Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: पेषंवासवाहनधिषु च peṣaṃvāsavāhanadhiṣu ca
Individual Word Components: peṣaṃvāsavāhanadhiṣu ca
Sūtra with anuvṛtti words: peṣaṃvāsavāhanadhiṣu ca uttarapade (6.3.1), udakasya (6.3.57), udaḥ (6.3.57)
Type of Rule: vidhi
Preceding adhikāra rule:6.3.1 (1alug uttarapade)

Description:

((uda)) is substituted for ((udaka)) before ((peṣaA)), ((vāsa)), ((vāhan)), and ((dhi))|| Source: Aṣṭādhyāyī 2.0

[The substitute phoneme udá- replaces the whole of 1.1.55 udaká- `water' 57 before 1.1.66 final members 1] °-péṣam `grinding in', °-vās-á- `living in', °-vāh-ana- `carrier' and °-dhí- `receptacle'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.3.1, 6.3.57


Commentaries:

Kāśikāvṛttī1: peṣaṃ vāsa vāhana dhi ityeteṣu ca uttarapadesu udakasya uda ityayam ādo bhavat   See More

Kāśikāvṛttī2: peṣamvāsavāhanadhiṣu ca 6.3.58 peṣaṃ vāsa vāhana dhi ityeteṣu ca uttarapadesu u   See More

Bālamanoramā1: peṣaṃvāsa. `peṣa'miti ṇamulantamavyayam. tasmanvāsavāhanadhiṣu ca parata u Sū #981   See More

Bālamanoramā2: peṣaṃvāsavāhanadhiṣu ca 981, 6.3.57 peṣaṃvāsa. "peṣa"miti ṇamulantamav   See More

Tattvabodhinī1: udapeṣamiti. `snehane piṣaḥ'iti ṇamul. udadhiriti. udakaṃ dhīyate'sminniti Sū #837   See More

Tattvabodhinī2: peṣāvāsavāhanadhiṣu ca 837, 6.3.57 udapeṣamiti. "snehane piṣaḥ"itiam   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions