Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ऋचः शे ṛcaḥ śe
Individual Word Components: ṛcaḥ śe
Sūtra with anuvṛtti words: ṛcaḥ śe uttarapade (6.3.1), pādasya (6.3.52), pat (6.3.53)
Type of Rule: vidhi
Preceding adhikāra rule:6.3.1 (1alug uttarapade)

Description:

((pad)) is the substitute for ((pād)) before the affix ((śas)), when the meaning is that of a Hymn (Rik). Source: Aṣṭādhyāyī 2.0

[The substitute morpheme pád- 53 replaces the whole of 1.1.55 pādá- `foot' 52 before 1.1.66 the affix 3.1.1] °-śás- (5.4.43) to denote a quarter of an ŕc- (RV verse). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.3.1, 6.3.52, 6.3.53


Commentaries:

Kāśikāvṛttī1: ṛkṣambandhinaḥ pādaśabdasya śe parataḥ padityayam ādeśo bhavati. paccho yatrīṃ   See More

Kāśikāvṛttī2: ṛcaḥ śe 6.3.55 ṛkṣambandhinaḥ pādaśabdasya śe parataḥ padityayam ādeśo bhavati.   See More

Nyāsa2: ṛcaḥ śe. , 6.3.54 "śe" iti taddhitasya śaspratyayasyāvayavabto yaḥ ś   See More

Bālamanoramā1: ṛcaḥ śe. śasya śaspratyayaikadeśasyānukaraṇātsaptamītyabhipretyodārati–paccha i Sū #978   See More

Bālamanoramā2: ṛcaḥ śe 978, 6.3.54 ṛcaḥ śe. śasya śaspratyayaikadeśasyānukaraṇātsaptatyabhipr   See More

Tattvabodhinī1: ṛcaḥ śe. `śe' iti śaspratyayasyedamanukaraṇam, lomādiṣu pādaśabdas. ṭhā' Sū #834   See More

Tattvabodhinī2: ṛcaḥ śe 834, 6.3.54 ṛcaḥ śe. "śe" iti śaspratyayasyedamanukaraṇam, lom   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions