Kāśikāvṛttī1: nadyāḥ śeṣasya ghādiṣu parato hrasvo bhavati anyatarasyām. kaśca śeṣaḥ? aṅī ca y See More
nadyāḥ śeṣasya ghādiṣu parato hrasvo bhavati anyatarasyām. kaśca śeṣaḥ? aṅī ca yā nadī
ṅyantaṃ ca yadekac. brahamabandhūtarā, brahamabandhutarā. vīrabandhūtarā. vīrabandhutarā.
stritarā, strītarā. stritamā, strītamā. kṛnnadyāḥ pratiṣedho vaktavyaḥ.
lakṣmītarā. tantrītarā.
Kāśikāvṛttī2: nadyāḥ śeṣasya anyatarasyām 6.3.44 nadyāḥ śeṣasya ghādiṣu parato hrasvo bhavati See More
nadyāḥ śeṣasya anyatarasyām 6.3.44 nadyāḥ śeṣasya ghādiṣu parato hrasvo bhavati anyatarasyām. kaśca śeṣaḥ? aṅī ca yā nadī ṅyantaṃ ca yadekac. brahamabandhūtarā, brahamabandhutarā. vīrabandhūtarā. vīrabandhutarā. stritarā, strītarā. stritamā, strītamā. kṛnnadyāḥ pratiṣedho vaktavyaḥ. lakṣmītarā. tantrītarā.
Nyāsa2: nadyāḥ śeṣasyānyatarasyām?. , 6.3.43 "bhāṣitapuṃskādanūṅ()" 6.3.33 iti See More
nadyāḥ śeṣasyānyatarasyām?. , 6.3.43 "bhāṣitapuṃskādanūṅ()" 6.3.33 iti nivṛttam(). "kaśca śeṣaḥ" iti. yadi pūrvasūtreṇa yasya hyasvo na vihitaḥ sa śeṣaḥ, tato yadbhāṣitapuṃskaṃ yacca bhinnāyāmākṛtau bhāṣitapuṃskaṃ naicāc? tasyāpi śeṣatvaṃ syāt(), tataścāmalakītarā, droṇītaretyatrāpi vikalpena hyasvatvapaṃ syāt(). na hrat()ra hyasvatvaṃ pūrvasūtreṇa vihitamityabhiprāyeṇā''ha--"aṅī ca yā nadī ṅyantaśca yadekāc()" iti. etena śrutāpeśrayā'tra śeṣatvāmāśrīyate, na tu yasya hyasvo na vihitaḥ, tadapekṣayeti darśayati. kathaṃ punaretallabhyate? śeṣagrahaṇāt(). antareṇāpi śeṣagrahaṇaṃ śeṣasyaiva vikalpena hyasvatvaṃ bhaviṣyati. tathā hi yadi ṅyo'nekāco bhāṣitapuṃskasyāpi vibhāṣā hyasvaḥ syāt, tadā pūrvayoga evedamanyatarasyāṃgrahaṇaṃ kuryāt(). iha kāraṇādyasya pūrveṇa hyasvo na vihitastasyaiva pākṣikaṃ hyasvatvamantareṇāpi śeṣagrahaṇaṃ śeṣasyaiva bhaviṣyatītyavasīyata iti kiṃ śeṣagrahaṇena? tat? kriyate "ṅyo'nekācaḥ" (6.3.43) iti pūrvasūtre yo'c? śrūyate tadapekṣayā śeṣo vijñāyata ityevamartham(). na camalakītarā, drīṇītaretyatra śrutāpekṣayā śeṣatvamupapadyate; ṅyo'nekāctvāt(). tasmānna bhavatyatra hyasvatvaprasaṅgaḥ. "strītarā" iti. styāyaterḍaṭ? ḍitvāṭṭilopaḥ, valilopaśca 6.1.64, ṭitvān? ṅīp().
vaktavayaḥ" iti. vyākhyeya ityarthaḥ. tatredaṃ vyākhyānam()--anyatarasyāṃgrahaṇasya vyavasthitavibhāṣāvijñānāt? kṛnnadyā na bhaviṣyatīti. "lakṣmītarā" iti. "avitṛ()stṛ()tantribhya īḥ" (da.u.1.82) "rlakṣermuṭ? ca", (da.u.1.84) itīkārapratayayānto lakṣmīśabdo vyutpāditaḥ. kṛnnadyayaṃ bhavati॥
Bālamanoramā1: nadyāḥ śeṣasyā. uktādanyaḥ śeṣaḥ. `ṅyantasyānekāca' iti pūrvasūtre sthitaṃ Sū #971 See More
nadyāḥ śeṣasyā. uktādanyaḥ śeṣaḥ. `ṅyantasyānekāca' iti pūrvasūtre sthitaṃ,
tadanyatvaṃ ca anekāco ṅyantatvā'bhāve ṅyantasyānekāctvābhāve'pi saṃbhavati. tadāha–
aṅyantanadyā ṅyantasyaikācaśceti. `ūṅutaḥ' iti brāhṛbandhuśabda ūṅantaḥ.
bhāṣitapuṃskasyeti tu naihānuvartata ityabipretyodāharati–stritareti.
Bālamanoramā2: nadyāḥ śeṣasyānyatarasyām 971, 6.3.43 nadyāḥ śeṣasyā. uktādanyaḥ śeṣaḥ. "ṅy See More
nadyāḥ śeṣasyānyatarasyām 971, 6.3.43 nadyāḥ śeṣasyā. uktādanyaḥ śeṣaḥ. "ṅyantasyānekāca" iti pūrvasūtre sthitaṃ, tadanyatvaṃ ca anekāco ṅyantatvā'bhāve ṅyantasyānekāctvābhāve'pi saṃbhavati. tadāha--aṅyantanadyā ṅyantasyaikācaśceti. "ūṅutaḥ" iti brāhṛbandhuśabda ūṅantaḥ. bhāṣitapuṃskasyeti tu naihānuvartata ityabipretyodāharati--stritareti. kṛnnādyā neti. kṛdantā yā nadī tasyā hyasvo netivācyamityarthaḥ. lakṣmītareti. "lakṣermuṭ ca" iti auṇādike īpratyaye muḍāgame ca lakṣmīśabdaḥ kṛdanta iti bhāvaḥ.
Tattvabodhinī1: uktādnayaśeṣaḥ, sa ca dvidetyāha– aṅyanteti. upalakṣaṇametat.
bhāṣitpuṃsketyapi Sū #827 See More
uktādnayaśeṣaḥ, sa ca dvidetyāha– aṅyanteti. upalakṣaṇametat.
bhāṣitpuṃsketyapi neha saṃbadhyata ityāśayenāha– strītareti.
Tattvabodhinī2: nadyāḥ śeṣasyānyatarasyām 827, 6.3.43 uktādnayaśeṣaḥ, sa ca dvidetyāha-- aṅyante See More
nadyāḥ śeṣasyānyatarasyām 827, 6.3.43 uktādnayaśeṣaḥ, sa ca dvidetyāha-- aṅyanteti. upalakṣaṇametat. bhāṣitpuṃsketyapi neha saṃbadhyata ityāśayenāha-- strītareti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents