Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: नलोपो नञः nalopo nañaḥ
Individual Word Components: nalopaḥ nañaḥ
Sūtra with anuvṛtti words: nalopaḥ nañaḥ uttarapade (6.3.1)
Type of Rule: vidhi
Preceding adhikāra rule:6.3.1 (1alug uttarapade)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The ((na)) of the Negative particle ((nañ)), is elided when it is the first member of a compound. Source: Aṣṭādhyāyī 2.0

[Before 1.1.66 a final member 1] lopa (0̸) replaces the phoneme /n/ of the privative particle náÑ. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.3.1

Mahābhāṣya: With kind permission: Dr. George Cardona

1/13:kimartham nañaḥ sānubandhakasya grahaṇam kriyate na nasya iti eva ucyeta |
2/13:nasya iti ucyamāne karṇaputraḥ , varṇaputraḥ iti atra api prasajyeta |
3/13:na eṣaḥ doṣaḥ |
4/13:arthavadgrahaṇe na anarthakasya iti evam etasya na bhaviṣyati |
5/13:evam api praśnaputraḥ , viśnaputraḥ iti atra api prāpnoti |
See More


Kielhorn/Abhyankar (III,168.22-169.8) Rohatak (IV,642-643)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: naño nakārasya lopo bhavati uttarapade. abrāhmaṇaḥ. avṛṣalaḥ. asurāpaḥ. asomapaḥ   See More

Kāśikāvṛttī2: nalopo nañaḥ 6.3.73 naño nakārasya lopo bhavati uttarapade. abrāhmaṇaḥ. avṛṣala   See More

Nyāsa2: nalopo nañaḥ. , 6.3.72 sānubandhakagrahaṇamiha mā bhūt()--"pāmanaputraḥ&quo   See More

Laghusiddhāntakaumudī1: naño nasya lopa uttarapade. na brāhmaṇaḥ abrāhmaṇaḥ.. Sū #950

Laghusiddhāntakaumudī2: nalopo nañaḥ 950, 6.3.72 naño nasya lopa uttarapade. na brāhmaṇaḥ abrāhmaṇaḥ

Bālamanoramā1: na lopo nañaḥ. neti luptaṣaṣṭhīkaṃ padaṃ. tadāha–naño nasyeti. uttarapade iti. Sū #747   See More

Bālamanoramā2: nalopo nañaḥ 747, 6.3.72 na lopo nañaḥ. neti luptaṣaṣṭhīkaṃ padaṃ. tadāha--no    See More

Tattvabodhinī1: nalopo nañaḥ. `naño'śi'ti vaktavye nalopavacanaṃ sākackārthaṃ, tena naño'k Sū #661   See More

Tattvabodhinī2: nalopo nañaḥ 661, 6.3.72 nalopo nañaḥ. "naño'śi"ti vaktavye nalopavaca   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions