Kāśikāvṛttī1: ṛkṣambandhinaḥ pādaśabdasya śe parataḥ padityayam ādeśo bhavati. paccho gāyatrīṃ See More
ṛkṣambandhinaḥ pādaśabdasya śe parataḥ padityayam ādeśo bhavati. paccho gāyatrīṃ śaṃsati.
pādaṃ pādaṃ śaṃsati iti saṅkhyaikavacanāc ca vīpsāyām 5-4-43 iti śas pratyayaḥ. ṛcaḥ
iti kim? pādaśaḥ kārṣāpaṇaṃ dadāti iti.
Kāśikāvṛttī2: ṛcaḥ śe 6.3.55 ṛkṣambandhinaḥ pādaśabdasya śe parataḥ padityayam ādeśo bhavati. See More
ṛcaḥ śe 6.3.55 ṛkṣambandhinaḥ pādaśabdasya śe parataḥ padityayam ādeśo bhavati. paccho gāyatrīṃ śaṃsati. pādaṃ pādaṃ śaṃsati iti saṅkhyaikavacanāc ca vīpsāyām 5.4.43 iti śas pratyayaḥ. ṛcaḥ iti kim? pādaśaḥ kārṣāpaṇaṃ dadāti iti.
Nyāsa2: ṛcaḥ śe. , 6.3.54 "śe" iti taddhitasya śaspratyayasyāvayavabhūto yaḥ ś See More
ṛcaḥ śe. , 6.3.54 "śe" iti taddhitasya śaspratyayasyāvayavabhūto yaḥ śaśabdastasyeha grahaṇam(); ṛkpādāt? parasayāsambhavāt(). nanu ca pāde śete iti "adhikāraṇe śeteḥ" (3.2.15) ityaci kṛte pādaśa itayatra śīṅsambandhī śaśabdaḥ sambhavati? naitadasti; na hi ṛkpāda upapade śeterdhātoracā bhavitavyam(); tatra tu śayanagsambhavat(), anabhidhānādvā. yo'pi "lomādipāmādipicchādibyaḥ sanelacaḥ" 5.2.99 iti śo vidhīyate, so'pi naiva ṛkpādat? paraḥ sambhavati; tatrānabhidhānāt(). lomādiṣu tasyāpāṭhācca॥
Bālamanoramā1: ṛcaḥ śe. śasya śaspratyayaikadeśasyānukaraṇātsaptamītyabhipretyodārati–paccha i Sū #978 See More
ṛcaḥ śe. śasya śaspratyayaikadeśasyānukaraṇātsaptamītyabhipretyodārati–paccha iti.
`saṅkhyaikavacanācca vīpsāyā'miti pādaśabdācchas.
tadditaścāsarvavibhakti'rityavyayatvam, natviha lomādiśasya grahaṇaṃ, lomādau
pādaśabdasya pāṭhā'bhāvāt. pādaśaḥ kārṣāpaṇaṃ dadātīti. kārṣāpaṇākhyāparimāṇaviśeṣaṃ
suvarahṇādikaṃ pādaṃ padāṃ dadātītyarthaḥ.
Bālamanoramā2: ṛcaḥ śe 978, 6.3.54 ṛcaḥ śe. śasya śaspratyayaikadeśasyānukaraṇātsaptamītyabhipr See More
ṛcaḥ śe 978, 6.3.54 ṛcaḥ śe. śasya śaspratyayaikadeśasyānukaraṇātsaptamītyabhipretyodārati--paccha iti. "saṅkhyaikavacanācca vīpsāyā"miti pādaśabdācchas. tadditaścāsarvavibhakti"rityavyayatvam, natviha lomādiśasya grahaṇaṃ, lomādau pādaśabdasya pāṭhā'bhāvāt. pādaśaḥ kārṣāpaṇaṃ dadātīti. kārṣāpaṇākhyāparimāṇaviśeṣaṃ suvarahṇādikaṃ pādaṃ padāṃ dadātītyarthaḥ.
Tattvabodhinī1: ṛcaḥ śe. `śe' iti śaspratyayasyedamanukaraṇam, lomādiṣu pādaśabdas.
pāṭhā' Sū #834 See More
ṛcaḥ śe. `śe' iti śaspratyayasyedamanukaraṇam, lomādiṣu pādaśabdas.
pāṭhā'bhāvānmatvarthe śo na saṃbhavatīti bhāvaḥ.
Tattvabodhinī2: ṛcaḥ śe 834, 6.3.54 ṛcaḥ śe. "śe" iti śaspratyayasyedamanukaraṇam, lom See More
ṛcaḥ śe 834, 6.3.54 ṛcaḥ śe. "śe" iti śaspratyayasyedamanukaraṇam, lomādiṣu pādaśabdas. pāṭhā'bhāvānmatvarthe śo na saṃbhavatīti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents