Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वा घोषमिश्रशब्देषु vā ghoṣamiśraśabdeṣu
Individual Word Components: vā ghoṣamiśraśabdeṣu
Sūtra with anuvṛtti words: vā ghoṣamiśraśabdeṣu uttarapade (6.3.1), pādasya (6.3.52), pat (6.3.53)
Type of Rule: vidhi
Preceding adhikāra rule:6.3.1 (1alug uttarapade)

Description:

This substitution of ((pad)) for ((pād)) is optional before ((ghoṣa)), ((miśra)) and ((śabda))|| Source: Aṣṭādhyāyī 2.0

[The substitute morpheme pád- 53] optionally (vā) [replaces the whole of 1.1.55 pādá- `foot' 52 before 1.1.66 the final members 1] °-ghós-a- `sound, noise', °-miśr-á- `mixed' and °-śábd-a- `sound'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.3.1, 6.3.52, 6.3.53

Mahābhāṣya: With kind permission: Dr. George Cardona

1/2:niṣke ca upasaṅkhyānam kartavyam |
2/2:panniṣkeṇa pādaniṣkeṇa |
Kielhorn/Abhyankar (III,163.9) Rohatak (IV,632)


Commentaries:

Kāśikāvṛttī1: ghoṣa miśra śabda ityeteṣu ca uttarapadeṣu pādasya vā padityayam ādeśo bhavati.    See More

Kāśikāvṛttī2: vā ghoṣamiśraśabdeṣu 6.3.56 ghoṣa miśra śabda ityeteṣu ca uttarapadeṣu dasya    See More

Nyāsa2: vā ghoṣamiśraśabdeṣu. , 6.3.55 ghoṣaśabdaśabadaśabdābyāṃ ["ghoṣaśabdaśabdāb   See More

Bālamanoramā1: vā ghoṣa. śeṣapūraṇena sūtraṃ vyācaṣṭe-pādasya paditi. pa'diti śeṣaḥ. Sū #979

Bālamanoramā2: vā ghoṣamiśraśabdeṣu 979, 6.3.55 vā ghoṣa. śeṣapūraṇena sūtraṃ vyācaṣṭe-dasya    See More

Tattvabodhinī1: pacchabda iti. `saṅkhyaikavacanācca vīpsāyā'miti śas. Sū #835

Tattvabodhinī2: vā ghoṣamiśraśabdeṣu 835, 6.3.55 pacchabda iti. "saṅkhyaikavacanācca psāy   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions