Kāśikāvṛttī1: pṛthivyām uttarapade devatādvandve divo divasityayam ādeśo bhavati, cakārād dyāv See More
pṛthivyām uttarapade devatādvandve divo divasityayam ādeśo bhavati, cakārād dyāvā
ca. divaspṛthivyau. dyāvāpṛthivyau. akāroccāraṇam sakārasya
vikārābhāvapratipattyartham. tena rutvadīni na bhavanti. kathaṃ dyāvā cidasmai pṛthivī
namete iti? kartavyo 'tra yatnaḥ.
Kāśikāvṛttī2: divasaś ca pṛthivyām 6.3.30 pṛthivyām uttarapade devatādvandve divo divasityaya See More
divasaś ca pṛthivyām 6.3.30 pṛthivyām uttarapade devatādvandve divo divasityayam ādeśo bhavati, cakārād dyāvā ca. divaspṛthivyau. dyāvāpṛthivyau. akāroccāraṇam sakārasya vikārābhāvapratipattyartham. tena rutvadīni na bhavanti. kathaṃ dyāvā cidasmai pṛthivī namete iti? kartavyo 'tra yatnaḥ.
Nyāsa2: divasaśca pṛthivyām?. , 6.3.29 ānaṅopavādaḥ. athākāraḥ kimarthamuccāryate, sakār See More
divasaśca pṛthivyām?. , 6.3.29 ānaṅopavādaḥ. athākāraḥ kimarthamuccāryate, sakārasyetsaṃjñāparitrāṇārtha iti cet()? na; prayojanābhāvādevetsaṃjñā na bhaviṣyatītyāha--"akāraṇoccāraṇam()" ityādi. asati hrakāre'ntarvarttinīṃ vibhaktimāśritya padasaṃjñāyāṃ satyāṃ sakārasya "sasajuṣo ruḥ" 8.2.66 iti rutvaṃ vikāraḥ syāt(), tasyāpi "kharavasānayorvisarjanīvaḥ" 8.3.15 tasyāpi "kupvoḥ ka pau ca" 8.3.37 ityupadhmānīyaḥ syāt(). akāra syoccāraṇe tu sati na bhavati, katham()? akārasyoccāraṇena yadvikṛtasya sakārasyopādānaṃ tasyaitadeva prayojam()--avikṛtasyāsya prayogo yathā syāditi--dyāvā divasamityādikam(). vākmetat().
iha ca sūtre dvandvagrahaṇam(), uttarapadagrahaṇaṃ cānuvatrtate. dyāvā ityayamādeśo vākye na prāpnotītyāha--"katham()" ityādi. "katrtavyo'tra yatnaḥ" iti. tatrāyaṃ yatnaḥ--"tatpuruṣe kṛti bahulam()" 6.3.13 ityato bahulagrahaṇamanuvatrtate tena dyāvā ityayamādeśaśchandasi vākye'pi bhaviṣyatīti.
atha vā-cakārotra kriyate, tasyānuktasamuccayārthatvādbhaviṣyati. dyāvāśabdastu svaritatvādevānuvarttiṣyata iti nārthastadanukarṣaṇārthena cakāreṇa.
atha vā--dikśabdena samānārtho dyāvāśabdaḥ prakṛtyantaramasti, tasyāyaṃ prayogaḥ. ādeśavacanaṃ tu divaḥ prayoganivṛttyarthamiti॥
Bālamanoramā1: divasaśca pṛthivyāṃ. diva ityeveti. diva ityanuvartata evetyarthaḥ, svaritatvādi See More
divasaśca pṛthivyāṃ. diva ityeveti. diva ityanuvartata evetyarthaḥ, svaritatvāditi
bhāvaḥ. tarhi cakāro vyartha ityata āha–cāditi. tathā ca divśabdasya divasādeśo,
dyāvādeśaśca syātpṛthivīśabde uttarapade pare devatādvandve ityarthaḥ.
`divaspṛthivyāḥ' ityatra sakārādakārasyā'śravaṇāddivasādeśasya
sakārāntatvāvaśyaṃbhāvādādeśa sakārādakāroccāraṇasya kiṃ prayojanamityata āha–
ādeśe'kāroccāraṇamiti. sāmathryāt `sasajuṣo ru'riti rutvaṃ neti bhāvaḥ. nanu `dyāvā
cidasmai pṛthivī sannamete' ityatra divśabdapṛthivīśabdayoḥ kathaṃ dvandvaḥ ?, kathaṃ vā
divo dyāvā deśaḥ?, uttarapadasya `cidasmai' ityanena vyavahitatvādityata āha–chandasi
dṛṣṭānuvidhiriti॥ bhāṣyavākyametat. vede dṛṣṭānusaraṇamityarthaḥ. yatādṛṣṭaṃ tathā
prakriyā kalpanīyeti bhāvaḥ. padakārā iti. `divaspṛthivyo'rityavagrahe visargaṃ
paṭhantītyarthaḥ. `padakārā' ityanena padapāṭhasyādhunikatvaṃ sūcitam. tathāca visargapāṭhaḥ
prāmādika iti sūcitam, akāroccāraṇena rutvanivṛtteruktatvāt. uṣāsoṣasaḥ.
uṣāsāsūryamiti. uṣāśca sūryaśceti samāhāradvandvaḥ. mātarapitarāvudīcām. udīcāṃ
mate mātarapitarāviti bhavatītyarthaḥ. atra mātṛśabdasyā'raṅādeśo nipātyate.
mātāpitarāviti. araṅabhāve `ānaṅṛtaḥ' ityānaṅ. dvandvāccudaṣa. samāsāntādhikārasthaṃ
taddhitādhikārasthaṃ cedaṃ sūtram. ṭacsyāditi. `rājāhaḥsakhibhyaḥ'
ityatastadanuvṛtteriti bhāvaḥ. vāktvacamiti. vākya tvakceti samāhāradvandvaḥ.
kutvasyā'siddhatvāccavargāntatvāṭṭac.evaṃ tvakruājamityatrāpi. tvakca
ruākceti vigrahaḥ. śamīdṛṣadamiti. śamī ca dṛṣacceti vigrahaḥ. dakārāntatvāṭṭac.
vāktviṣamiti. vākca tviṭ. ceti vigrahaḥ. ṣāntatvāṭṭac,
jaśtvasyā'siddhatvāditi bhāvaḥ. chatropānahamiti. chatraṃ ca upānacceti vigrahaḥ.
hāntatvāṭṭac. prāvṛṭśaradāviti. prāvṛṭ ca śaracceti vigrahaḥ.
itaretarayogadvandvatvānna ṭajiti bhāvaḥ.
Bālamanoramā2: divasaśca pṛthivyām , 6.3.29 divasaśca pṛthivyāṃ. diva ityeveti. diva ityanuvart See More
divasaśca pṛthivyām , 6.3.29 divasaśca pṛthivyāṃ. diva ityeveti. diva ityanuvartata evetyarthaḥ, svaritatvāditi bhāvaḥ. tarhi cakāro vyartha ityata āha--cāditi. tathā ca divśabdasya divasādeśo, dyāvādeśaśca syātpṛthivīśabde uttarapade pare devatādvandve ityarthaḥ. "divaspṛthivyāḥ" ityatra sakārādakārasyā'śravaṇāddivasādeśasya sakārāntatvāvaśyaṃbhāvādādeśa sakārādakāroccāraṇasya kiṃ prayojanamityata āha--ādeśe'kāroccāraṇamiti. sāmathryāt "sasajuṣo ru"riti rutvaṃ neti bhāvaḥ. nanu "dyāvā cidasmai pṛthivī sannamete" ityatra divśabdapṛthivīśabdayoḥ kathaṃ dvandvaḥ?, kathaṃ vā divo dyāvā deśaḥ(), uttarapadasya "cidasmai" ityanena vyavahitatvādityata āha--chandasi dṛṣṭānuvidhiriti॥ bhāṣyavākyametat. vede dṛṣṭānusaraṇamityarthaḥ. yatādṛṣṭaṃ tathā prakriyā kalpanīyeti bhāvaḥ. padakārā iti. "divaspṛthivyo"rityavagrahe visargaṃ paṭhantītyarthaḥ. "padakārā" ityanena padapāṭhasyādhunikatvaṃ sūcitam. tathāca visargapāṭhaḥ prāmādika iti sūcitam, akāroccāraṇena rutvanivṛtteruktatvāt. uṣāsoṣasaḥ. uṣāsāsūryamiti. uṣāśca sūryaśceti samāhāradvandvaḥ. mātarapitarāvudīcām. udīcāṃ mate mātarapitarāviti bhavatītyarthaḥ. atra mātṛśabdasyā'raṅādeśo nipātyate. mātāpitarāviti. araṅabhāve "ānaṅṛtaḥ" ityānaṅ. dvandvāccudaṣa. samāsāntādhikārasthaṃ taddhitādhikārasthaṃ cedaṃ sūtram. ṭacsyāditi. "rājāhaḥsakhibhyaḥ" ityatastadanuvṛtteriti bhāvaḥ. vāktvacamiti. vākya tvakceti samāhāradvandvaḥ. kutvasyā'siddhatvāccavargāntatvāṭṭac.evaṃ tvakruājamityatrāpi. tvakca ruākceti vigrahaḥ. śamīdṛṣadamiti. śamī ca dṛṣacceti vigrahaḥ. dakārāntatvāṭṭac. vāktviṣamiti. vākca tviṭ. ceti vigrahaḥ. ṣāntatvāṭṭac, jaśtvasyā'siddhatvāditi bhāvaḥ. chatropānahamiti. chatraṃ ca upānacceti vigrahaḥ. hāntatvāṭṭac. prāvṛṭśaradāviti. prāvṛṭ ca śaracceti vigrahaḥ. itaretarayogadvandvatvānna ṭajiti bhāvaḥ.*****iti bālamanoramāyāṃdvandvasamāsaḥ*****atha dviruktaprakriyā.--------------
Tattvabodhinī1: rutvaṃ mā bhūditi. akāre sati sakārasya śravaṇaṃ bhavati, tena prayoge
vikārā'b Sū #792 See More
rutvaṃ mā bhūditi. akāre sati sakārasya śravaṇaṃ bhavati, tena prayoge
vikārā'bhāvo'numīyata iti bhāvaḥ.
`kvacidvakāro ne'tyevānumeyaṃ, lakṣyāmurodhāditi bhāvaḥ.
Tattvabodhinī2: divasaśca pṛthivyām 792, 6.3.29 rutvaṃ mā bhūditi. akāre sati sakārasya śravaṇaṃ See More
divasaśca pṛthivyām 792, 6.3.29 rutvaṃ mā bhūditi. akāre sati sakārasya śravaṇaṃ bhavati, tena prayoge vikārā'bhāvo'numīyata iti bhāvaḥ.chandasi dṛṣṭānuvidhiḥ. visargamiti. tathā ca "kvacidvakāro ne"tyevānumeyaṃ, lakṣyāmurodhāditi bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents