Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: नद्याः शेषस्यान्यतरस्याम् nadyāḥ śeṣasyānyatarasyām
Individual Word Components: nadyāḥ śeṣasya anyatarasyām
Sūtra with anuvṛtti words: nadyāḥ śeṣasya anyatarasyām uttarapade (6.3.1), gharūpakalpacelaḍbruvagotramatahateṣu (6.3.43), hrasvaḥ (6.3.43)
Type of Rule: vidhi
Preceding adhikāra rule:6.3.1 (1alug uttarapade)

Description:

In all the remaining feminine words called Nadû (1.4.3 and 4), the substitution of short vowel under the preceding circumstances is optional. Source: Aṣṭādhyāyī 2.0

[A short vowel 43] optionally (anya-tará-syām) [replaces the stemfinal 1.1.52 of] a feminine stem (nady-āḥ) not ending in Ṅī or a monosyllabic feminine ending in °-ī (śéṣa-sya: 1.4.3-4) [before 1.1.66 the affixes denoted by 1. the t.t. GHA, rūpaP, kalpaP, and final members 1 °-célaṬ, °-brúva-, °-gotrá-, °-ma-tá- and °-ha-tá- 43]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.3.1, 6.3.43


Commentaries:

Kāśikāvṛttī1: nadyāḥ śeṣasya ghādiṣu parato hrasvo bhavati anyatarasyām. kaśca śeṣaḥ? aṅī ca y   See More

Kāśikāvṛttī2: nadyāḥ śeṣasya anyatarasyām 6.3.44 nadyāḥ śeṣasya ghādiṣu parato hrasvo bhavati   See More

Nyāsa2: nadyāḥ śeṣasyānyatarasyām?. , 6.3.43 "bhāṣitapuṃskādanūṅ()" 6.3.33 iti   See More

Bālamanoramā1: nadyāḥ śeṣasyā. uktādanyaḥ śeṣaḥ. `ṅyantasyānekāca' iti pūrvasūtre sthitaṃ Sū #971   See More

Bālamanoramā2: nadyāḥ śeṣasyānyatarasyām 971, 6.3.43 nadyāḥ śeṣasyā. uktādanyaḥ śeṣaḥ. "ṅy   See More

Tattvabodhinī1: uktādnayaśeṣaḥ, sa ca dvidetyāha– aṅyanteti. upalakṣaṇametat. bhāṣitpuṃsketyapi Sū #827   See More

Tattvabodhinī2: nadyāḥ śeṣasyānyatarasyām 827, 6.3.43 uktādnayaśeṣaḥ, sa ca dvidetyāha-- aṅyante   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions