Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: दिवसश्च पृथिव्याम् divasaśca pṛthivyām
Individual Word Components: divasaḥ ca pṛthivyām
Sūtra with anuvṛtti words: divasaḥ ca pṛthivyām uttarapade (6.3.1), devatādvandve (6.3.26), divaḥ (6.3.29), dyāvā (6.3.29)
Type of Rule: vidhi
Preceding adhikāra rule:6.3.1 (1alug uttarapade)

Description:

For ((div)) is also substituted ((divas)) (as well as ((dyāvā))) when ((pṛthivī)) follows in a Dvandva of the names of Devatas. Source: Aṣṭādhyāyī 2.0

[In a devatā-dvaṁdvá compound 26, before 1.1.66 the final member 1] °-pr̥thivī the substitute morpheme divas-, in addition to (ca) [dyāvā 29 replaces the first member div-° 29]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.3.1, 6.3.26, 6.3.29


Commentaries:

Kāśikāvṛttī1: pṛthivyām uttarapade devatādvandve divo divasityayam ādeśo bhavati, cad dyāv   See More

Kāśikāvṛttī2: divasaś ca pṛthivyām 6.3.30 pṛthivyām uttarapade devatādvandve divo divasityaya   See More

Nyāsa2: divasaśca pṛthivyām?. , 6.3.29 ānaṅopavādaḥ. athākāraḥ kimarthamuccāryate, sakār   See More

Bālamanoramā1: divasaśca pṛthivyāṃ. diva ityeveti. diva ityanuvartata evetyarthaḥ, svaritatdi   See More

Bālamanoramā2: divasaśca pṛthivyām , 6.3.29 divasaśca pṛthivyāṃ. diva ityeveti. diva ityanuvart   See More

Tattvabodhinī1: rutvaṃ mā bhūditi. akāre sati sakārasya śravaṇaṃ bhavati, tena prayoge vi'b Sū #792   See More

Tattvabodhinī2: divasaśca pṛthivyām 792, 6.3.29 rutvaṃ mā bhūditi. akāre sati sakārasya śravaṇaṃ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions