Kāśikāvṛttī1: tasmāl luptanakārān nañaḥ nuḍāgamo bhavati ajādavuttarapade. anajaḥ. anaśvaḥ. ta See More
tasmāl luptanakārān nañaḥ nuḍāgamo bhavati ajādavuttarapade. anajaḥ. anaśvaḥ. tasmātiti
kim? naña eva hi syāt. pūrvānte hi ṅamo hrasvādaci ṅmuṇ nityam 8-3-32
iti prāpnoti.
Kāśikāvṛttī2: tasmān nuḍaci 6.3.74 tasmāl luptanakārān nañaḥ nuḍāgamo bhavati ajādavuttarapad See More
tasmān nuḍaci 6.3.74 tasmāl luptanakārān nañaḥ nuḍāgamo bhavati ajādavuttarapade. anajaḥ. anaśvaḥ. tasmātiti kim? naña eva hi syāt. pūrvānte hi ṅamo hrasvādaci ṅmuṇ nityam 8.3.32 iti prāpnoti.
Nyāsa2: tasmānnuḍaci. , 6.3.73 "naña eva hi syāt()" iti. acīti saptamīnirdeśāt See More
tasmānnuḍaci. , 6.3.73 "naña eva hi syāt()" iti. acīti saptamīnirdeśāt(), "tasminniti nirdiṣṭe pūrvasaya" 1.1.65 iti datanāt(). naño nuḍāgame satyaniṣṭaṃ rapaṃ syāt(). tasmādgrahaṇe tu sati "ubhayanirdeśe pañcamīnirdeśī balīyān()" (śāka.pa.97) ityuttarapadasyaiva bhavati, ato na bhavatyaniṣṭaprasaṅgaḥ. nanu ca yadi naño nuṭ? syāt(), nalopavacanamanarthakaṃ syāt()? nānarthakam(); abrāāhṛṇaḥ, avṛṣala ityanajādau nakāraśravaṇaṃ mābhūdityevamarthatvāt().
yadi naño mā bhūdityevamarthaṃ "tasmāt()" ityucyate, tarhi na vācyam(), pūrvānto hrayaṃ nuk? kariṣyate? ityāha--"pūrvānte hi" iti. pūrvānte nuṭi kriyamāṇe ṅamantasya padasya vidhīyamānaḥ "ṅamo hyasvādaci ṅamuṇ? nityam()" (8.3.32) iti nuṭ? prāpnoti, tataśca sa evāniṣṭaprasaṅgaḥ. tasmānnuḍeva katrtavyaḥ. asmistu kriyamāṇe naña eva mā bhūdityevamartha tasmādgrahaṇam()॥
Laghusiddhāntakaumudī1: luptanakārānnaña uttarapadasyājādernuḍāgamaḥ syāt. anaśvaḥ. naikadhetyādau tu
n Sū #951 See More
luptanakārānnaña uttarapadasyājādernuḍāgamaḥ syāt. anaśvaḥ. naikadhetyādau tu
naśabdena saha supsupeti samāsaḥ..
Laghusiddhāntakaumudī2: tasmānnuḍaci 951, 6.3.73 luptanakārānnaña uttarapadasyājādernuḍāgamaḥ syāt. anaś See More
tasmānnuḍaci 951, 6.3.73 luptanakārānnaña uttarapadasyājādernuḍāgamaḥ syāt. anaśvaḥ. naikadhetyādau tu naśabdena saha supsupeti samāsaḥ॥
Bālamanoramā1: tasmānnuḍaci. tacchabdena pūrvasūtrāvagato luptanakāro nañ parāmṛśyate. uttarap Sū #748 See More
tasmānnuḍaci. tacchabdena pūrvasūtrāvagato luptanakāro nañ parāmṛśyate. uttarapada
ityanuvṛttamacītyanena viśeṣyate. tadādividhiḥ. `ubhayanirdeśe pañcamīnirdeśo balīyān
paratvā'diti paribhāṣayā saptamī ṣaṣṭhī prakalpayati. tadāha–luptanakārāditi. ana\ufffdā
iti. samāse sati naño nakārasya lope tatpariśiṣṭā'kārasya nuṭ. ṭakāra it. ukāra
uccāraṇārthaḥ. ṭittvādādyavayava iti bhāvaḥ. nuktu na kṛtaḥ, ṅamuṭprasaṅgāt. nanu
`uttare karmaṇyavighnamastu' ityādau vighnānāmabhāva ityarthe nañtatpuruṣe sati
paravalliṅgatve'vighna iti syāt. naca arthābhāve'vyayībhāvena tatsiddhiriti vācyam,
avyayībhāvasya niramakṣikamityādau sāvakāśatayā paratvāttatpuruṣasyaiva prasaṅgādityata
āha–arthā'bhāve iti. rakṣeti. paspaśāhnikabhāṣye idaṃ vākyam. rakṣā ca ūhaśca
āgamaścalaghu ca asandehaśceti dvandvaḥ. `paravalliṅga'miti puṃstvam. atra
sandehā'bhāva ityarthe'sandehaśabdasya asandehā iti prayogāttatpuruṣo vijñāyate.
avyayībhāve `rakṣohāgamalaghvasandeha'miti syāt. adrutāyāmasaṃhitamiti. `paraḥ
sannikarṣaḥ saṃhite'sūtre paṭhitamidaṃ vārtikam. adrutāyāṃ vṛttau sa#ṃhitā'bhāva
ityarthaḥ. atra avyayībhāve sati asaṃhitamiti prayogādavyayībhāve'pi arthā'bhāvo nañā
gamyo bhavatīti vijñāyate. anyathā tatpuruṣe sati paravalliṅgatvādasaṃhiteti syāt.
tataśca nañā gamye'bhāve tatpuruṣā'vyayībhāvayorvikalpa iti sthitam. teneti.
anupalabdhirityatra,avivāda ityatra ca tatpuruṣaḥ, avighnamityatra avyayībhāvaśca
sidhyatītyarthaḥ. śabdenduśekhare tvanyathā prapañcitam.
kṣepe iti. `na lopo nañaḥ' iti sūtrasthavārtikamidam. naño nakārasya lopaḥ syāttiṅi
pare nindāyāmiti vaktavyamityarthaḥ. apacasi tvaṃ jālmeti. kutsitaṃ pacasītyarthaḥ.
atra a iti bhinnaṃ padaṃ tiṅantena samāsā'bhāvāt. vārtikamidaṃ prasaṅgādupanyastam.
nañsamānārthakena `a' ityavyayenāpi siddhamidamiti vārtikaṃ viphalameva. kecittu
asmādeva vārtikādavyayeṣu `a' ityasya pāṭho'prāmāṇika ityāhuḥ. nanu
naikadhetyatrāpi nañsamāse `na lopo nañaḥ' iti nakārasya lope `tasmānnuḍacī'ti nuṭi
anekadhetyeva syādityata āha–naikadhetyādau tviti. etadarthameva `na'ñiti sūtre, `na
lopo nañaḥ' iti sūtre ca ñakārānubandagrahaṇamiti bhāvaḥ.
Bālamanoramā2: tasmānnuḍaci 748, 6.3.73 tasmānnuḍaci. tacchabdena pūrvasūtrāvagato luptanakāro See More
tasmānnuḍaci 748, 6.3.73 tasmānnuḍaci. tacchabdena pūrvasūtrāvagato luptanakāro nañ parāmṛśyate. uttarapada ityanuvṛttamacītyanena viśeṣyate. tadādividhiḥ. "ubhayanirdeśe pañcamīnirdeśo balīyān paratvā"diti paribhāṣayā saptamī ṣaṣṭhī prakalpayati. tadāha--luptanakārāditi. ana()ā iti. samāse sati naño nakārasya lope tatpariśiṣṭā'kārasya nuṭ. ṭakāra it. ukāra uccāraṇārthaḥ. ṭittvādādyavayava iti bhāvaḥ. nuktu na kṛtaḥ, ṅamuṭprasaṅgāt. nanu "uttare karmaṇyavighnamastu" ityādau vighnānāmabhāva ityarthe nañtatpuruṣe sati paravalliṅgatve'vighna iti syāt. naca arthābhāve'vyayībhāvena tatsiddhiriti vācyam, avyayībhāvasya niramakṣikamityādau sāvakāśatayā paratvāttatpuruṣasyaiva prasaṅgādityata āha--arthā'bhāve iti. rakṣeti. paspaśāhnikabhāṣye idaṃ vākyam. rakṣā ca ūhaśca āgamaścalaghu ca asandehaśceti dvandvaḥ. "paravalliṅga"miti puṃstvam. atra sandehā'bhāva ityarthe'sandehaśabdasya asandehā iti prayogāttatpuruṣo vijñāyate. avyayībhāve "rakṣohāgamalaghvasandeha"miti syāt. adrutāyāmasaṃhitamiti. "paraḥ sannikarṣaḥ saṃhite"sūtre paṭhitamidaṃ vārtikam. adrutāyāṃ vṛttau sa#ṃhitā'bhāva ityarthaḥ. atra avyayībhāve sati asaṃhitamiti prayogādavyayībhāve'pi arthā'bhāvo nañā gamyo bhavatīti vijñāyate. anyathā tatpuruṣe sati paravalliṅgatvādasaṃhiteti syāt. tataśca nañā gamye'bhāve tatpuruṣā'vyayībhāvayorvikalpa iti sthitam. teneti. anupalabdhirityatra,avivāda ityatra ca tatpuruṣaḥ, avighnamityatra avyayībhāvaśca sidhyatītyarthaḥ. śabdenduśekhare tvanyathā prapañcitam. naño nalopastiṅi kṣepe iti. "na lopo nañaḥ" iti sūtrasthavārtikamidam. naño nakārasya lopaḥ syāttiṅi pare nindāyāmiti vaktavyamityarthaḥ. apacasi tvaṃ jālmeti. kutsitaṃ pacasītyarthaḥ. atra a iti bhinnaṃ padaṃ tiṅantena samāsā'bhāvāt. vārtikamidaṃ prasaṅgādupanyastam. nañsamānārthakena "a" ityavyayenāpi siddhamidamiti vārtikaṃ viphalameva. kecittu asmādeva vārtikādavyayeṣu "a" ityasya pāṭho'prāmāṇika ityāhuḥ. nanu naikadhetyatrāpi nañsamāse "na lopo nañaḥ" iti nakārasya lope "tasmānnuḍacī"ti nuṭi anekadhetyeva syādityata āha--naikadhetyādau tviti. etadarthameva "na"ñiti sūtre, "na lopo nañaḥ" iti sūtre ca ñakārānubandagrahaṇamiti bhāvaḥ.
Tattvabodhinī1: tasmānniḍāca. `ḍaḥ si dhuḍi'tyatrevā'cīti saptamyāḥ ṣaṣṭhī prakalpyata ity Sū #662 See More
tasmānniḍāca. `ḍaḥ si dhuḍi'tyatrevā'cīti saptamyāḥ ṣaṣṭhī prakalpyata ityāha-
-ajāderiti. acā uttarapadaviśeṣaṇāt `yasminvidhi'riti tadādividhirlabhyata iti bhāvaḥ.
ana\ufffdā iti. nuṭaḥ parāditvenā'padāntatvānṅamo hyasvāditi ṅamuṇna bhavati. nanu
vinghānāmabāvo'vighnāmityatrāpi paratvāttatpuruṣaḥ syāt, avyayībhāvasya
nirmakṣikādau sāvakāśatvāt. anyathā `anupalabdhiḥ'avivāda' iti na
siddhayedityāśaṅkyāha—arthābhāve'vyayībhāvena sahetyādi. avighnamiti.
yadyapyavidyamānā vignāyasminniti bahuvrīhiṇā `avighnaṃ karme'tyādiprayogaḥ
siddyati, tathāpi `uttare karmaṇyavighnamastu'ityādiprayogā avyayī bhāvaṃ vinā
svarasato na siddyantīti bhāvaḥ.
tiṅantena samāsā'bhāvādaprāpte vacanam. apacasīti. kutsitaṃ pacasītyarthaḥ. naśabdeneti.
nañā samāse tvanekadhetyeva syāditi bhāvaḥ.
Tattvabodhinī2: tasmānnuḍaci 662, 6.3.73 tasmānniḍāca. "ḍaḥ si dhuḍi"tyatrevā'cīti sap See More
tasmānnuḍaci 662, 6.3.73 tasmānniḍāca. "ḍaḥ si dhuḍi"tyatrevā'cīti saptamyāḥ ṣaṣṭhī prakalpyata ityāha--ajāderiti. acā uttarapadaviśeṣaṇāt "yasminvidhi"riti tadādividhirlabhyata iti bhāvaḥ. ana()ā iti. nuṭaḥ parāditvenā'padāntatvānṅamo hyasvāditi ṅamuṇna bhavati. nanu vinghānāmabāvo'vighnāmityatrāpi paratvāttatpuruṣaḥ syāt, avyayībhāvasya nirmakṣikādau sāvakāśatvāt. anyathā "anupalabdhiḥ"avivāda" iti na siddhayedityāśaṅkyāha---arthābhāve'vyayībhāvena sahetyādi. avighnamiti. yadyapyavidyamānā vignāyasminniti bahuvrīhiṇā "avighnaṃ karme"tyādiprayogaḥ siddyati, tathāpi "uttare karmaṇyavighnamastu"ityādiprayogā avyayī bhāvaṃ vinā svarasato na siddyantīti bhāvaḥ.naño nalopastiṅi kṣepe. naño nalopa iti. tiṅantena samāsā'bhāvādaprāpte vacanam. apacasīti. kutsitaṃ pacasītyarthaḥ. naśabdeneti. nañā samāse tvanekadhetyeva syāditi bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents