Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: परस्य च parasya ca
Individual Word Components: parasya ca
Sūtra with anuvṛtti words: parasya ca aluk (6.3.1), uttarapade (6.3.1), vaiyākaraṇākhyāyām (6.3.7), caturthyāḥ (6.3.7)
Type of Rule: vidhi
Preceding adhikāra rule:6.3.1 (1alug uttarapade)

Description:

The Dative ending is not elided after ((para)), when the compound is the name of a technical term of grammar. Source: Aṣṭādhyāyī 2.0

[Before a final member of a compound 0̸¹ does not replace 1 the fourth sUP triplet 7 introduced after 3.1.2 the first member] pára-° `another' also (ca) [to denote a technical term in grammar 7]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.3.1, 6.3.7


Commentaries:

Kāśikāvṛttī1: parasya ca yā caturthī tasya vaiyākaraṇākhyāyām alug bhavati. parasmaipadam. par   See More

Kāśikāvṛttī2: vaiyākaraṇākhyāyāṃ caturthyāḥ 6.3.7 vaiyākaranānāmākhyā vaiyākaraṇākh. ākhyā    See More

Nyāsa2: vaiyākaraṇākhyāyāṃ caturthyāḥ. , 6.3.7 "vaiyākaraṇānām()" iti. vkara   See More

Bālamanoramā1: parasya ca. vaiyakaraṇākhyāyāṃ paraśabdasyāpi catuthryā alugityarthaḥ. Sū #950

Bālamanoramā2: vaiyākaraṇākhyāyā caturthyāḥ 949, 6.3.7 vaiyakaraṇākhyāyām. ātmana ityeveti. anu   See More

Tattvabodhinī1: parasya ca. paraśabdasya ca yā caturthī tasyā aluk syādvaiyākaraṇākhyāyām. Sū #821

Tattvabodhinī2: vaiyākaraṇākhyāyāṃ caturthyāḥ 820, 6.3.7 vaiyākaraṇā. vyākaraṇe bhavā vaiyākaraṇ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions