Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ओजःसहोऽम्भस्तमसः तृतीयायाः ojaḥsaho'mbhastamasaḥ tṛtīyāyāḥ
Individual Word Components: ojaḥsahombhastamasaḥ tṛtīyāyāḥ
Sūtra with anuvṛtti words: ojaḥsahombhastamasaḥ tṛtīyāyāḥ aluk (6.3.1), uttarapade (6.3.1)
Type of Rule: vidhi
Preceding adhikāra rule:6.3.1 (1alug uttarapade)

Description:

The Instrumental endings after ((ojas)), ((sahas)), ((ambhas)) and ((tamas)) are not elided before the second member of a compound. Source: Aṣṭādhyāyī 2.0

[Before 1.1.66 a final member of a compound, luK (0̸¹) does not replace 1] the third sUP triplet [introduced after 3.1.2 the first members] ój-as-° `strength', sáh-as-° `power', ámbh-as-° `water' and tám-as-° `darkness'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.3.1

Mahābhāṣya: With kind permission: Dr. George Cardona

1/6:añjasaḥ upasaṅkhyānam |*
2/6:añjasaḥ upasaṅkhyānam kartavyam |
3/6:añjasākṛtam |
4/6:puṃsānujaḥ januṣāndhaḥ vikṛtākṣaḥ iti ca |*
5/6:puṃsānujaḥ januṣāndhaḥ vikṛtākṣaḥ iti ca upasaṅkhyānam kartavyam |
See More


Kielhorn/Abhyankar (III,142.18-22) Rohatak (IV,585)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ojas sahasambhas tamasityetebhya uttarasyāḥ tṛtīyāyāḥ aluk bhavati uttarapade. o   See More

Kāśikāvṛttī2: ojaḥsaho 'mbhastamasas tṛtīyayāḥ 6.3.3 ojas sahasambhas tamasityetebhya uttaras   See More

Nyāsa2: ojaḥsahombhastamasastṛtīyāyāḥ. , 6.3.3 ojasākṛtamityādau "kartṛkaraṇae kṛ   See More

Bālamanoramā1: ojas. `ojas', `sahas', `ambhas', `tamas'-eṣāṃ samāhāradvand Sū #945   See More

Bālamanoramā2: ojaḥsaho'mbhastamasastṛtīyāyāḥ 945, 6.3.3 ojas. "ojas", "sahas&qu   See More

Tattvabodhinī1: ojaḥ saho. ojasākṛtamiti. kartṛkaraṇe kṛteti samāsaḥ. kathaṃ tarhi satatanaat Sū #818   See More

Tattvabodhinī2: ojaḥ saho'mbhastamasastṛtīyāyāḥ 818, 6.3.3 ojaḥ saho. ojasākṛtamiti. kartṛkaraṇe   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions