Kāśikāvṛttī1: tvapratyaye parato ṅyāpoḥ bahulaṃ hrasvo bhavati. tadajāyā bhāvaḥ ajatvam, ajātv See More
tvapratyaye parato ṅyāpoḥ bahulaṃ hrasvo bhavati. tadajāyā bhāvaḥ ajatvam, ajātvam.
tadrohiṇyā bhāvaḥ rohiṇitvam, rohiṇītvam. saṃjñāyām asambhavāc chandasyeva
udāharaṇāni bhavanti.
Kāśikāvṛttī2: tve ca 6.3.64 tvapratyaye parato ṅyāpoḥ bahulaṃ hrasvo bhavati. tadajāyā bhāvaḥ See More
tve ca 6.3.64 tvapratyaye parato ṅyāpoḥ bahulaṃ hrasvo bhavati. tadajāyā bhāvaḥ ajatvam, ajātvam. tadrohiṇyā bhāvaḥ rohiṇitvam, rohiṇītvam. saṃjñāyām asambhavāc chandasyeva udāharaṇāni bhavanti.
Nyāsa2: tve ca. , 6.3.63 "saṃjñāyāmasambhavācchandasyevodāharaṇāni bhavanti" i See More
tve ca. , 6.3.63 "saṃjñāyāmasambhavācchandasyevodāharaṇāni bhavanti" iti. evakāreṇa saṃjñāyā vyavacchedaḥ kriyate. na hi tvapratyaye ṅyāpohryasvatve kṛte kasyacit? saṃjñā gamyate. tena saṃjñāyāmasambhavācchandasyevodāharaṇāni bhavanti॥
Bālamanoramā1: tve ca. śeṣapūraṇena sūtraṃ vyācaṣṭe–tvapratyaye ṅyāporvā hyasva iti.
ajatvaṃ r Sū #987 See More
tve ca. śeṣapūraṇena sūtraṃ vyācaṣṭe–tvapratyaye ṅyāporvā hyasva iti.
ajatvaṃ rohiṇitvamiti. saṃjñātvā'bhāvācchandasyevā'yamiti vṛttiḥ. anuttarapadārthaṃ
vacanam.
Bālamanoramā2: tve ca 987, 6.3.63 tve ca. śeṣapūraṇena sūtraṃ vyācaṣṭe--tvapratyaye ṅyāporvā hy See More
tve ca 987, 6.3.63 tve ca. śeṣapūraṇena sūtraṃ vyācaṣṭe--tvapratyaye ṅyāporvā hyasva iti. ajatvaṃ rohiṇitvamiti. saṃjñātvā'bhāvācchandasyevā'yamiti vṛttiḥ. anuttarapadārthaṃ vacanam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents