Grammatical Sūtra: पुंवत् कर्मधारयजातीयदेशीयेषु puṃvat karmadhārayajātīyadeśīyeṣu
Individual Word Components: puṃvat karmadhārayajātīyadeśīyeṣu Sūtra with anuvṛtti words: puṃvat karmadhārayajātīyadeśīyeṣu uttarapade (6.3.1 ), striyāḥ (6.3.34 ), bhāṣitapuṁskādanūṅ (6.3.34 ), na (6.3.37 ) Type of Rule: atideśaPreceding adhikāra rule: 6.3.1 (1alug uttarapade)
Description:
The feminine (unless it ends in ((ū))), having an equivalent and uniform masculine, becomes masculine in a Karmadhâraya, and before ((jātīya)) and ((deśīya))| | Source: Aṣṭādhyāyī 2.0
[A feminine-denoting nominal stem having a masculine counterpart in the same sense 34] is treated like a masculine (puṁ-vát) in a Karmadhārayá compound or [before 1.1.66 the affixes 3.1.1] °-jātīya(R) and °-deśīya(R). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini Anuvṛtti: 6.3.1 , 6.3.34
Mahābhāṣya: With kind permission: Dr. George Cardona 1/19:kimartham idam ucyate |2/19:puṃvat karmadhāraye pratiṣiddhārtham |* 3/19:pratiṣiddhāṛthaḥ ayam ārambhaḥ | 4/19:na kopadhāyāḥ iti uktam | 5/19:tatra api puṃvat bhavati | See More
1/19:kimartham idam ucyate |2/19:puṃvat karmadhāraye pratiṣiddhārtham |* 3/19:pratiṣiddhāṛthaḥ ayam ārambhaḥ | 4/19:na kopadhāyāḥ iti uktam | 5/19:tatra api puṃvat bhavati | 6/19:kārikā vṛndārikā kārakavṛndārikā kārakajātīyā kārakadeśīyā | 7/19:sañjñāpūraṇayoḥ ca iti uktam | 8/19:tatra api puṃvat bhavati | 9/19:dattā vṛndārikā dattavṛndārikā dattajātīyā dattadeśīyā | 10/19:pañcamī vṛndārikā pañcamavṛndārikā pañcamajātīyā pañcamadeśīyā | 11/19:vṛddhinimittasya iti uktam | 12/19:tatra api puṃvat bhavati | 13/19:sraughnī vṛndārikā sraughnavṛndārikā sraughnajātīyā sraughnadeśīyā | 14/19:svāṅgāt ca ītaḥ amānini iti uktam | 15/19:tatra api puṃvat bhavati | 16/19:ślakṣṇamukhī vṛndārikā ślakṣṇamukhavṛndārikā ślakṣṇamukhajātīyā ślakṣṇamukhadeśīyā | 17/19:jāteḥ ca iti uktam | 18/19:tatra api puṃvat bhavati | 19/19:kaṭhī vṛndārikā kaṭhavṛndārikā kaṭhajātīyā kaṭhadeśīyā |
1/21:kukkuṭyādīnām aṇḍādiṣu puṃvadvacanam |* 2/21:kukkuṭyādīnām aṇḍādiṣu puṃvadbhāvaḥ vaktavyaḥ | 3/21:kukkuṭyāḥ aṇḍam kukkuṭāṇḍam , mṛgyāḥ padam mṛgapadam , kākyāḥ śāvaḥ kākaśāvaḥ |4/21:na vā astrīpūrvapadavivakṣitatvāt |* 5/21:na vā vaktavyam | 6/21:kim kāraṇam astrīpūrvapadavivakṣitatvāt | 7/21:na atra strīpūrvapadam vivakṣitam | 8/21:kim tarhi | 9/21:astrīpūrvapadam | 10/21:ubhayoḥ aṇḍam ubhayoḥ padam ubhayoḥ śāvaḥ | 11/21:yadi api tāvat atra etat śakyate vaktum iha tu katham | 12/21:mṛgyāḥ kṣīram mṛghakṣīram iti | 13/21:atra api na vā astrīpūrvapadavivakṣitatvāt iti eva | 14/21:katham punaḥ sataḥ nāma avāvivakṣā syāt | 15/21:sataḥ api avivakṣā bhavati | 16/21:tat yathā | 17/21:alomikā eḍakā | 18/21:anudarā kanyā iti | 19/21:asataḥ ca vivakṣā bhavati | 20/21:samudraḥ kuṇḍikā | 21/21:vindhyaḥ vardhitakam iti |
1/33:agneḥ īttvāt varuṇasya vṛddhiḥ vipratiṣedhena |* 2/33:agneḥ īttvāt varuṇasya vṛddhiḥ bhavati vipratiṣedhena | 3/33:agneḥ īttvasya avakāśaḥ , agnīṣomau | 4/33:varuṇasya vṛddheḥ avakāśaḥ , vāyuvāruṇam | 5/33:iha ubhayam prāpnoti , āgnivāruṇīm anaḍvāhīm ālabheta | 6/33:varuṇasya vṛddhiḥ bhavati vipratiṣedhena | 7/33:na eṣaḥ yuktaḥ vipratiṣedhaḥ | 8/33:dvikāryayogaḥ hi vipratiṣedhaḥ na ca atra ekaḥ dvikāryayuktaḥ | 9/33:katham | 10/33:agneḥ īttvam varuṇasya vṛddhiḥ | 11/33:na avaśyam dvikārayogaḥ eva vipratiṣedhaḥ | 12/33:kim tarhi | 13/33:asambhavaḥ api | 14/33:saḥ ca atra asti asambhavaḥ | 15/33:kaḥ asau asambhavaḥ | 16/33:agneḥ īttvam abhinirvartamanam varuṇasya vṛddhim bādhate | 17/33:varuṇasya vṛddhiḥ abhinirvartamanā agneḥ īttvam bādhate | 18/33:eṣaḥ asambhavaḥ | 19/33:sati asambhave yuktaḥ vipratiṣedhaḥ |20/33:pūṃvadbhāvāt hrasvatvam khidghādiṣu |* 21/33:pūṃvadbhāvāt hrasvatvam bhavati vipratiṣedhena khidghādiṣu | 22/33:pūṃvadbhāvasya avakāśaḥ , paṭubhāryaḥ , mṛdubhāryaḥ | 23/33:khiti hrasvaḥ bhavati iti asya avakāśaḥ , kālimmanyaḥ , hariṇimmanyaḥ | 24/33:iha ubhayam prāpnoti , kālimmanyā , hariṇimmanyā | 25/33:ghādiṣu nadyāḥ hrasvaḥ bhavati iti asya avakāśaḥ , nartakitarā , nartakitamā | 26/33:pūṃvadbhāvasya avakāśaḥ , darśanīyatarā , darśanīyatamā | 27/33:iha ubhayam prāpnoti , paṭvitarā , paṭvitamā | 28/33:ke hrasvaḥ bhavati iti asya avakāśaḥ , nartakika | 29/33:pūṃvadbhāvasya avakāśaḥ , dāradikā | 30/33:iha ubhayam prāpnoti , paṭvikā , mṛdvikā | 31/33:hrasvatvam bhavati vipratiṣedhena | 32/33:atha idānīm hrasvatve kṛte punaḥprasaṅgavijñānāt puṃvadbhāvaḥ kasmāt na bhavati | 33/33:sakṛt gatau vipratiṣedhe yat bādhitam tat bādhitam eva iti |
Collapse Kielhorn/Abhyankar (III,157.4-14) Rohatak (IV,616-617) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : karmadharaye samāse jātīya deśīya ityetayośca pratyayayoḥ bhāṣitapuṃskād an ūṅ s tr See More
karmadharaye samāse jātīya deśīya ityetayośca pratyayayoḥ bhāṣitapuṃskādanūṅ striyāḥ
puṃvad bhavati. pratiṣedhartho 'yam ārambhaḥ. na kopadhāyāḥ 6-3-37 ityuktam, tatra
api bhavati. pācakavṛndārikā. pācakajātīyā. pācakadeśīyā. saṃjñāpūraṇyośca 6-3-38
ityuktam, tatra api bhavati. dattavṛndārikā. dattajātīyā. dattadeśīyā. pūraṇyāḥ
pañcamavṛndārikā. pañcamajātīyā. pañcamadeśīyā. vṛddhinimittasya ca
taddhitasyāraktavikare 6-3-39 ityuktam, tatra api bhavati. sraughnajātīyā.
sraughnadeśīyā. svāṅgāc ca ito 'mānini 6-3-40 ityuktam, tatra api bhavati.
ślakṣṇamukhavṛndārikā. ślakṣṇamukhajātīyā. ślakṣṇamukhadeśīyā. jāteśca 6-3-41
ityuktam, tatra api bhavati. kaṭhavṛndārikā. kaṭhajātīyā. kaṭhadeśīyā.
bhāṣitapuṃskkātityeva, khaṭvāvṛndārikā. anūgityeva, brahmabandhūvṛndārikā.
kukkuṭyādīnāmaṇḍādiṣu puṃvadbhāvo vaktavyaḥ. kukkuṭyāḥ aṇḍam kukkuṭāṇḍam.
mṛgyāḥ padam mṛgapadam. mṛgyāḥ kṣīram mṛgakṣīram. kākyāḥ śāvaḥ kākaśāvaḥ. na vā
astrīpūrvapadasya vivakṣitatvāt. strītvena vinā pūrvapadārtho 'tra jatiḥ
sāmānyena vivakṣitaḥ. puṃvadbhāvāt hrasvatvam khidghādiṣu bhavati vipratiṣedhena.
khit kālimmanyā. hariṇimmanyā. ghādi paṭvitarā. paṭvitamā. paṭvirūpā. paṭvikalpā.
ka paṭvikā. mṛdvikā. iha iḍabiḍ, darad, pṛthu, uśijityete janapadaśabdāḥ
kṣatriyavācinaḥ, tatra tadrājapratyayasya striyamataśca iti luki kṛte
iḍabiḍvṛndārikā iti vigṛhya samāsaḥ kriyate. tataḥ puṃvadbhavena aiḍabiḍādayaḥ puṃśabdāḥ
kriyante. aiḍabiḍavṛndārikā. auśijavṛndārikā.
Kāśikāvṛttī2 : puṃvat karmadhārayajātīyadeśīyeṣu 6.3.42 karmadharaye samāse jātīya deś īy a it ye See More
puṃvat karmadhārayajātīyadeśīyeṣu 6.3.42 karmadharaye samāse jātīya deśīya ityetayośca pratyayayoḥ bhāṣitapuṃskādanūṅ striyāḥ puṃvad bhavati. pratiṣedhartho 'yam ārambhaḥ. na kopadhāyāḥ 6.3.36 ityuktam, tatra api bhavati. pācakavṛndārikā. pācakajātīyā. pācakadeśīyā. saṃjñāpūraṇyośca 6.3.37 ityuktam, tatra api bhavati. dattavṛndārikā. dattajātīyā. dattadeśīyā. pūraṇyāḥ pañcamavṛndārikā. pañcamajātīyā. pañcamadeśīyā. vṛddhinimittasya ca taddhitasyāraktavikare 6.3.38 ityuktam, tatra api bhavati. sraughnajātīyā. sraughnadeśīyā. svāṅgāc ca ito 'mānini 6.3.39 ityuktam, tatra api bhavati. ślakṣṇamukhavṛndārikā. ślakṣṇamukhajātīyā. ślakṣṇamukhadeśīyā. jāteśca 6.3.40 ityuktam, tatra api bhavati. kaṭhavṛndārikā. kaṭhajātīyā. kaṭhadeśīyā. bhāṣitapuṃskkātityeva, khaṭvāvṛndārikā. anūgityeva, brahmabandhūvṛndārikā. kukkuṭyādīnāmaṇḍādiṣu puṃvadbhāvo vaktavyaḥ. kukkuṭyāḥ aṇḍam kukkuṭāṇḍam. mṛgyāḥ padam mṛgapadam. mṛgyāḥ kṣīram mṛgakṣīram. kākyāḥ śāvaḥ kākaśāvaḥ. na vā astrīpūrvapadasya vivakṣitatvāt. strītvena vinā pūrvapadārtho 'tra jatiḥ sāmānyena vivakṣitaḥ. puṃvadbhāvāt hrasvatvam khidghādiṣu bhavati vipratiṣedhena. khit kālimmanyā. hariṇimmanyā. ghādi paṭvitarā. paṭvitamā. paṭvirūpā. paṭvikalpā. ka paṭvikā. mṛdvikā. iha iḍabiḍ, darad, pṛthu, uśijityete janapadaśabdāḥ kṣatriyavācinaḥ, tatra tadrājapratyayasya striyamataśca iti luki kṛte iḍabiḍvṛndārikā iti vigṛhya samāsaḥ kriyate. tataḥ puṃvadbhavena aiḍabiḍādayaḥ puṃśabdāḥ kriyante. aiḍabiḍavṛndārikā. auśijavṛndārikā.
Nyāsa2 : puṃvatkarmadhārayajātīyadeśīyeṣu. , 6.3.41 nanu ca karmadhāraye "st ri yā ḥ pu See More
puṃvatkarmadhārayajātīyadeśīyeṣu. , 6.3.41 nanu ca karmadhāraye "striyāḥ puṃvat()" 6.3.33 ityādinā puṃvadbhāvaḥ siddhaḥ, jātīyadeśīyaśabdayorapi "tasilādiṣvākṛtvasucaḥ" 6.3.34 ityādinā, tat? kimartho'yamāraṃbhaḥ? ityata āha--"pratiṣedhāryo'yamāramabhaḥ" iti. paratiṣedhaviṣayaḥ pratiṣedhaśabdenoktaḥ. sāhacaryāt? pratiṣedho'rthaḥ prayojanaṃ yasyeti sa tathoktaḥ. yatra viṣaye pratiṣedha uktastatra puṃvadbhāvaḥ prayojanamityarthaḥ. atha vā--arthaśabdo nivṛttāviha--vatrtate, yathā--maśakārtho dhūma iti. tenāyamartho bhavati--pratiṣedhanivṛtyartho'yamārambha iti.
"bhāṣitapuṃskādityeva" iti. yadi "bhāṣitapuṃskādanūṅ()" 6.3.33 iti ca nānuvatrtate, tadā'bhāṣitapuṃskārthamanūṅarthañcedaṃ vacanaṃ syāt(), na pratiṣedhārtham(). evaṃ ca khaṭvāvṛndārikā, brāhṛbandhūvṛndāriketyātrāpi puṃvadbhāvaḥ syāt(). tasmādbhāṣitapuṃskādanūṅityanuvatrtanīyam().
"kukkuṭa()ādīnām()" ityādi. uttarapadasyāntāderastrītvādasāmānādhikaraṇyācca puṃvadbhāvo na prāpnotītyupasaṃkhyāyate. "na vā" ityanenopasaṃkhyānaṃ pratyācaṣṭe-- na vā vaktavyaḥ, kasmāt()? astrīpūrvapadasya vivakṣitatvāt(). astrīliṅgasya pūrvapadasya vivakṣitatvādityabhiprāyaḥ. asyaivārthaṃ vispaṣṭīkarttumāha--"strītvena vinā" ityādi. atra hi mayūrādijātyantarasyā nivṛttirvivakṣitā. jātyantaranivṛttiparāyāṃ deśanāyāṃ liṅgaviśeṣopādānamanupakārakameva. vināpi tena jātyantaranivṛttiḥ śakyata eva katrtam(). tathā hi--mṛgamāṃsamityukte antareṇāpi liṅgaviśeṣopādānaṃ jātyantarasaya vyavaccheda upapadyate--mṛgajātisambandhi māṃsam(), nānyajātisambandhīti. tasmāt? strītvamatrānupakāritvānna vivakṣitam(), ataḥ strītvena vinā pūrvapadasyārtho'tri kukkuṭāṇḍādau jātisāmānyena strītvadaviśeṣavihito vivakṣita ityarthaḥ. tataścāstrīliṅgā evātra kukkuṭādayaḥ śabdā aṇḍādibhiḥ śabdaṃ samasyanta iti bhāvaḥ. kaḥ punarasau pūrvapadārthaḥ? kukkuṭādijātyā vyavachinnaṃ dravyamātram().
"puṃvadbhāvāt()" ityādi. atra khiti puṃvadbhāvādghrasvatvaṃ vipratiṣedhena bhavatīti pūrvameva vyākhyātam(). ghādiṣu tu vyākhyāyate. ghādiṣu ṅyo hyasvo bhavatītyasyāvakāśaḥ--natrtakitarā, natrtakitamā, natrtakirūpā, natrtakikalpeti; puṃvadbhāvasyāvakāśaḥ--darśanīyatarā, darśanīyatamāṃ, darśanīyarūpā, darśanīyakalpeti; ihobhayaṃ prāpnoti---paṭvitarā, paṭvitamā; paṭ()virūpā, paṭvikalpeti; vipratiṣedhena hyasvatvaṃ bhavati. "ke'ṇaḥ" 7.4.13 iti hyasvasyāvakāśaḥ--nartakiketi; ajñātādāvarthe "prāgivāt? kaḥ" 5.3.70 pūrvadbhāvasyāvakāśaḥ--dāradiketi. daracchabdasyātra ke parataḥ "tasalādiṣvākṛtvāsucaḥ" 6.3.34 iti puṃvadbhāvena dāradaśabdo bhavati. ataṣṭāpi kṛte "pratyayasthāt? kāt()" 7.3.44 ityādinettvamihobhayaṃ prāpnoti. "paṭvikā" iti. atra vipratiṣedhena hyasvatvaṃ bhaviṣyati. kena punaḥ puṃvadbhāvaḥ, yāvatā tasilādiṣu parigaṇanaṃ kṛtam(), na ca tatara kapratyayaḥ parigaṇitaḥ? etat? bhāṣyakāraḥ praṣṭavyo yaḥ parigaṇanaṃ karoti, na tu sūtrakāraḥ.
pūrva yasya siddhaye'nūṅiti prasajyapratiṣedha āśritastaddarśanārthamāha--"iha" ityādi. "tatra tadrājapratyayasya" ityādi. tatreḍaviṭ, pṛthu ityetābhyāṃ "janapadaśabdāt? kṣatriyādañ()" 4.1.166 iti vihitasyāñastadrājapratyayasya "ataśca" 4.1.175 iti luk(). darad? uśijityetābhyāṃ tu "dvyañmagadha" 4.1.168 ityādinā vihitasyāṇaḥ. iḍaviṭ? cāsau vṛndārikā ceti vigṛhra samāsa iti. "viśeṣaṇa" ityādinā, "atraiḍaviḍādayaḥ" [nāsti--kāśikā] iti ādiśabdena dāradaḥ, pārathaḥ, auśija ityete gṛhrante॥
Bālamanoramā1 : puṃvatkarmadhāraya. `striyāḥ puṃvadbhāṣitapuṃskādanū'ṅiti vartate. e kā pi s Sū #736 See More
puṃvatkarmadhāraya. `striyāḥ puṃvadbhāṣitapuṃskādanū'ṅiti vartate. ekāpi saptamī
viṣayabhedādbhidyate. karmadhārayāṃśe'dhikaraṇasaptamī. jātīyadeśīyaviṣaye parasaptamī. tadāha–
karmadhāraye iti. `tathābhūta'mityanantaraṃ `strīvācaka'miti śeṣaḥ.
`bhāṣitapuṃskādanū'ṅityetat `striyāḥ puṃvat' iti sūtre sphuṭīkariṣyate. nanu
karmadhāraye `striyāḥ puṃva'dityanena siddhaṃ puṃvattvaṃ, jātīyadeśīyayostu
`tasilādiṣvākṛtvasucaḥ' ityanena siddhamityata āha–pūraṇīpriyādiṣvaprāpta iti.
apūraṇīpriyādiṣviti paryudāsāditi bhāvaḥ. mahānavamīti. mahatī cāsau navamī ceti
vigrahaḥ. `sanmahadi'tyādinā samāsaḥ. navānāṃ pūraṇī navamī. `tasya pūraṇe
ḍaṭ'`nāntādasaṃkhyādermaṭ'. ṭittvānṅīp. atra navamīśabdasya
pūraṇapratyayāntatvāttasmin pare `striyāḥ puṃvat' iti puṃvattvamaprāptamanena
vidhīyate. kṛte puṃvattve `ānmahataḥ' ityāttvamiti bhāvaḥ. kṛṣṇacaturdaśīti.
caturdaśānāṃ pūraṇī-caturdaśī. ḍaṭa. `nastaddhite' iti ṭilopaḥ. ṭittvānṅīp. kṛṣṇā
cāsau caturdaśī ceti vigrahaḥ. mahāpriyeti. mahatī cāsau priyā ceti karmadhārayaḥ.
atrāpi priyādiparyudāsādaprāptamanena vidhīyata iti bhāvaḥ.
ityasya prayojanāntaramāha–tathā kopadhāderiti. `na koradhāyāḥ' `saṃjñīpūraṇyośca'
`vṛddhinimittasya ca taddhitasyā'raktavikāre' `svāṅgāccetaḥ' `jāteśce'ti
pañcasūtryā pratiṣiddha ityarthaḥ. karmadhārayādāviti. karmadhāraye jātīyadeśīyayośca
parayorityarthaḥ. pācakastrīti. pācikā cāsau strī ceti karmadhārayaḥ. atra `na
kopadhāyāḥ' iti puṃvattvasya pratiṣedhaḥ prāptaḥ. dattabhāryā pañcamabhāryeti dattā
cāsau bhāryā ceti, pañcamī cāsau bhāryā ceti ca karmadhārayaḥ. atra
`saṃjñāpūraṇyośce'ti pratiṣedhaḥ prāptaḥ. ruāaugghnabhāryeti. ruāaugghnī cāsau
bhāryā ceti karmadhārayaḥ. atra `vṛddhinimittasya ce'ti pratiṣedhaḥ prāptaḥ.
sukeśabhāryeti. sukesī cāsau bhāryā ceti karmadhārayaḥ. atra `svāṅgācceta' iti
niṣedhaḥ prāptaḥ. brāāhṛṇabhāryeti. brāāhṛṇī cāsau bhāryā ceti karmadhārayaḥ. atra
`jāteśce'ti niṣedhaḥ prāptaḥ. \r\natha jātīyadeśīyayoḥ pratiprasavamudāharati–evaṃ
pācakajātīyā pācakadeśīyeti. `prakāravacane' iti jātīyar. `īṣadasamāptau' iti daiśīyar.
ubhayatrāpi `tasilādiṣu' iti puṃvattvasya `na kopadhāyāḥ' iti niṣedhaḥ. prāptaḥ.
ityādīti. dattajātīyā, dattadeśīyā. pañcamajātīyā, pañcamadeśīyā. ruāaughnajātīyā,
ruāaughnadeśīyā. sukeśajātīyā, sukeṣadeśīyā. brāāhṛṇajātīyā, brāāhṛṇadeśīyā. tadevaṃ
puṃvatkarmadhāraye'ti sūtraṃ nirūpya `poṭāyuvatī'ti sūtrasya krameṇodāharaṇānyāha–
ibhapoṭeti. poṭā cāsau ibhī ceti karmadhārayaḥ. ibhīśabdasya puṃvattvam. jāteḥ
pūrvanipātārthamidaṃ sūtram. poṭā strīpuṃsalakṣaṇeti. kośavākyamidam.
strīpuṃsayorlakṣaṇāni cihnāni yasyā iti bahuvrīhiḥ. ibhayuvatiriti. yuvatiścāsau
ibhī ceti vigrahaḥ. karmadhāraye puṃvattvam. agnistoka iti. stokaḥ= alpaḥ, sa cāsau
agniśceti vigrahaḥ. uda\ufffdiātkatipayamiti. `takraṃ hruda\ufffdiāt' ityamaraḥ.
katipayaṃ ca taduda\ufffdiācceti karmadhārayaḥ. gṛṣṭiḥ sakṛtprasūteti. kośavākyamidam.
gogṛṣṭiriti. gṛṣṭiścāsau gauśceti karmadhārayaḥ. dhenurnavaprasūteti.
kośavākyamidam. govaśeti. vaśā cāsau gauśceti vigrahaḥ behadnarbhaghātinīti.
kośavākyamidam. govehaditi. vehaccāsau gauśceti vigrahaḥ. baṣkayaṇyataruṇavatseti.
`cirasūtā baṣkayaṇī' ityamaraḥ. `taruṇavatse'tyapapāṭhaḥ. gobaṣkayaṇīti. baṣkayaṇī cāsau
gauśceti vigrahaḥ. kaṭhapravakteti. pravaktā=adhyāpakaḥ, sa cāsau kaṭhaśceti vigrahaḥ.
kaṭhādhyāpaka iti. adhyāpakaścāsau kaṭhaśceti vigrahaḥ. kaṭhadhūrta iti. dhūrtaścāsau
kaṭhaśceti vigrahaḥ. `dhūrto'kṣadeva'tyamaraḥ viṭa ityanye. naca `kutsitāni kutsanaiḥ'
ityanena siddhiḥ śaṅkyā, pravṛttinimittakutsāyāmeva tatpravṛtteḥ. na hi kaṭhatvaṃ
kutsitadam.
Bālamanoramā2 : puṃvatkarmadhārayajātīyadeśīyeṣu 736, 6.3.41 puṃvatkarmadhāraya. "s tr iy āḥ p See More
puṃvatkarmadhārayajātīyadeśīyeṣu 736, 6.3.41 puṃvatkarmadhāraya. "striyāḥ puṃvadbhāṣitapuṃskādanū"ṅiti vartate. ekāpi saptamī viṣayabhedādbhidyate. karmadhārayāṃśe'dhikaraṇasaptamī. jātīyadeśīyaviṣaye parasaptamī. tadāha--karmadhāraye iti. "tathābhūta"mityanantaraṃ "strīvācaka"miti śeṣaḥ. "bhāṣitapuṃskādanū"ṅityetat "striyāḥ puṃvat" iti sūtre sphuṭīkariṣyate. nanu karmadhāraye "striyāḥ puṃva"dityanena siddhaṃ puṃvattvaṃ, jātīyadeśīyayostu "tasilādiṣvākṛtvasucaḥ" ityanena siddhamityata āha--pūraṇīpriyādiṣvaprāpta iti. apūraṇīpriyādiṣviti paryudāsāditi bhāvaḥ. mahānavamīti. mahatī cāsau navamī ceti vigrahaḥ. "sanmahadi"tyādinā samāsaḥ. navānāṃ pūraṇī navamī. "tasya pūraṇe ḍaṭ""nāntādasaṃkhyādermaṭ". ṭittvānṅīp. atra navamīśabdasya pūraṇapratyayāntatvāttasmin pare "striyāḥ puṃvat" iti puṃvattvamaprāptamanena vidhīyate. kṛte puṃvattve "ānmahataḥ" ityāttvamiti bhāvaḥ. kṛṣṇacaturdaśīti. caturdaśānāṃ pūraṇī-caturdaśī. ḍaṭa. "nastaddhite" iti ṭilopaḥ. ṭittvānṅīp. kṛṣṇā cāsau caturdaśī ceti vigrahaḥ. mahāpriyeti. mahatī cāsau priyā ceti karmadhārayaḥ. atrāpi priyādiparyudāsādaprāptamanena vidhīyata iti bhāvaḥ. "puṃvatkarmadhāraya" ityasya prayojanāntaramāha--tathā kopadhāderiti. "na koradhāyāḥ" "saṃjñīpūraṇyośca" "vṛddhinimittasya ca taddhitasyā'raktavikāre" "svāṅgāccetaḥ" "jāteśce"ti pañcasūtryā pratiṣiddha ityarthaḥ. karmadhārayādāviti. karmadhāraye jātīyadeśīyayośca parayorityarthaḥ. pācakastrīti. pācikā cāsau strī ceti karmadhārayaḥ. atra "na kopadhāyāḥ" iti puṃvattvasya pratiṣedhaḥ prāptaḥ. dattabhāryā pañcamabhāryeti dattā cāsau bhāryā ceti, pañcamī cāsau bhāryā ceti ca karmadhārayaḥ. atra "saṃjñāpūraṇyośce"ti pratiṣedhaḥ prāptaḥ. ruāaugghnabhāryeti. ruāaugghnī cāsau bhāryā ceti karmadhārayaḥ. atra "vṛddhinimittasya ce"ti pratiṣedhaḥ prāptaḥ. sukeśabhāryeti. sukesī cāsau bhāryā ceti karmadhārayaḥ. atra "svāṅgācceta" iti niṣedhaḥ prāptaḥ. brāāhṛṇabhāryeti. brāāhṛṇī cāsau bhāryā ceti karmadhārayaḥ. atra "jāteśce"ti niṣedhaḥ prāptaḥ. atha jātīyadeśīyayoḥ pratiprasavamudāharati--evaṃ pācakajātīyā pācakadeśīyeti. "prakāravacane" iti jātīyar. "īṣadasamāptau" iti daiśīyar. ubhayatrāpi "tasilādiṣu" iti puṃvattvasya "na kopadhāyāḥ" iti niṣedhaḥ. prāptaḥ. ityādīti. dattajātīyā, dattadeśīyā. pañcamajātīyā, pañcamadeśīyā. ruāaughnajātīyā, ruāaughnadeśīyā. sukeśajātīyā, sukeṣadeśīyā. brāāhṛṇajātīyā, brāāhṛṇadeśīyā. tadevaṃ puṃvatkarmadhāraye"ti sūtraṃ nirūpya "poṭāyuvatī"ti sūtrasya krameṇodāharaṇānyāha--ibhapoṭeti. poṭā cāsau ibhī ceti karmadhārayaḥ. ibhīśabdasya puṃvattvam. jāteḥ pūrvanipātārthamidaṃ sūtram. poṭā strīpuṃsalakṣaṇeti. kośavākyamidam. strīpuṃsayorlakṣaṇāni cihnāni yasyā iti bahuvrīhiḥ. ibhayuvatiriti. yuvatiścāsau ibhī ceti vigrahaḥ. karmadhāraye puṃvattvam. agnistoka iti. stokaḥ= alpaḥ, sa cāsau agniśceti vigrahaḥ. uda()iātkatipayamiti. "takraṃ hruda()iāt" ityamaraḥ. katipayaṃ ca taduda()iācceti karmadhārayaḥ. gṛṣṭiḥ sakṛtprasūteti. kośavākyamidam. gogṛṣṭiriti. gṛṣṭiścāsau gauśceti karmadhārayaḥ. dhenurnavaprasūteti. kośavākyamidam. govaśeti. vaśā cāsau gauśceti vigrahaḥ behadnarbhaghātinīti. kośavākyamidam. govehaditi. vehaccāsau gauśceti vigrahaḥ. baṣkayaṇyataruṇavatseti. "cirasūtā baṣkayaṇī" ityamaraḥ. "taruṇavatse"tyapapāṭhaḥ. gobaṣkayaṇīti. baṣkayaṇī cāsau gauśceti vigrahaḥ. kaṭhapravakteti. pravaktā=adhyāpakaḥ, sa cāsau kaṭhaśceti vigrahaḥ. kaṭhādhyāpaka iti. adhyāpakaścāsau kaṭhaśceti vigrahaḥ. kaṭhadhūrta iti. dhūrtaścāsau kaṭhaśceti vigrahaḥ. "dhūrto'kṣadeva"tyamaraḥ viṭa ityanye. naca "kutsitāni kutsanaiḥ" ityanena siddhiḥ śaṅkyā, pravṛttinimittakutsāyāmeva tatpravṛtteḥ. na hi kaṭhatvaṃ kutsitadam.
Tattvabodhinī1 : bhāṣutapuṃskādityādi. etacca `striyāḥ puṃva'diti sūtre sphuṭīkariṣ ya te . na Sū #651 See More
bhāṣutapuṃskādityādi. etacca `striyāḥ puṃva'diti sūtre sphuṭīkariṣyate. nanu
tenaiva karmadhāraye'pi siddhaṃ jātīyadeśīyayostu `tasilādiṣvi'ti siddhaṃ, tatkimanena
sūtreṇetyata āha–pūraṇīpriyādiṣviti. tatheti ca. mahānavamīti. navānāṃ pūraṇī. `tasya
pūraṇe ḍaṭ'`nāntādasaṅkhyādermaṭa'. ṭittvānṅīp. mahatī cāsau navamī cet vigrahaḥ.
puṃvadbhāve kṛte vakṣyamāṇena mahata ākāraḥ. kopadhāderiti. `na kopadhāyāḥ'
`saṃjñāpūraṇyośca' `vṛddhinimittasya ca taddhitasyā'raktavikāre'
`tvāhgāccetaḥ'`jāteśce'ti pañcasūtryā pritaṣiddha ityarthaḥ. krameṇodāharati–
pācakastrīti. jātīyadeśayayorapi pratiprasavamudāharati–evamiti. pācikāprakāravatī
pācakajātīyā. ` prakāravacane jātīyar'. pācakadeśīyeti. `īṣadasamāptau'iti deśīyar.
ubhayatra `tasilādiṣu'iti puṃvadbhāvasya `na kopadhāyāḥ' iti niṣedhaḥ prāptaḥ, paṭujātīyā
paṭudeśīyetyādau tasya caritārthatvāt. ityādīti. ādipadāddattajātīyā,
pañcamajātīyā, ruāaugdhnajātīyā, sukeśajātīyai, brāāhṛṇajātīyā. evaṃ
dattadeśīyetyādyudāhāryam. strīpuṃsalakṣaṇeti. stanaśmaśrvādiyuktā
strītyarthaḥ. uda\ufffdiāditi. `takraṃ hruda\ufffdiānmathitaṃ pa#ādāmbvārdhā'mbu
nirjala'mityamaraḥ. kaṭhadhūrta iti. nātra kaṭhatvaṃ kutsyate, ataḥ `kitsitāni kutsanaiḥ'
iti gatārthatā śaṅkyā, pravṛttinimittakutsāyāmeva tasya pravṛtteḥ. `janayati
kumudabhrānti dhūrtabako bālamatsyānā'mityatra `dhūrtabaka'ityasādhureva.
Tattvabodhinī2 : puṃvatkarmadhārayajātīyadeśīveṣu 651, 6.3.41 bhāṣutapuṃskādityādi. etacc a &q uo t; See More
puṃvatkarmadhārayajātīyadeśīveṣu 651, 6.3.41 bhāṣutapuṃskādityādi. etacca "striyāḥ puṃva"diti sūtre sphuṭīkariṣyate. nanu tenaiva karmadhāraye'pi siddhaṃ jātīyadeśīyayostu "tasilādiṣvi"ti siddhaṃ, tatkimanena sūtreṇetyata āha--pūraṇīpriyādiṣviti. tatheti ca. mahānavamīti. navānāṃ pūraṇī. "tasya pūraṇe ḍaṭ""nāntādasaṅkhyādermaṭa". ṭittvānṅīp. mahatī cāsau navamī cet vigrahaḥ. puṃvadbhāve kṛte vakṣyamāṇena mahata ākāraḥ. kopadhāderiti. "na kopadhāyāḥ" "saṃjñāpūraṇyośca" "vṛddhinimittasya ca taddhitasyā'raktavikāre" "tvāhgāccetaḥ""jāteśce"ti pañcasūtryā pritaṣiddha ityarthaḥ. krameṇodāharati--pācakastrīti. jātīyadeśayayorapi pratiprasavamudāharati--evamiti. pācikāprakāravatī pācakajātīyā. " prakāravacane jātīyar". pācakadeśīyeti. "īṣadasamāptau"iti deśīyar. ubhayatra "tasilādiṣu"iti puṃvadbhāvasya "na kopadhāyāḥ" iti niṣedhaḥ prāptaḥ, paṭujātīyā paṭudeśīyetyādau tasya caritārthatvāt. ityādīti. ādipadāddattajātīyā, pañcamajātīyā, ruāaugdhnajātīyā, sukeśajātīyai, brāāhṛṇajātīyā. evaṃ dattadeśīyetyādyudāhāryam. strīpuṃsalakṣaṇeti. stanaśmaśrvādiyuktā strītyarthaḥ. uda()iāditi. "takraṃ hruda()iānmathitaṃ pa#ādāmbvārdhā'mbu nirjala"mityamaraḥ. kaṭhadhūrta iti. nātra kaṭhatvaṃ kutsyate, ataḥ "kitsitāni kutsanaiḥ" iti gatārthatā śaṅkyā, pravṛttinimittakutsāyāmeva tasya pravṛtteḥ. "janayati kumudabhrānti dhūrtabako bālamatsyānā"mityatra "dhūrtabaka"ityasādhureva.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications