Kāśikāvṛttī1: jāteśca striyāḥ na puṃvad bhavati amānini parataḥ. kaṭhībhāryaḥ. bahvṛcibhāryaḥ. See More
jāteśca striyāḥ na puṃvad bhavati amānini parataḥ. kaṭhībhāryaḥ. bahvṛcibhāryaḥ.
kaṭhīpāśā. bahvṛcīpāśā. kaṭhīyate. bahvṛcīyate. amānini ityeva, kaṭhamāninī.
bahvṛcamāninīi. ayaṃ pratiṣedha aupasaṅkhyānikasya puṃvadbhāvasya na iṣyate. hastinīnāṃ
samūho hāstikam.
Kāśikāvṛttī2: jāteś ca 6.3.41 jāteśca striyāḥ na puṃvad bhavati amānini parataḥ. kaṭhībhāryaḥ See More
jāteś ca 6.3.41 jāteśca striyāḥ na puṃvad bhavati amānini parataḥ. kaṭhībhāryaḥ. bahvṛcibhāryaḥ. kaṭhīpāśā. bahvṛcīpāśā. kaṭhīyate. bahvṛcīyate. amānini ityeva, kaṭhamāninī. bahvṛcamāninīi. ayaṃ pratiṣedha aupasaṅkhyānikasya puṃvadbhāvasya na iṣyate. hastinīnāṃ samūho hāstikam.
Nyāsa2: jāteśca. , 6.3.40 "kaṭhībhāryaḥ" iti. kaṭhaśabdāt? "jāterastrīviṣ See More
jāteśca. , 6.3.40 "kaṭhībhāryaḥ" iti. kaṭhaśabdāt? "jāterastrīviṣayādayopadhāt? 4.1.63 iti ṅīṣ(). jātitvaṃ tvasya "gotrañca caraṇaiḥ saha" (4.1.63; mā. bhā.2.225) iti lakṣaṇena.
"ayam()" ityādi. "bhasyāḍhe taddhite" (vā.731) ityaupasaṃkhyāniko yaḥ puṃvadbhāvastasyāyaṃ pratiṣedho neṣyate. yasmādasya pratiṣedhasya bādhanārthamuttarasūtre puṃvaditi yogavibhāgaḥ katrtavya ityabhiprāyaḥ॥
Bālamanoramā1: jāteśca. `īta' iti asvaritatvānnānuvartata ityabhipretyāha–jāteḥ paroḥ yaḥ Sū #832 See More
jāteśca. `īta' iti asvaritatvānnānuvartata ityabhipretyāha–jāteḥ paroḥ yaḥ
strīpratyaya iti. śūdrābhārya iti. `śūdrā cāmahatpūrve'ti
jātilakṣaṇaṅīṣo'pavādaṣṭāp. puṃvattvaniṣedhānna ṭāpo nivṛttiḥ. brāāhṛṇībhārya
iti. puṃvattvaniṣedānna śāṅrgaravādiṅīno nivṛttiḥ. nanu hastinīnāṃ samūho
hāstikamityatra `acittahastī'ti ṭhaki hastinīśabdasya `bhasyā'ḍhe' iti kathaṃ
puṃvattvaṃ `jāteśce'ti niṣedhādityata āha–sautrasyaivāyaṃ niṣedha iti.
sūtravihitasyetyarthaḥ. `bhasyā'ḍhe' iti tu vārtikamiti bhāvaḥ. etacca `na kopadhāyāḥ'
iti sūtre bhāṣye spaṣṭam.
Bālamanoramā2: jāteśca 832, 6.3.40 jāteśca. "īta" iti asvaritatvānnānuvartata ityabhi See More
jāteśca 832, 6.3.40 jāteśca. "īta" iti asvaritatvānnānuvartata ityabhipretyāha--jāteḥ paroḥ yaḥ strīpratyaya iti. śūdrābhārya iti. "śūdrā cāmahatpūrve"ti jātilakṣaṇaṅīṣo'pavādaṣṭāp. puṃvattvaniṣedhānna ṭāpo nivṛttiḥ. brāāhṛṇībhārya iti. puṃvattvaniṣedānna śāṅrgaravādiṅīno nivṛttiḥ. nanu hastinīnāṃ samūho hāstikamityatra "acittahastī"ti ṭhaki hastinīśabdasya "bhasyā'ḍhe" iti kathaṃ puṃvattvaṃ "jāteśce"ti niṣedhādityata āha--sautrasyaivāyaṃ niṣedha iti. sūtravihitasyetyarthaḥ. "bhasyā'ḍhe" iti tu vārtikamiti bhāvaḥ. etacca "na kopadhāyāḥ" iti sūtre bhāṣye spaṣṭam.
Tattvabodhinī1: jāteśca. yadyatra `jāterityeva vihita' iti vyākhyāyeta tarhi
hāstikamityud Sū #729 See More
jāteśca. yadyatra `jāterityeva vihita' iti vyākhyāyeta tarhi
hāstikamityudāharaṇe `aupasaṅkhyāmikasya nāyaṃ niṣeda'iti bhāṣyoktirna saṅgaccheta.
hastin?śabdāt `jāte'riti ṅīṣna vihitaḥ, adantatvā'bhāvāt, kiṃ tu
`ṛnnebhyaḥ'iti ṅībvihita iti puṃvadbhāvaniṣedhasyā'prasakterata āha–jāteḥ para iti.
evaṃ ca `hastanībhāryaḥ', ityādāvapi niṣedhaḥ sidhyatīti bhāvaḥ.
Tattvabodhinī2: jāteśca 729, 6.3.40 jāteśca. yadyatra "jāterityeva vihita" iti vyākhyā See More
jāteśca 729, 6.3.40 jāteśca. yadyatra "jāterityeva vihita" iti vyākhyāyeta tarhi hāstikamityudāharaṇe "aupasaṅkhyāmikasya nāyaṃ niṣeda"iti bhāṣyoktirna saṅgaccheta. hastin()śabdāt "jāte"riti ṅīṣna vihitaḥ, adantatvā'bhāvāt, kiṃ tu "ṛnnebhyaḥ"iti ṅībvihita iti puṃvadbhāvaniṣedhasyā'prasakterata āha--jāteḥ para iti. evaṃ ca "hastanībhāryaḥ", ityādāvapi niṣedhaḥ sidhyatīti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents