Kāśikāvṛttī1: mantha odana saktu bindu vajra bhāra hāra vīvadha gāha ityeteṣu uttarapadesu uda See More
mantha odana saktu bindu vajra bhāra hāra vīvadha gāha ityeteṣu uttarapadesu udakasya uda
ityayam ādeśo bhavati anyatarasyām. udakena manthaḥ udamanthaḥ, udakamanthaḥ. odana udakena odanaḥ
udaudanaḥ, udakaudanaḥ. saktu udakena saktuḥ udasaktuḥ, udakasaktuḥ. bindu udakasya binduḥ
udabinduḥ, udakabinduḥ. vajra udakasya vajraḥ udavajraḥ, udakavajraḥ. bhāra udakaṃ vibharti
iti udabhāraḥ, udakabhāraḥ. hāra udakaṃ harati iti udahāraḥ, udakahāraḥ. vīvadha udakasya vīvadhaḥ
udavīvadhaḥ, udakavīvadhaḥ. gāha udakaṃ gāhate iti udagāhaḥ, udakagāhaḥ.
Kāśikāvṛttī2: manthaodanasaktubinduvajrabhārahāravīvadhagāheṣu ca 6.3.60 mantha odana saktu b See More
manthaodanasaktubinduvajrabhārahāravīvadhagāheṣu ca 6.3.60 mantha odana saktu bindu vajra bhāra hāra vīvadha gāha ityeteṣu uttarapadesu udakasya uda ityayam ādeśo bhavati anyatarasyām. udakena manthaḥ udamanthaḥ, udakamanthaḥ. odana udakena odanaḥ udaudanaḥ, udakaudanaḥ. saktu udakena saktuḥ udasaktuḥ, udakasaktuḥ. bindu udakasya binduḥ udabinduḥ, udakabinduḥ. vajra udakasya vajraḥ udavajraḥ, udakavajraḥ. bhāra udakaṃ vibharti iti udabhāraḥ, udakabhāraḥ. hāra udakaṃ harati iti udahāraḥ, udakahāraḥ. vīvadha udakasya vīvadhaḥ udavīvadhaḥ, udakavīvadhaḥ. gāha udakaṃ gāhate iti udagāhaḥ, udakagāhaḥ.
Nyāsa2: manthaidanasaktubindujarabhārahāravīvadhagāheṣu ca. , 6.3.59 dravadravyasaṃpṛktā See More
manthaidanasaktubindujarabhārahāravīvadhagāheṣu ca. , 6.3.59 dravadravyasaṃpṛktāḥ saktavo mantha ityucyate. tatra manthaśabdo'yaṃ yadyavyutpannaṃ prātipadikam(), tadodakena mantha iti "tṛtīyā" (2.1.30) iti yogavibhāgāt? samāsaḥ. atha vyutpādyate--madhyata iti manthaḥ, tadā "karttṛkaraṇe kṛtā bahulam()" 2.1.31 iti samāsaḥ. sakatvodanābhyāṃ "annena vyañjanam()" 2.1.33 iti samāsaḥ. binduvajravīvadhaiḥ "ṣaṣṭhī" 2.2.8 iti bhārahāragāhairaṇantaiḥ "upapadamatiṅ" 2.2.19 iti॥
Bālamanoramā1: manthaudana. `udakasya udādeśo ve'ti śeṣaḥ. apūrayitavyārthaṃ vacanam. uda Sū #983 See More
manthaudana. `udakasya udādeśo ve'ti śeṣaḥ. apūrayitavyārthaṃ vacanam. udamantha udakamantha
iti. udakamiśro mantha iti vigrahaḥ. dravadravyasaṃpṛktāḥ saktavo manthaḥ.
bharjitayavapiṣṭāni-saktavaḥ. udaudana udakaudana iti. udakamiśra ityarthaḥ. ityādīti.
udasaktavaḥ, udakasaktavaḥ. udabindavaḥ, udakabindavaḥ. udavajraḥ, udakavajraḥ. udabhāraḥ, udakabhāraḥ.
udahāraḥ, udakahāraḥ. udavīvadhaḥ, udakavīvadhaḥ. udagāhaḥ, udakagāhaḥ. vīvadhastu jalādyāharaṇayogya
ubhayataḥśikyaḥ skantabāhraḥ kāṣṭhaviśeṣaḥ.
Bālamanoramā2: manthaudanasaktuvinduvajrabhārahāravīvadhagāheṣu ca 983, 6.3.59 manthaudana. &qu See More
manthaudanasaktuvinduvajrabhārahāravīvadhagāheṣu ca 983, 6.3.59 manthaudana. "udakasya udādeśo ve"ti śeṣaḥ. apūrayitavyārthaṃ vacanam. udamantha udakamantha iti. udakamiśro mantha iti vigrahaḥ. dravadravyasaṃpṛktāḥ saktavo manthaḥ. bharjitayavapiṣṭāni-saktavaḥ. udaudana udakaudana iti. udakamiśra ityarthaḥ. ityādīti. udasaktavaḥ, udakasaktavaḥ. udabindavaḥ, udakabindavaḥ. udavajraḥ, udakavajraḥ. udabhāraḥ, udakabhāraḥ. udahāraḥ, udakahāraḥ. udavīvadhaḥ, udakavīvadhaḥ. udagāhaḥ, udakagāhaḥ. vīvadhastu jalādyāharaṇayogya ubhayataḥśikyaḥ skantabāhraḥ kāṣṭhaviśeṣaḥ.
Tattvabodhinī1: manthauda. udamantha iti. dravadravyasaṃskṛtāḥ saktavo–manthaḥ. `udakena mantha Sū #838 See More
manthauda. udamantha iti. dravadravyasaṃskṛtāḥ saktavo–manthaḥ. `udakena manthaḥ'iti
vigrahe `tṛtīye'ti yogavibhāgātsamāsa iti haradattaḥ.\r\niyaṅuvaṅbhāvināmavyayānāṃ ca
neti vācyam. śuklībhāva iti. `ūryādicviḍācaśce'ti
cvyantatvānnipātatve'vyayatvam.\r\nabhrukuṃsādīnāmiti vaktabyam. bhrūkuṃsa
ityādi. `bhrakuṃsaśca bhukuṃsaśca bhrūkuṃsaśceti nartakaḥ'ityamaraḥ. `tandrī pramīlā
bhrakuṭirbhrūkuṭiḥ striyā'miti ca.
Tattvabodhinī2: manthaudanasaktuvinduvajrābhārahāravīvadhagāheṣu ca 838, 6.3.59 manthauda. udama See More
manthaudanasaktuvinduvajrābhārahāravīvadhagāheṣu ca 838, 6.3.59 manthauda. udamantha iti. dravadravyasaṃskṛtāḥ saktavo--manthaḥ. "udakena manthaḥ"iti vigrahe "tṛtīye"ti yogavibhāgātsamāsa iti haradattaḥ.iyaṅuvaṅbhāvināmavyayānāṃ ca neti vācyam. śuklībhāva iti. "ūryādicviḍācaśce"ti cvyantatvānnipātatve'vyayatvam.abhrukuṃsādīnāmiti vaktabyam. bhrūkuṃsa ityādi. "bhrakuṃsaśca bhukuṃsaśca bhrūkuṃsaśceti nartakaḥ"ityamaraḥ. "tandrī pramīlā bhrakuṭirbhrūkuṭiḥ striyā"miti ca.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents