Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: कारे सत्यागदस्य kāre satyāgadasya
Individual Word Components: kāre satyāgadasya
Sūtra with anuvṛtti words: kāre satyāgadasya uttarapade (6.3.1), mum (6.3.67)
Type of Rule: vidhi
Preceding adhikāra rule:6.3.1 (1alug uttarapade)

Description:

((mum)) is the augment of ((satya)) and ((agada)) when thc word ((kāra)) follows. Source: Aṣṭādhyāyī 2.0

[Before the final member 1] °-kār-á- `agent, doer' [the infixed increment mu̱M 67 is inserted after the last vowel 1.1.47 of the first members] sat-yá-° `truth' and agadá-° `drug, medicine'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.3.1, 6.3.67

Mahābhāṣya: With kind permission: Dr. George Cardona

1/33:astusatyāgadasya kāre |*
2/33:astusatyāgadasya kāre upasaṅkhyānam kartavyam |
3/33:astuṅkāraḥ , satyaṅkāraḥ , agadaṅkāraḥ |
4/33:bhakṣasya chandasi |*
5/33:bhakṣasya chandasi upasaṅkhyānam kartavyam |
See More


Kielhorn/Abhyankar (III,167.16-168.14) Rohatak (IV,641-642)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: kāraśabda uttarapade satya agada ityetayor mumāgamo bhavati. satyaṃ karoti, saty   See More

Kāśikāvṛttī2: kāre satyāgadasya 6.3.70 kāraśabda uttarapade satya agada ityetayor mumāgamo bh   See More

Nyāsa2: kāre satyāgadasya. , 6.3.69 "satyaṃ karoti" ityanena karmaṇyaṇaṃ sūcay   See More

Bālamanoramā1: kāre satyāgadasya. śeṣapūraṇena sūtraṃvyācaṣṭe-mumsyāditi. `arurdviṣa'dity Sū #992   See More

Bālamanoramā2: kāre satyāgadasya 992, 6.3.69 kāre satyāgadasya. śeṣapūraṇena sūtraṃvyācaṣṭe-mum   See More

Tattvabodhinī1: kāre satyā. `arurdviṣa'dityato'nuvartanādāha–mumsyāditi. satyaṅkāraḥśapa Sū #843   See More

Tattvabodhinī2: kāre satyagadasya 843, 6.3.69 kāre satyā. "arurdviṣa"dityato'nuvarta   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions