmārthamityarthaḥ. ātmagāmini phale prāyeṇa tadvidhānāditi bhāvaḥ. nanu prakṛtivikārā'bhāvātkathamiha tādarthye caturthyāḥ samāsa ityata āha--caturthīti yogavibhāgāditi. paspāsāhnikabhāṣye "dharmāya niyamo dharmaniyama" iti bhāṣyamiha liṅgan.
Tattvabodhinī1: parasya ca. paraśabdasya ca yā caturthī tasyā aluk syādvaiyākaraṇākhyāyām. Sū #821
Tattvabodhinī2: vaiyākaraṇākhyāyāṃ caturthyāḥ 820, 6.3.7 vaiyākaraṇā. vyākaraṇe bhavā vaiyākaraṇ See More
vaiyākaraṇākhyāyāṃ caturthyāḥ 820, 6.3.7 vaiyākaraṇā. vyākaraṇe bhavā vaiyākaraṇī. aṇṛgayanādibhyaḥ ityaṇ. sā cāsāvākhyā ceti karmadhārayaḥ. ātmana ityeveti. iha ātmanaḥ ityananuvatrya vaiyākaraṇākhyāyāṃ catuthryā alugiti vyākhyāne tu parasay cetyuttarasūtraṃ tyuktaṃ śakyamityāhuḥ. ātmanebhāṣā iti. yadyapīyamākhyā aṣṭādhyāyāṃ nāsti, tathāpi dhātupāṭhe'stīti bhāvaḥ. prakṛtivikṛtibhāvavirahāt randhanāya sthālītivatsamāsā'bhāvamāśaṅkyāha-- yogavibhāgāditi. ihā'lugvidhisāmathryādapi samāsaḥ suvacaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents