Grammatical Sūtra: कारे सत्यागदस्य kāre satyāgadasya
Individual Word Components: kāre satyāgadasya Sūtra with anuvṛtti words: kāre satyāgadasya uttarapade (6.3.1), mum (6.3.67) Type of Rule: vidhi Preceding adhikāra rule:6.3.1 (1alug uttarapade)
Description:
((mum)) is the augment of ((satya)) and ((agada)) when thc word ((kāra)) follows. Source: Aṣṭādhyāyī 2.0 [Before the final member 1] °-kār-á- `agent, doer' [the infixed increment mu̱M 67 is inserted after the last vowel 1.1.47 of the first members] sat-yá-° `truth' and agadá-° `drug, medicine'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press. |
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini |
Anuvṛtti: 6.3.1, 6.3.67 |
Mahābhāṣya: With kind permission: Dr. George Cardona
1/33:astusatyāgadasya kāre |* 2/33:astusatyāgadasya kāre upasaṅkhyānam kartavyam | 3/33:astuṅkāraḥ , satyaṅkāraḥ , agadaṅkāraḥ | 4/33:bhakṣasya chandasi |* 5/33:bhakṣasya chandasi upasaṅkhyānam kartavyam | See More 1/33:astusatyāgadasya kāre |* 2/33:astusatyāgadasya kāre upasaṅkhyānam kartavyam | 3/33:astuṅkāraḥ , satyaṅkāraḥ , agadaṅkāraḥ | 4/33:bhakṣasya chandasi |* 5/33:bhakṣasya chandasi upasaṅkhyānam kartavyam | 6/33:tasya te bhakṣaṅkārasya | 7/33:chandasi iti kim | 8/33:bhakṣakārasya tat matam iti | 9/33:dhenoḥ bhavyāyām |* 10/33:dhenoḥ bhavyāyām upasaṅkhyānam kartavyam | 11/33:dhenumbhavyā | 12/33:lokasya pṛṇe |* 13/33:lokasya pṛṇe upasaṅkhyānam kartavyam | 14/33:lokamprṇasya dhanvinaḥ | 15/33:itye anabhyāśasya |* 16/33:itye anabhyāśasya upasaṅkhyānam kartavyam | 17/33:anabhyāśamityaḥ | 18/33:bhrāṣṭrāgnyoḥ indhe |* 19/33:bhrāṣṭrāgnyoḥ indhe upasaṅkhyānam kartavyam | 20/33:bhrāṣṭramindhaḥ , agnimindhaḥ | 21/33:gile agilasya |* 22/33:gile agilasya upasaṅkhyānam kartavyam | 23/33:timiṅgilaḥ | 24/33:agilasya iti kimartham | 25/33:gilagilaḥ | 26/33:gilagile ca iti vaktavyam | 27/33:timiṅgilagilaḥ | 28/33:uṣṇabhadrayoḥ karaṇe |* 29/33:uṣṇabhadrayoḥ karaṇe upasaṅkhyānam kartavyam | 30/33:uṣṇaṅkaraṇam , bhadraṅkaraṇam | 31/33:sūtograrājabhojakulamerubhyaḥ duhituḥ putraṭ vā |* 32/33:sūtograrājabhojakulamerubhyaḥ duhituḥ putraṭ vā bhavati iti vaktavyam | 33/33:sūtaputrī , sūtaduhitā , ugraputrī , ugraduhitā , rajaputrī , rājaduhitā , bhojaputrī , bhojaduhitā , kulaputrī , kuladuhitā , meruputrī , meruduhitā |
Kielhorn/Abhyankar (III,167.16-168.14) Rohatak (IV,641-642)*Kātyāyana's Vārttikas |
Commentaries:
Kāśikāvṛttī1: kāraśabda uttarapade satya agada ityetayor mumāgamo bhavati. satyaṃ karoti, saty See More kāraśabda uttarapade satya agada ityetayor mumāgamo bhavati. satyaṃ karoti, satyasya va kāraḥ
satyaṅkāraḥ. evam agadaṅkāraḥ. astusatyāgādasya kāra iti vaktavyam. astuṅkāraḥ.
bhakṣasya chandasi kāre mum vaktavyaḥ. bhakṣaṃ karoti, bhakṣasya vā karaḥ bhakṣaṅkāraḥ.
chandasi iti kim? bhakṣakāraḥ. dhenor bhavyāyāṃ mum vaktavyaḥ. dhenumbhavyā. lokasya
pṛṇe mum vaktavyaḥ. lokampṛṇaḥ. itye 'nabhyāśasya mum vaktavyaḥ. anabhyāśamityaḥ.
bhrāṣṭrāgnyorindhe mum vaktavyaḥ. bhṛāṣṭramindhaḥ. agnimindhaḥ. gile 'gilasya
mum vaktavyaḥ. timiṅgilaḥ. agilasya iti kim? gilagilaḥ. gilagile ceti vaktavyam.
timiṅgilagilaḥ. uṣṇabhadrayoḥ karaṇe mum vaktavyaḥ. uṣṇaṅkaraṇam. bhadraṅkaraṇam.
sūtograrājabhojamervityetebhya uttarasya duhitṛśabdasya putraḍādeśo vā vaktavyaḥ.
sūtaputrī, sūtaduhitā. ugraputrī, ugraduhitā. rājaputrī, rājaduhitā. bhojaputrī,
bhojaduhitā. meruputrī, meruduhitā. kecit tu śārṅgaravādiṣu putraśabdaṃ paṭhanti,
teṣāṃ putrī iti bhavati. anyatra api hi dṛśyate śailaputrī iti. Kāśikāvṛttī2: kāre satyāgadasya 6.3.70 kāraśabda uttarapade satya agada ityetayor mumāgamo bh See More kāre satyāgadasya 6.3.70 kāraśabda uttarapade satya agada ityetayor mumāgamo bhavati. satyaṃ karoti, satyasya va kāraḥ satyaṅkāraḥ. evam agadaṅkāraḥ. astusatyāgādasya kāra iti vaktavyam. astuṅkāraḥ. bhakṣasya chandasi kāre mum vaktavyaḥ. bhakṣaṃ karoti, bhakṣasya vā karaḥ bhakṣaṅkāraḥ. chandasi iti kim? bhakṣakāraḥ. dhenor bhavyāyāṃ mum vaktavyaḥ. dhenumbhavyā. lokasya pṛṇe mum vaktavyaḥ. lokampṛṇaḥ. itye 'nabhyāśasya mum vaktavyaḥ. anabhyāśamityaḥ. bhrāṣṭrāgnyorindhe mum vaktavyaḥ. bhṛāṣṭramindhaḥ. agnimindhaḥ. gile 'gilasya mum vaktavyaḥ. timiṅgilaḥ. agilasya iti kim? gilagilaḥ. gilagile ceti vaktavyam. timiṅgilagilaḥ. uṣṇabhadrayoḥ karaṇe mum vaktavyaḥ. uṣṇaṅkaraṇam. bhadraṅkaraṇam. sūtograrājabhojamervityetebhya uttarasya duhitṛśabdasya putraḍādeśo vā vaktavyaḥ. sūtaputrī, sūtaduhitā. ugraputrī, ugraduhitā. rājaputrī, rājaduhitā. bhojaputrī, bhojaduhitā. meruputrī, meruduhitā. kecit tu śārṅgaravādiṣu putraśabdaṃ paṭhanti, teṣāṃ putrī iti bhavati. anyatra api hi dṛśyate śailaputrī iti. Nyāsa2: kāre satyāgadasya. , 6.3.69 "satyaṃ karoti" ityanena karmaṇyaṇaṃ sūcay See More kāre satyāgadasya. , 6.3.69 "satyaṃ karoti" ityanena karmaṇyaṇaṃ sūcayati. "satyasya kāraḥ" ityanenāpi ghañam(). evaṃ "agadaṅkāraḥ" ityatrāpyaṇghañau veditavyau.
"astuṅkāraḥ" iti. bhāve ghañ(). astuśabdo vibhaktipratirūpako nipāto'bhyupagame vartate. astvityabhyupagamasya karaṇastuṅkāraḥ.
"bhakṣaṅkāraḥ" iti. bhāve ghañ().
"dhenumbhavyā" iti. "bhavyageya" 3.4.68 ityādinā kartari kṛtyaḥ. dhenuścāsau bhavyā ceti dhenumbhavyā.
"lokampṛmaḥ" iti. "pṛṇa prīṇane", (dhā.pā.1329) lokaṃ pṛṇatīti mūlavibhujāditvāt? kaḥ.
"anabhyāśamityaḥ" ["anamyāśamityam()"--mudritaḥ pāṭhaḥ] iti. anabhyāśaṃ dūramityaṃ gantavyamasyetyanabhyāśamityaḥ. indhanamindhaḥ, bhāve ghañ(). bhrāṣṭrasyendo "bhrāṣṭramindhaḥ". agnerindho'gnimindhaḥ. "timiṅgilaḥ" iti. "gṛ nigaraṇe" (dhā.pā.1410). timiṃ gilatīti parvavat? kaḥ, "ṛta iddhātoḥ" 7.1.100 itīttvam(), raparatvam(), "aci vibhāṣā" 8.2.21 iti latvam(). "giligilaḥ" iti. gilaṃ gilatīti pūrvavavat? kaḥ, ittvādi ca.
"gilagile ca" iti. gilaṃ gilatīti gilagilaḥ. "ātaścopasarge" (3.1.136) ityatra cakārasyānuktasamuccayārthatvāt? kaḥ. pūrvatrāpyevaṃ kavidhāne na doṣaḥ. timīnāṃ gilagila ityasminnarthe vivakṣita idaṃ vaktavyam(). atha timiṃ gilatīti timiṅgilaḥ, timiṅgalaṃ gilatītyedho'rtho yadā vivakṣyate tadā pūrveṇaiva siddhamiti nārtha etena.
"uṣṭraṅkaraṇam(), bhadraṅkaraṇam()" iti. ṣaṣṭhīsamāsau. "putraṭ()" iti. ṭakāro ṅībarthaḥ.
kecittu śāṅrgaravādiṣu putraśabdaṃ paṭhanti" iti. tān? prati nedamupasaṅkhyānaṃ katrtavyam().
"anyatrāpi dṛśyate" iti. anena śāṅrgaravādiṣu putraśabdasya pāṭhaṃ draḍhayati॥
Bālamanoramā1: kāre satyāgadasya. śeṣapūraṇena sūtraṃvyācaṣṭe-mumsyāditi.
`arurdviṣa039;dity Sū #992 See More kāre satyāgadasya. śeṣapūraṇena sūtraṃvyācaṣṭe-mumsyāditi.
`arurdviṣa'dityatastadanuvṛtteriti bhāvaḥ. satyasya agadasya ca kāre pare mumsyāditi
phalitam. mumi makāra it. ukāra uccāraṇārthaḥ. mittvādantyādacaḥ paraḥ. satyaṅkāra
iti. bhāve ghañ. satyasya kāra iti vigrahaḥ. śapathakaraṇamityarthaḥ. agajaṅkāra iti. gado-
rogaḥ, tasyā'bhāvaṛ-agadaḥ. arthābhāve avyayībhāvena saha tatpuruṣasya vikalpokteḥ.
agadasya kāra ityarthaḥ. \r\nastośceti. `kāre mu'miti śeṣaḥ. astuṅkāra iti.
astviti tiṅantapratirūpakamavyayamabhyupagame vartate.
iti śeṣaḥ. dhenubhavyeti. navaprasavātprāgiyamuktiḥ. bhaviṣyantī dhenurityarthaḥ.
`bhavyadeye'ti kartari nipātanātkṛtyapratyayaḥ. dhenuścāsau bhavyāceti vigrahaḥ.
mayūravyaṃsakāditvādbhavyāśabdasya paranipātaḥ.
iti śeṣaḥ. nanu lokaṃ pṛṇatīti vigrahe karmaṇyaṇi ladhūpadhaguṇe raparatve `parṇa' iti
syādityata āha–mūlāvibhujāditvātka iti.\r\nitye'nabhyāśasyeti. `mumvaktavya'
iti śeṣaḥ. anabhyāśamitya iti. abhyāśaḥ–samīpam, anabhyāśaṃ-dūraṃ. dvitīyāntamidam.
iṇdhātoḥ prāpaṇārthakāt `etistuśā'sityādinā kyap, `gamyādīnāmupaṅkhyāna'miti
dvitīyāsamāsaḥ. subluki mum. dūraṃ prāpayitavyaḥ, natu samīpamityarthaṃ manasi
nidhāyāha–dūrataḥ parihartavya iti.
iti śeṣaḥ. bhrāṣṭramindha iti. bhrāṣṭraṃ-dhānādibharjanārgaṃ pātram, tat
inddhe=tāpayatīti bhrāṣṭramindhaḥ. karmaṇyaṇi upapadasamāsaḥ. subluki, mum.
agniminjha iti. a\ufffdgna prajvalayatītyarthaḥ.
`agilasye'ti cchedaḥ. gile pare gilabhinnasya mumvācya ityarthaḥ. timiṅgila iti.
`gṛ? nigaraṇe'. timiḥ–matsyaviśeṣaḥ. taṃ gilatīti mūlavibhujāditvātkaḥ. `ṝta
iddhātoḥ' iti raparatve `aci vibhāṣe'ti latvam, upapadasamāsaḥ. subluki mum. gilagila
iti. ayamapi matsya viśeṣaḥ.
timiṅgilagila iti. gilaṃ gilatīti. gilagilaḥ, timīnāṃ gilagila iti vigrahaḥ.
saṃbandhasāmānye ṣaṣṭhī. timiṣu gilagila iti nirdhāraṇasaptamī vā. `saṃjñāyā'miti
saptamīsamāsaḥ. \r\nuṣṇabhadrayoḥ karaṇe iti. mumvācya ityarthaḥ. uṣṇaṅkaraṇaṃ,
bhadraṅkaraṇamiti ṣaṣṭhīsamāsaḥ. Bālamanoramā2: kāre satyāgadasya 992, 6.3.69 kāre satyāgadasya. śeṣapūraṇena sūtraṃvyācaṣṭe-mum See More kāre satyāgadasya 992, 6.3.69 kāre satyāgadasya. śeṣapūraṇena sūtraṃvyācaṣṭe-mumsyāditi. "arurdviṣa"dityatastadanuvṛtteriti bhāvaḥ. satyasya agadasya ca kāre pare mumsyāditi phalitam. mumi makāra it. ukāra uccāraṇārthaḥ. mittvādantyādacaḥ paraḥ. satyaṅkāra iti. bhāve ghañ. satyasya kāra iti vigrahaḥ. śapathakaraṇamityarthaḥ. agajaṅkāra iti. gado-rogaḥ, tasyā'bhāvaṛ-agadaḥ. arthābhāve avyayībhāvena saha tatpuruṣasya vikalpokteḥ. agadasya kāra ityarthaḥ. astośceti. "kāre mu"miti śeṣaḥ. astuṅkāra iti. astviti tiṅantapratirūpakamavyayamabhyupagame vartate. dhenoriti. "mumvaktavya" iti śeṣaḥ. dhenubhavyeti. navaprasavātprāgiyamuktiḥ. bhaviṣyantī dhenurityarthaḥ. "bhavyadeye"ti kartari nipātanātkṛtyapratyayaḥ. dhenuścāsau bhavyāceti vigrahaḥ. mayūravyaṃsakāditvādbhavyāśabdasya paranipātaḥ. lokasya pṛṇe iti. "mumvaktavya" iti śeṣaḥ. nanu lokaṃ pṛṇatīti vigrahe karmaṇyaṇi ladhūpadhaguṇe raparatve "parṇa" iti syādityata āha--mūlāvibhujāditvātka iti.itye'nabhyāśasyeti. "mumvaktavya" iti śeṣaḥ. anabhyāśamitya iti. abhyāśaḥ--samīpam, anabhyāśaṃ-dūraṃ. dvitīyāntamidam. iṇdhātoḥ prāpaṇārthakāt "etistuśā"sityādinā kyap, "gamyādīnāmupaṅkhyāna"miti dvitīyāsamāsaḥ. subluki mum. dūraṃ prāpayitavyaḥ, natu samīpamityarthaṃ manasi nidhāyāha--dūrataḥ parihartavya iti. bhrāṣṭrāgnyorindhe iti. "mumvaktavya" iti śeṣaḥ. bhrāṣṭramindha iti. bhrāṣṭraṃ-dhānādibharjanārgaṃ pātram, tat inddhe=tāpayatīti bhrāṣṭramindhaḥ. karmaṇyaṇi upapadasamāsaḥ. subluki, mum. agniminjha iti. a()gna prajvalayatītyarthaḥ. gile'gilesyeti. "agilasye"ti cchedaḥ. gile pare gilabhinnasya mumvācya ityarthaḥ. timiṅgila iti. "gṛ? nigaraṇe". timiḥ--matsyaviśeṣaḥ. taṃ gilatīti mūlavibhujāditvātkaḥ. "ṝta iddhātoḥ" iti raparatve "aci vibhāṣe"ti latvam, upapadasamāsaḥ. subluki mum. gilagila iti. ayamapi matsya viśeṣaḥ. gilagile ceti. agilasya mum vācya ityarthaḥ. timiṅgilagila iti. gilaṃ gilatīti. gilagilaḥ, timīnāṃ gilagila iti vigrahaḥ. saṃbandhasāmānye ṣaṣṭhī. timiṣu gilagila iti nirdhāraṇasaptamī vā. "saṃjñāyā"miti saptamīsamāsaḥ. uṣṇabhadrayoḥ karaṇe iti. mumvācya ityarthaḥ. uṣṇaṅkaraṇaṃ, bhadraṅkaraṇamiti ṣaṣṭhīsamāsaḥ. Tattvabodhinī1: kāre satyā. `arurdviṣa'dityato'nuvartanādāha–mumsyāditi. satyaṅkāraḥ–
śapa Sū #843 See More kāre satyā. `arurdviṣa'dityato'nuvartanādāha–mumsyāditi. satyaṅkāraḥ–
śapathakaraṇam. aśapathe'pi `satyādaśapate'iti ḍācaṃ bādhitvā patvānmumeva. agadaṅkāro
vaidyaḥ.\r\nastośceti vaktavyam. astuṅkāre'bhyupagamaḥ. astviti
tiṅantapratirūpakamavyayam.
dhenurityarthaḥ. `bhavyegeye'ti nipātanātkartati kṛtyaḥ. dhenuścāsau bhavyā ceki
vigrahaḥ. gautamasmṛtau tu `adhenubhavyā'ityatra ārṣatvānmu mneti bodhyam.
lokampṛṇa iti. pṛṇadhātuḥ prīṇanārthaḥ. `pṛṇatiḥ pūraṇakarmā'iti tu
haradattaḥ.\r\nitye'nabhyāśasya. anabhyaśamitya iti. abhyāsaṃ=samīpaṃ,
tadbhinnamanabhyāśam. `etistuśāsvṛdṛjuṣaḥ'iti iṇaḥ
kyap.
evamagnimindho'pi.
agilasya mumutyarthaḥ.timiṅgila iti. matsyaviśeṣaḥ. giratermūlavibhujāditvātkaḥ.
`aci vibhāṣe'ti latvam.
timīnāṃ gilagilaḥ'iti vigrahe idamārabdham. Tattvabodhinī2: kāre satyagadasya 843, 6.3.69 kāre satyā. "arurdviṣa"dityato'nuvartanā See More kāre satyagadasya 843, 6.3.69 kāre satyā. "arurdviṣa"dityato'nuvartanādāha--mumsyāditi. satyaṅkāraḥ--śapathakaraṇam. aśapathe'pi "satyādaśapate"iti ḍācaṃ bādhitvā patvānmumeva. agadaṅkāro vaidyaḥ.astośceti vaktavyam. astuṅkāre'bhyupagamaḥ. astviti tiṅantapratirūpakamavyayam. dhenorbhavyāyām. dhenumbhavyeti. bhaviṣyantī dhenurityarthaḥ. "bhavyegeye"ti nipātanātkartati kṛtyaḥ. dhenuścāsau bhavyā ceki vigrahaḥ. gautamasmṛtau tu "adhenubhavyā"ityatra ārṣatvānmu mneti bodhyam. lokampṛṇa iti. pṛṇadhātuḥ prīṇanārthaḥ. "pṛṇatiḥ pūraṇakarmā"iti tu haradattaḥ.itye'nabhyāśasya. anabhyaśamitya iti. abhyāsaṃ=samīpaṃ, tadbhinnamanabhyāśam. "etistuśāsvṛdṛjuṣaḥ"iti iṇaḥ kyap.bhrāṣṭrāiyorindhe. bhrāṣṭramindha iti. karmaṇyapi upapadasamāsaḥ. evamagnimindho'pi. gile'gilesya ca.gile'gilasyeti. gilaśabde uttarapade agilasya mumutyarthaḥ.timiṅgila iti. matsyaviśeṣaḥ. giratermūlavibhujāditvātkaḥ. "aci vibhāṣe"ti latvam.giligile ca. gilagile ceti. "gilaṃ gilati iti gilagilaḥ, timīnāṃ gilagilaḥ"iti vigrahe idamārabdham. 1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents |
Research Papers and Publications
|
| | |