Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तस्मान्नुडचि tasmānnuḍaci
Individual Word Components: tasmāt nuṭ aci
Sūtra with anuvṛtti words: tasmāt nuṭ aci uttarapade (6.3.1), nañaḥ (6.3.73)
Type of Rule: vidhi
Preceding adhikāra rule:6.3.1 (1alug uttarapade)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

After the above ((na))-elided ((nañ)) (i. e. after ((a))) is added the augment ((nuṭ)), to a word beginning with a vowel. Source: Aṣṭādhyāyī 2.0

After that (tá-smāt) [= 0̸ replacement of phoneme /n/ of náÑ 73 before 1.1.66 a final member 1 beginning with 1.1.51] a vowel (aC-i), [the initial increment 1.1.46] nu̱Ṭ is inserted at the beginning [of the final member 1]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.3.1, 6.3.73

Mahābhāṣya: With kind permission: Dr. George Cardona

1/14:kimartham tasmāt iti ucyate na nuṭ aci iti eva ucyeta |
2/14:nuṭ aci iti ucyamāne nañaḥ eva nuṭ prasajyeta |
3/14:evam tarhi pūrvāntaḥ kariṣyate |
4/14:tatra ayam api arthaḥ |
5/14:tadoḥ saḥ sau anantyayoḥ iti tadoḥ grahaṇam na kartavyam |
See More


Kielhorn/Abhyankar (III,169.10-16) Rohatak (IV,644)


Commentaries:

Kāśikāvṛttī1: tasmāl luptanakārān nañaḥ nuḍāgamo bhavati ajādavuttarapade. anajaḥ. anaśvaḥ. ta   See More

Kāśikāvṛttī2: tasmān nuḍaci 6.3.74 tasmāl luptanakārān nañaḥ nuḍāgamo bhavati ajādavuttarapad   See More

Nyāsa2: tasmānnuḍaci. , 6.3.73 "naña eva hi syāt()" iti. acīti saptanirdāt   See More

Laghusiddhāntakaumudī1: luptanakārānnaña uttarapadasyājādernuḍāgamaḥ syāt. anaśvaḥ. naikadhetdau tu n Sū #951   See More

Laghusiddhāntakaumudī2: tasmānnuḍaci 951, 6.3.73 luptanakārānnaña uttarapadasyājādernuḍāgamaḥ syāt. an   See More

Bālamanoramā1: tasmānnuḍaci. tacchabdena pūrvasūtrāvagato luptanakāro nañ parāmṛśyate. uttarap Sū #748   See More

Bālamanoramā2: tasmānnuḍaci 748, 6.3.73 tasmānnuḍaci. tacchabdena pūrvasūtrāvagato luptanakāro    See More

Tattvabodhinī1: tasmānniḍāca. `ḍaḥ si dhuḍi'tyatrevā'cīti saptamyāḥ ṣaṣṭhī prakalpyata ity Sū #662   See More

Tattvabodhinī2: tasmānnuḍaci 662, 6.3.73 tasmānniḍāca. "ḍaḥ si dhuḍi"tyatrevā'ti sap   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions