Kāśikāvṛttī1:
naño nakārasya lopo bhavati uttarapade. abrāhmaṇaḥ. avṛṣalaḥ. asurāpaḥ. asomapaḥ
See More
naño nakārasya lopo bhavati uttarapade. abrāhmaṇaḥ. avṛṣalaḥ. asurāpaḥ. asomapaḥ. naño nalope
'vakṣepe tiṅyupasaṅkhyānaṃ kartavyam. apacasi tvaṃ jālma. akaroṣi tvaṃ jālma.
Kāśikāvṛttī2:
nalopo nañaḥ 6.3.73 naño nakārasya lopo bhavati uttarapade. abrāhmaṇaḥ. avṛṣala
See More
nalopo nañaḥ 6.3.73 naño nakārasya lopo bhavati uttarapade. abrāhmaṇaḥ. avṛṣalaḥ. asurāpaḥ. asomapaḥ. naño nalope 'vakṣepe tiṅyupasaṅkhyānaṃ kartavyam. apacasi tvaṃ jālma. akaroṣi tvaṃ jālma.
Nyāsa2:
nalopo nañaḥ. , 6.3.72 sānubandhakagrahaṇamiha mā bhūt()--"pāmanaputraḥ&quo
See More
nalopo nañaḥ. , 6.3.72 sānubandhakagrahaṇamiha mā bhūt()--"pāmanaputraḥ" iti. pāmānyasya santīti "lomādipāmādi" 5.2.99 ityādinā napratyayaḥ. tadantasya putraśabdena ṣaṣṭhīsamāsaḥ. atha kriyamāṇe sānubandhakagrahaṇe striyā ayamiti "stripuṃsābhyām()" 4.1.87 ityādinā nañ()--straiṇaḥ, straiṇaścāsāvarthaśceti straiṇārthaṃ ityatra kasmānna bhavati? pūrvapadabhūtasya naño grahaṇāt(). kuta etat()? uttarapadasya sambandhiśabdatvāt(). pūrvapadaṃ hrapekṣyottarapadaṃ sambhavati. ata uttarapadādhikārāt? pūrvapadabhūtasyātra naño grahaṇam(). atha vā--vibhāṣāgrahaṇamanuvatrtate, tasya vyavasthitavibhāṣātvavijñānānna bhaviṣyati. yadyevam(), pāmanaputra ityatrāpyata eva na bhaviṣyatīti nārthaḥ sānubandhakagrahaṇena? evaṃ tarhi vispaṣṭārthaṃ sānubandhakagrahaṇam(). na ca "nasya" ityucyamāne kaścillāghavakṛto viśeṣo bhavati.
"avakṣepe tiṅyupasaṃkhyānaṃ katrtavyam()" iti. avakṣepaḥ=nindā. uttarapade nalopo vidhīyamānastiṅante na prāpnoti, tasmāt? tasyopasaṃkhyānāṃ katrtavyam(). nanu cāstyevākāraḥ paratiṣedhavācī, "a mā no nāḥ pratiṣedhavacanāḥ" iti vacanāt(), tataśca tasyaivākṣepe tiṅi prayogo bhaviṣyatīti kimupasaṃkhyānena? naño'pi tahrravakṣepe tiṅi parataḥ prayogaḥ prāpnoti. tasmādavakṣepe nañokṛtanalopasya prayoganivuttyarthamupasaṃkhyānaṃ katrtavyamiti. upasaṃkhyānaśabdasya pratipādanamarthaḥ. tatredaṃ pratipādanam()--"vācaṃyamapurandarau ca" 6.3.68 ityataścakaro'nuvatrtate, sa cānuktasamucyārthaḥ. tena tiṅante'pyavakṣepe gamyamāne naño nalopo bhaviṣyati॥
Laghusiddhāntakaumudī1:
naño nasya lopa uttarapade. na brāhmaṇaḥ abrāhmaṇaḥ.. Sū #950
Laghusiddhāntakaumudī2:
nalopo nañaḥ 950, 6.3.72 naño nasya lopa uttarapade. na brāhmaṇaḥ abrāhmaṇaḥ॥
Bālamanoramā1:
na lopo nañaḥ. neti luptaṣaṣṭhīkaṃ padaṃ. tadāha–naño nasyeti. uttarapade iti.
Sū #747
See More
na lopo nañaḥ. neti luptaṣaṣṭhīkaṃ padaṃ. tadāha–naño nasyeti. uttarapade iti.
`aluguttarapade' ityatastadanuvṛtteriti bhāvaḥ. `naño''śiti siddhe lopavacanam-
`akabrāāhṛṇa' iti sākacamkārthamityāhuḥ. abrāāhṛṇa iti. atrāropitatvaṃ nañarthaḥ.
āropitatvaṃ ca brāāhṛṇatvadvārā brāāhṛṇe anveti. āropitabrāāhṛṇatvavāniti bodhaḥ.
arthādbrāāhṛṇabhinna iti paryavasyati. kecittu nañ bhinnavācī, brāāhṛṇādbhinna
ityartha ityāhuḥ. tadayuktaṃ, brāāhṛṇādbhinna ityarthe
pūrvapadārthaprādhānyāpatteḥ. tathāca `uttarapadārthapradhānastatpuruṣa' iti
bhāṣyoddhoṣo virudhyeta. kiṃca-ate, atasmai, atasmādityādau sarvanāmakāryaṃ
śībhāvasmāyādikaṃ na syāt, tacchabdārthasya nañarthaṃ prati viśeṣaṇatve'pradhānatvāt,
`saṃjñopasarjanībhūtāstu na sarvādayaḥ' ityukteḥ. tathā `asa' ityādau `tadoḥ saḥ
sāvanantyayoḥ' iti sarvādyantargatatyadādikāryaṃ satvaṃ ca na syāt. `aneka'mityatra
ekavacanānupapattiśca. ekabhinnasya ekatvā'saṃbhavena dvitvabahutvaniyamena ca
dvibahuvacanāpatteḥ tathā sati `anekamanyapadārthe' iti nopapadyeta. `etattadoḥ sulopaḥ'
ityatra anañsamāsagrahaṇaṃ cātra liṅgam. taddhi `asaḥ śivaḥ', `aneṣaḥ śiva' ityādau
sulopā'bhāvārtham. tadbhinna etadbhinna ityarthe tu tacchabdādyarthasya upasarjanatayā
tyadādyatvānāpattau halṅyādilopasya durvāratvāttadvaiyathryaṃ spaṣṭameva.
tasmāduttarapadārthaprādhānyaṃ bhāṣyoktamanusṛtya āropitatvameva nañartha iti yuktam.
visatrastu prauḍhamanorayāyāṃ śabdaratne mañjūṣāyāṃ ca jñeyaḥ. prācīnāstu
`tatsādṛśyamabhāvaśca tadanyatvaṃ tadalpatā. aprāśastyaṃ virodhaśca nañarthāḥ ṣaṭ
prakīrtitāḥ.' iti paṭhitvā-abrāāhṛṇaḥ, apāpam , ana\ufffdāḥ, anudarā kanyā, apaśavo
vā anye goa\ufffdobhyaḥ, adharmaṃ ityudājahaḥ. tatra sādṛśyādikaṃ
prakaraṇādigamyamityāhuḥ.
Bālamanoramā2:
nalopo nañaḥ 747, 6.3.72 na lopo nañaḥ. neti luptaṣaṣṭhīkaṃ padaṃ. tadāha--naño
See More
nalopo nañaḥ 747, 6.3.72 na lopo nañaḥ. neti luptaṣaṣṭhīkaṃ padaṃ. tadāha--naño nasyeti. uttarapade iti. "aluguttarapade" ityatastadanuvṛtteriti bhāvaḥ. "naño'"śiti siddhe lopavacanam-"akabrāāhṛṇa" iti sākacamkārthamityāhuḥ. abrāāhṛṇa iti. atrāropitatvaṃ nañarthaḥ. āropitatvaṃ ca brāāhṛṇatvadvārā brāāhṛṇe anveti. āropitabrāāhṛṇatvavāniti bodhaḥ. arthādbrāāhṛṇabhinna iti paryavasyati. kecittu nañ bhinnavācī, brāāhṛṇādbhinna ityartha ityāhuḥ. tadayuktaṃ, brāāhṛṇādbhinna ityarthe pūrvapadārthaprādhānyāpatteḥ. tathāca "uttarapadārthapradhānastatpuruṣa" iti bhāṣyoddhoṣo virudhyeta. kiṃca-ate, atasmai, atasmādityādau sarvanāmakāryaṃ śībhāvasmāyādikaṃ na syāt, tacchabdārthasya nañarthaṃ prati viśeṣaṇatve'pradhānatvāt, "saṃjñopasarjanībhūtāstu na sarvādayaḥ" ityukteḥ. tathā "asa" ityādau "tadoḥ saḥ sāvanantyayoḥ" iti sarvādyantargatatyadādikāryaṃ satvaṃ ca na syāt. "aneka"mityatra ekavacanānupapattiśca. ekabhinnasya ekatvā'saṃbhavena dvitvabahutvaniyamena ca dvibahuvacanāpatteḥ tathā sati "anekamanyapadārthe" iti nopapadyeta. "etattadoḥ sulopaḥ" ityatra anañsamāsagrahaṇaṃ cātra liṅgam. taddhi "asaḥ śivaḥ", "aneṣaḥ śiva" ityādau sulopā'bhāvārtham. tadbhinna etadbhinna ityarthe tu tacchabdādyarthasya upasarjanatayā tyadādyatvānāpattau halṅyādilopasya durvāratvāttadvaiyathryaṃ spaṣṭameva. tasmāduttarapadārthaprādhānyaṃ bhāṣyoktamanusṛtya āropitatvameva nañartha iti yuktam. visatrastu prauḍhamanorayāyāṃ śabdaratne mañjūṣāyāṃ ca jñeyaḥ. prācīnāstu "tatsādṛśyamabhāvaśca tadanyatvaṃ tadalpatā. aprāśastyaṃ virodhaśca nañarthāḥ ṣaṭ prakīrtitāḥ." iti paṭhitvā-abrāāhṛṇaḥ, apāpam , ana()āḥ, anudarā kanyā, apaśavo vā anye goa()obhyaḥ, adharmaṃ ityudājahaḥ. tatra sādṛśyādikaṃ prakaraṇādigamyamityāhuḥ.
Tattvabodhinī1:
nalopo nañaḥ. `naño'śi'ti vaktavye nalopavacanaṃ sākackārthaṃ, tena naño'k Sū #661
See More
nalopo nañaḥ. `naño'śi'ti vaktavye nalopavacanaṃ sākackārthaṃ, tena naño'kaci
`akabrāāhṛṇaḥ'`akanaśca'ityādi siddhamityāhuḥ. uttarapade iti.
`aluguttarapade'ityadhikārāditi bhāvaḥ. uttarapade kim?. ghaṭo nāsti. paṭo nāsti.
nanvevamapi `straiṇā'rthaḥ' ityatra nalopaḥ syāditi cedatrāhuḥ–
uttarapadākṣiptapūrvapadena nañaṃ viśeṣya `pūrvapadabhūtasya nañaḥ'iti vyākhyānānna bhavati.
`strīpuṃsābhyā'miti vihitasya nañpratyayasyā'pūrvapadatvāt. ataeva cā'tra
`pratyayā'pratyayoḥ pratyayasyaiva grahaṇa'miti parubhāṣā nopatiṣṭhate. na ca
pratyayagrahaṇe tadantagrahaṇānnañapratyayāntasya pūrvapadatvaṃ saṃbhavatyeveti
`pratyayāpratyayayo'rityetadupatiṣṭhata eveti vācyaṃ, `hmadayasya hmalleke'ti
sūtre'ṇgrahaṇātpṛthaglekhagrahaṇena `uttarapadā dhikāre pratyayagrahaṇe tadantagrahaṇaṃ
nāstī'ti jñāpanāt. yadvā `amūrdhamastakāt'`vibhaktāvaprathamāyā'mityādijñāpakāt
`nalopo nañaḥ' ityatrā'vyayameva nañ gṛhrate, na tu pratyaya iti.
Tattvabodhinī2:
nalopo nañaḥ 661, 6.3.72 nalopo nañaḥ. "naño'śi"ti vaktavye nalopavaca
See More
nalopo nañaḥ 661, 6.3.72 nalopo nañaḥ. "naño'śi"ti vaktavye nalopavacanaṃ sākackārthaṃ, tena naño'kaci "akabrāāhṛṇaḥ""akanaśca"ityādi siddhamityāhuḥ. uttarapade iti. "aluguttarapade"ityadhikārāditi bhāvaḥ. uttarapade kim(). ghaṭo nāsti. paṭo nāsti. nanvevamapi "straiṇā'rthaḥ" ityatra nalopaḥ syāditi cedatrāhuḥ--uttarapadākṣiptapūrvapadena nañaṃ viśeṣya "pūrvapadabhūtasya nañaḥ"iti vyākhyānānna bhavati. "strīpuṃsābhyā"miti vihitasya nañpratyayasyā'pūrvapadatvāt. ataeva cā'tra "pratyayā'pratyayoḥ pratyayasyaiva grahaṇa"miti parubhāṣā nopatiṣṭhate. na ca pratyayagrahaṇe tadantagrahaṇānnañapratyayāntasya pūrvapadatvaṃ saṃbhavatyeveti "pratyayāpratyayayo"rityetadupatiṣṭhata eveti vācyaṃ, "hmadayasya hmalleke"ti sūtre'ṇgrahaṇātpṛthaglekhagrahaṇena "uttarapadā dhikāre pratyayagrahaṇe tadantagrahaṇaṃ nāstī"ti jñāpanāt. yadvā "amūrdhamastakāt""vibhaktāvaprathamāyā"mityādijñāpakāt "nalopo nañaḥ" ityatrā'vyayameva nañ gṛhrate, na tu pratyaya iti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents