Kāśikāvṛttī1: svāṅgāduttaro ya īkāraḥ tadantāyāḥ striyāḥ na puṃvad bhavati amānini parataḥ.
dī See More
svāṅgāduttaro ya īkāraḥ tadantāyāḥ striyāḥ na puṃvad bhavati amānini parataḥ.
dīrghakeśībhāryaḥ. ślakṣṇakeśībhāryaḥ. dīrghakeśīpāśā. ślakṣṇakeśīpāśā.
dīrghakeśīyate. ślakṣṇakeśīyate. svāṅgātiti kim? paṭubhāryaḥ. ītaḥ iti kim?
akeśabhāryaḥ. amānini iti kim? dīrghakeśamāninī.
Kāśikāvṛttī2: svāṅgāc ca ito 'mānini 6.3.40 svāṅgāduttaro ya īkāraḥ tadantāyāḥ striyāḥ na puṃ See More
svāṅgāc ca ito 'mānini 6.3.40 svāṅgāduttaro ya īkāraḥ tadantāyāḥ striyāḥ na puṃvad bhavati amānini parataḥ. dīrghakeśībhāryaḥ. ślakṣṇakeśībhāryaḥ. dīrghakeśīpāśā. ślakṣṇakeśīpāśā. dīrghakeśīyate. ślakṣṇakeśīyate. svāṅgātiti kim? paṭubhāryaḥ. ītaḥ iti kim? akeśabhāryaḥ. amānini iti kim? dīrghakeśamāninī.
Nyāsa2: svaṅgācceto'mānini. , 6.3.39 "dīrghakeśī" iti. "svāṅgāccopasarjan See More
svaṅgācceto'mānini. , 6.3.39 "dīrghakeśī" iti. "svāṅgāccopasarjanādasaṃyogopadhāt()" 4.1.54 iti ṅīṣ(). "ṣaṭvī" iti. paṭuśabdāt? "voto guṇavacanāt()" 4.1.44 iti ṅīṣ().
"akeśabhāryaḥ" iti. avidyamānāḥ keśā asyā akeśā "sahanañvidyamānapūrvācca" 4.1.57 iti ṅīpi pratiṣiddhe ṭāveva bhavati॥
Bālamanoramā1: svāṅgāccetaḥ. `īta' iti cchedaḥ. tadāha–`svāṅgādya īkāra iti. sukeśībhārya Sū #831 See More
svāṅgāccetaḥ. `īta' iti cchedaḥ. tadāha–`svāṅgādya īkāra iti. sukeśībhārya
iti. `su=śobhanāḥ keśā yasyaḥ sā sukeśī. `svāṅgāccopasarjanāt' iti ṅīṣ.
`striyāḥ puṃva'diti prāptasya niṣedhaḥ. paṭubhārya iti. paṭvī bhāryā yasyeti
vigrahaḥ. paṭutvasya asvāṅgatvānna puṃvattvaniṣedhaḥ. `kiṃtu puvattve `voto
guṇavacanā'diti ṅīṣo nivṛttiriti bhāvaḥ. akeśabhārya iti. avidyamānāḥ keśā yasyāḥ sā
akeśā. `naño'styarthānā'miti bahuvrīhiḥ, vidyamānaśabdasya lopaśca. svāṅgatve'pi
na ṅīṣ, `sahanañvidyamāne'ti niṣedhāt. ataṣṭāveva. akeśā bhāryā yasyeti vigrahaḥ.
svāṅgatve'pi īkārā'bhāvānna puṃvattvaniṣedhaḥ. kiṃtu puṃvattve ṭāpo
nivṛttiriti bhāvaḥ. \r\namāninīti. `svāṅgacce'ti niṣedho māninśabdeparato na
bhavatīti vaktavyamityarthaḥ. sukeśamāninīti. sukerśīmanyata ityarthe `manaśce'ti ṇini,
upadhāvṛddhiḥ, upapadasamāsaḥ, subluk, puṃvattve ṅīṣo nivṛttiriti bhāvaḥ.
Bālamanoramā2: svāṅgāccetaḥ 831, 6.3.39 svāṅgāccetaḥ. "īta" iti cchedaḥ. tadāha--&quo See More
svāṅgāccetaḥ 831, 6.3.39 svāṅgāccetaḥ. "īta" iti cchedaḥ. tadāha--"svāṅgādya īkāra iti. sukeśībhārya iti. "su=śobhanāḥ keśā yasyaḥ sā sukeśī. "svāṅgāccopasarjanāt" iti ṅīṣ. "striyāḥ puṃva"diti prāptasya niṣedhaḥ. paṭubhārya iti. paṭvī bhāryā yasyeti vigrahaḥ. paṭutvasya asvāṅgatvānna puṃvattvaniṣedhaḥ. "kiṃtu puvattve "voto guṇavacanā"diti ṅīṣo nivṛttiriti bhāvaḥ. akeśabhārya iti. avidyamānāḥ keśā yasyāḥ sā akeśā. "naño'styarthānā"miti bahuvrīhiḥ, vidyamānaśabdasya lopaśca. svāṅgatve'pi na ṅīṣ, "sahanañvidyamāne"ti niṣedhāt. ataṣṭāveva. akeśā bhāryā yasyeti vigrahaḥ. svāṅgatve'pi īkārā'bhāvānna puṃvattvaniṣedhaḥ. kiṃtu puṃvattve ṭāpo nivṛttiriti bhāvaḥ. amāninīti. "svāṅgacce"ti niṣedho māninśabdeparato na bhavatīti vaktavyamityarthaḥ. sukeśamāninīti. sukerśīmanyata ityarthe "manaśce"ti ṇini, upadhāvṛddhiḥ, upapadasamāsaḥ, subluk, puṃvattve ṅīṣo nivṛttiriti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents