Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: पुंवत्‌ कर्मधारयजातीयदेशीयेषु puṃvat‌ karmadhārayajātīyadeśīyeṣu
Individual Word Components: puṃvat karmadhārayajātīyadeśīyeṣu
Sūtra with anuvṛtti words: puṃvat karmadhārayajātīyadeśīyeṣu uttarapade (6.3.1), striyāḥ (6.3.34), bhāṣitapuṁskādanūṅ (6.3.34), na (6.3.37)
Type of Rule: atideśa
Preceding adhikāra rule:6.3.1 (1alug uttarapade)

Description:

The feminine (unless it ends in ((ū))), having an equivalent and uniform masculine, becomes masculine in a Karmadhâraya, and before ((jātīya)) and ((deśīya))|| Source: Aṣṭādhyāyī 2.0

[A feminine-denoting nominal stem having a masculine counterpart in the same sense 34] is treated like a masculine (puṁ-vát) in a Karmadhārayá compound or [before 1.1.66 the affixes 3.1.1] °-jātīya(R) and °-deśīya(R). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.3.1, 6.3.34

Mahābhāṣya: With kind permission: Dr. George Cardona

1/19:kimartham idam ucyate |
2/19:puṃvat karmadhāraye pratiṣiddhārtham |*
3/19:pratiṣiddhāṛthaḥ ayam ārambhaḥ |
4/19:na kopadhāyāḥ iti uktam |
5/19:tatra api puṃvat bhavati |
See More


Kielhorn/Abhyankar (III,157.4-14) Rohatak (IV,616-617)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: karmadharaye samāse jātīya deśīya ityetayośca pratyayayoḥ bhāṣitapuṃskādanūṅ str   See More

Kāśikāvṛttī2: puṃvat karmadhārayajātīyadeśīyeṣu 6.3.42 karmadharaye samāse jātīya dīya itye   See More

Nyāsa2: puṃvatkarmadhārayajātīyadeśīyeṣu. , 6.3.41 nanu ca karmadhāraye "stripu   See More

Bālamanoramā1: puṃvatkarmadhāraya. `striyāḥ puṃvadbhāṣitapuṃskādanū'ṅiti vartate. epi s Sū #736   See More

Bālamanoramā2: puṃvatkarmadhārayajātīyadeśīyeṣu 736, 6.3.41 puṃvatkarmadhāraya. ";striyāḥ p   See More

Tattvabodhinī1: bhāṣutapuṃskādityādi. etacca `striyāḥ puṃva'diti sūtre sphuṭīkariṣyate. na Sū #651   See More

Tattvabodhinī2: puṃvatkarmadhārayajātīyadeśīveṣu 651, 6.3.41 bhāṣutapuṃskādityādi. etacca "   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions