Kāśikāvṛttī1: ghoṣa miśra śabda ityeteṣu ca uttarapadeṣu pādasya vā padityayam ādeśo bhavati. See More
ghoṣa miśra śabda ityeteṣu ca uttarapadeṣu pādasya vā padityayam ādeśo bhavati. padghoṣaḥ,
pādaghoṣaḥ. panmiśraḥ, pādamiśraḥ. pacchabdaḥ, pādaśabdaḥ. niṣke ca iti vaktavyam.
panniṣkaḥ, pādaniṣkaḥ.
Kāśikāvṛttī2: vā ghoṣamiśraśabdeṣu 6.3.56 ghoṣa miśra śabda ityeteṣu ca uttarapadeṣu pādasya See More
vā ghoṣamiśraśabdeṣu 6.3.56 ghoṣa miśra śabda ityeteṣu ca uttarapadeṣu pādasya vā padityayam ādeśo bhavati. padghoṣaḥ, pādaghoṣaḥ. panmiśraḥ, pādamiśraḥ. pacchabdaḥ, pādaśabdaḥ. niṣke ca iti vaktavyam. panniṣkaḥ, pādaniṣkaḥ.
Nyāsa2: vā ghoṣamiśraśabdeṣu. , 6.3.55 ghoṣaśabdaśabadaśabdābyāṃ ["ghoṣaśabdaśabdāb See More
vā ghoṣamiśraśabdeṣu. , 6.3.55 ghoṣaśabdaśabadaśabdābyāṃ ["ghoṣaśabdaśabdābhyāṃ--mudritaḥ pāṭhaḥ] ṣaṣṭhīsamāsaḥ, miśraśabde ca "pūrvasadṛśa" 2.1.30 ityādinā tṛtīyāsamāsaḥ.
"niṣke ceti vakatavyam()" iti. niṣkaśabde cottarapade pādaśabdasya padityayamādeśo bhavatītyetadartharūpaṃ vyākhyeyamityarthaḥ. tatredaṃ vyākhyānam()--"himakāṣihatiṣu ca" 6.3.53 ityataścakāro'trānuvatrtate, sa cānuktasamuccayārthaḥ. atha vā--sūtre "vā" iti yoga vibhāgaḥ kriyate tena niṣke cottarapade bhaviṣyatīti॥
Bālamanoramā1: vā ghoṣa. śeṣapūraṇena sūtraṃ vyācaṣṭe-pādasya paditi.
pa'diti śeṣaḥ. Sū #979
Bālamanoramā2: vā ghoṣamiśraśabdeṣu 979, 6.3.55 vā ghoṣa. śeṣapūraṇena sūtraṃ vyācaṣṭe-pādasya See More
vā ghoṣamiśraśabdeṣu 979, 6.3.55 vā ghoṣa. śeṣapūraṇena sūtraṃ vyācaṣṭe-pādasya paditi. niṣke ceti. "pādasya pa"diti śeṣaḥ.
Tattvabodhinī1: pacchabda iti. `saṅkhyaikavacanācca vīpsāyā'miti śas. Sū #835
Tattvabodhinī2: vā ghoṣamiśraśabdeṣu 835, 6.3.55 pacchabda iti. "saṅkhyaikavacanācca vīpsāy See More
vā ghoṣamiśraśabdeṣu 835, 6.3.55 pacchabda iti. "saṅkhyaikavacanācca vīpsāyā"miti śas.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents