Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: स्वाङ्गाच्चेतोऽमानिनि svāṅgācceto'mānini
Individual Word Components: svāṅgāt ca ītaḥ amānini
Sūtra with anuvṛtti words: svāṅgāt ca ītaḥ amānini uttarapade (6.3.1), striyāḥ (6.3.34), puṁvat (6.3.34), bhāṣitapuṁskādanūṅ (6.3.34), na (6.3.37)
Type of Rule: pratiṣedha
Preceding adhikāra rule:6.3.1 (1alug uttarapade)

Description:

A feminine in ((ī)) ending in the name of a part of body, docs not become masculine, except when the word ((mānin)) follows. Source: Aṣṭādhyāyī 2.0

[A feminine-denoting nominal stem 34] signifying a part of one's body (sv-ā-ṅg-āt) [ending in 1.1.72] the long vowel ī(T) [having a masculine counterpart in the same sense 34 is not 37 treated like a masculine 34 before 1.1.66 a final member 1] excluding °-mān-ín- `being of opinion, believing'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.3.1, 6.3.34, 6.3.37

Mahābhāṣya: With kind permission: Dr. George Cardona

1/5:svāṅgāt ca ītaḥ amānini |*
2/5:svāṅgāt ca ītaḥ amānini iti vaktavyam iha api yathā syāt |
3/5:dīrghamukhamānī , ślakṣṇamukhamāninī |
4/5:yadi amānini iti ucyate dīrghamukhamāninī , ślakṣṇamukhamānininī iti na sidhyati |
5/5:prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti evam bhaviṣyati |
See More


Kielhorn/Abhyankar (III,156.19-157.2) Rohatak (IV,616)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: svāṅgāduttaro ya īkāraḥ tadantāyāḥ striyāḥ na puṃvad bhavati amānini parataḥ.    See More

Kāśikāvṛttī2: svāṅgāc ca ito 'mānini 6.3.40 svāṅgāduttaro ya īkāraḥ tadantāyāḥ strina puṃ   See More

Nyāsa2: svaṅgācceto'mānini. , 6.3.39 "dīrghakeśī" iti. "svāṅgāccopasarjan   See More

Bālamanoramā1: svāṅgāccetaḥ. `īta' iti cchedaḥ. tadāha–`svāṅgādya īkāra iti. sukeśībhārya Sū #831   See More

Bālamanoramā2: svāṅgāccetaḥ 831, 6.3.39 svāṅgāccetaḥ. "īta" iti cchedaḥ. taha--&quo   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions