Kāśikāvṛttī1: peṣaṃ vāsa vāhana dhi ityeteṣu ca uttarapadesu udakasya uda ityayam ādeśo bhavat See More
peṣaṃ vāsa vāhana dhi ityeteṣu ca uttarapadesu udakasya uda ityayam ādeśo bhavati. udapeṣaṃ
pinaṣṭi. snehane piṣaḥ 3-4-38 iti ṇamul. vāsa udakasya vāsaḥ udavāsaḥ. vāhana udakasya
vāhanaḥ udavāhanaḥ. udakaṃ dhīyate 'sminiti udadhiḥ.
Kāśikāvṛttī2: peṣamvāsavāhanadhiṣu ca 6.3.58 peṣaṃ vāsa vāhana dhi ityeteṣu ca uttarapadesu u See More
peṣamvāsavāhanadhiṣu ca 6.3.58 peṣaṃ vāsa vāhana dhi ityeteṣu ca uttarapadesu udakasya uda ityayam ādeśo bhavati. udapeṣaṃ pinaṣṭi. snehane piṣaḥ 3.4.38 iti ṇamul. vāsa udakasya vāsaḥ udavāsaḥ. vāhana udakasya vāhanaḥ udavāhanaḥ. udakaṃ dhīyate 'sminiti udadhiḥ.
Bālamanoramā1: peṣaṃvāsa. `peṣa'miti ṇamulantamavyayam. tasmanvāsavāhanadhiṣu ca parata u Sū #981 See More
peṣaṃvāsa. `peṣa'miti ṇamulantamavyayam. tasmanvāsavāhanadhiṣu ca parata udakaśabdasya udaḥ
syādityarthaḥ. asaṃjñārthaṃ vacanam. udapeṣaṃ pinaṣṭīti. udakena pinaṣṭītyarthaḥ.
`snehane piṣaḥ' iti ṇamul. kaṣādiṣu yatāvidhyanuprayogaḥ. udavāsa iti. udakasya vāsa iti
vigrahaḥ. udavāhana iti. karaṇe lyuṭ. udakasya vāhaka ityarthaḥ. udadhirghaṭa iti udakaṃ
`dhīyate'sminniti vigrahaḥ. `karmaṇyadhikaraṇe ce'ti kipratyayaḥ. asaṃjñātvāsphoraṇāya
`ghaṭa' iti viśeṣyam. samudre tviti. tatra udadhiśabdasya saṃjñātvena `udakasyodaḥ'
iti pūrvasūtreṇa siddhamityarthaḥ.
Bālamanoramā2: peṣaṃvāsavāhanadhiṣu ca 981, 6.3.57 peṣaṃvāsa. "peṣa"miti ṇamulantamav See More
peṣaṃvāsavāhanadhiṣu ca 981, 6.3.57 peṣaṃvāsa. "peṣa"miti ṇamulantamavyayam. tasmanvāsavāhanadhiṣu ca parata udakaśabdasya udaḥ syādityarthaḥ. asaṃjñārthaṃ vacanam. udapeṣaṃ pinaṣṭīti. udakena pinaṣṭītyarthaḥ. "snehane piṣaḥ" iti ṇamul. kaṣādiṣu yatāvidhyanuprayogaḥ. udavāsa iti. udakasya vāsa iti vigrahaḥ. udavāhana iti. karaṇe lyuṭ. udakasya vāhaka ityarthaḥ. udadhirghaṭa iti udakaṃ "dhīyate'sminniti vigrahaḥ. "karmaṇyadhikaraṇe ce"ti kipratyayaḥ. asaṃjñātvāsphoraṇāya "ghaṭa" iti viśeṣyam. samudre tviti. tatra udadhiśabdasya saṃjñātvena "udakasyodaḥ" iti pūrvasūtreṇa siddhamityarthaḥ.
Tattvabodhinī1: udapeṣamiti. `snehane piṣaḥ'iti ṇamul. udadhiriti. udakaṃ dhīyate'sminniti Sū #837 See More
udapeṣamiti. `snehane piṣaḥ'iti ṇamul. udadhiriti. udakaṃ dhīyate'sminniti
vigrahaḥ. `karmaṇyadhikaraṇe ce'ti kipratyayaḥ.
Tattvabodhinī2: peṣāvāsavāhanadhiṣu ca 837, 6.3.57 udapeṣamiti. "snehane piṣaḥ"iti ṇam See More
peṣāvāsavāhanadhiṣu ca 837, 6.3.57 udapeṣamiti. "snehane piṣaḥ"iti ṇamul. udadhiriti. udakaṃ dhīyate'sminniti vigrahaḥ. "karmaṇyadhikaraṇe ce"ti kipratyayaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents