Kāśikāvṛttī1: ojas sahasambhas tamasityetebhya uttarasyāḥ tṛtīyāyāḥ aluk bhavati uttarapade.
o See More
ojas sahasambhas tamasityetebhya uttarasyāḥ tṛtīyāyāḥ aluk bhavati uttarapade.
ojasākṛtam. sahasākṛtam. ambhasākṛtam. tamasākṛtam. añjasa upasaṅkhyānam. añjasākṛtam.
puṃsānujo januṣāndha iti vaktavyam. puṃsānujaḥ. januṣāndhaḥ.
Kāśikāvṛttī2: ojaḥsaho 'mbhastamasas tṛtīyayāḥ 6.3.3 ojas sahasambhas tamasityetebhya uttaras See More
ojaḥsaho 'mbhastamasas tṛtīyayāḥ 6.3.3 ojas sahasambhas tamasityetebhya uttarasyāḥ tṛtīyāyāḥ aluk bhavati uttarapade. ojasākṛtam. sahasākṛtam. ambhasākṛtam. tamasākṛtam. añjasa upasaṅkhyānam. añjasākṛtam. puṃsānujo januṣāndha iti vaktavyam. puṃsānujaḥ. januṣāndhaḥ.
Nyāsa2: ojaḥsahombhastamasastṛtīyāyāḥ. , 6.3.3 ojasākṛtamityādau "kartṛkaraṇae kṛtā See More
ojaḥsahombhastamasastṛtīyāyāḥ. , 6.3.3 ojasākṛtamityādau "kartṛkaraṇae kṛtā bahulam()" 2.1.31 ityanena samāsaḥ.
"añjasa upasaṃkhyānam()" iti. añjasa uttarasyāstṛtīyāyā aluk? upasaṃkhyānam()=pratipādanaṃ katrtavyamityarthaḥ. tatredaṃ pratipādanam()--"ājñāyini ca" 6.3.5 ityatra cakāro'nuktasamuccayārthaḥ, tenāñjaḥśabdāduttarasyāstṛtīyāyā alugbhavatīti. anyadapi cātra pratpādanamuttaratra kariṣyāmaḥ.
"puṃsānujaḥ" ityādi. puṃsānujo januṣāndha ityatrāpi tṛtīyāyā alukpratipādanaṃ katrtavyamityarthaḥ. pratipādanaṃ pūrvavat. puṃsā hetunānujaḥ puṃsānujaḥ. januṣā hetunā andhaḥ januṣāndhaḥ. "tṛtīyā" (2.1.30) iti yogavibhāgāt? samāsaḥ. januriti janmano nāmadheyametat()॥
Bālamanoramā1: ojas. `ojas', `sahas', `ambhas', `tamas'-eṣāṃ samāhāradvand Sū #945 See More
ojas. `ojas', `sahas', `ambhas', `tamas'-eṣāṃ samāhāradvandvaḥ. ebhya
parasyāstṛtīyāyā aluk syāduttarapade ityarthaḥ. ojasākṛtamiti. `kartṛkaraṇe kṛtā
bahula'miti samāsaḥ. `ojo dīptau bale' ityamaraḥ. ityādīti. `sahasākṛtam',
`ambhasākṛtam' `tamasāvṛttam'. tamovṛttamiti tu asādhveva. śeṣaṣaṣṭha\ufffdā vā samāsaḥ.
añjasa upasaṅkhyānamiti. añjaśśabdāttṛtīyāyā aluka upasaṅkhyānamityarthaḥ.
añjasākṛtamiti. añjaśśabda ārjave vartate, yathā kṣetrajño'ñjasā nayatītyādau tathā
darśanāt. tadāha—ārjaveneti.
yasyeti. yasya pumān pūrvajaḥ sa puṃsā hetunā anujaḥ kanīyān ityarthaḥ. januṣeti.
`janurjananajanmānī'tyamaraḥ januṣā=janmanā hetunā andha ityarthaḥ. phalitamāha–jātyandha
iti. brāāhṛṇyādijātitulyā'ndhvānityarthaḥ. utpattiprabhṛtyandha iti yāvat.
Bālamanoramā2: ojaḥsaho'mbhastamasastṛtīyāyāḥ 945, 6.3.3 ojas. "ojas", "sahas&qu See More
ojaḥsaho'mbhastamasastṛtīyāyāḥ 945, 6.3.3 ojas. "ojas", "sahas", "ambhas", "tamas"-eṣāṃ samāhāradvandvaḥ. ebhya parasyāstṛtīyāyā aluk syāduttarapade ityarthaḥ. ojasākṛtamiti. "kartṛkaraṇe kṛtā bahula"miti samāsaḥ. "ojo dīptau bale" ityamaraḥ. ityādīti. "sahasākṛtam", "ambhasākṛtam" "tamasāvṛttam". tamovṛttamiti tu asādhveva. śeṣaṣaṣṭha()ā vā samāsaḥ. añjasa upasaṅkhyānamiti. añjaśśabdāttṛtīyāyā aluka upasaṅkhyānamityarthaḥ. añjasākṛtamiti. añjaśśabda ārjave vartate, yathā kṣetrajño'ñjasā nayatītyādau tathā darśanāt. tadāha---ārjaveneti. puṃsānujaḥ. "tṛtīyāyā aluki sādhu"riti śeṣaḥ. yasyeti. yasya pumān pūrvajaḥ sa puṃsā hetunā anujaḥ kanīyān ityarthaḥ. januṣeti. "janurjananajanmānī"tyamaraḥ januṣā=janmanā hetunā andha ityarthaḥ. phalitamāha--jātyandha iti. brāāhṛṇyādijātitulyā'ndhvānityarthaḥ. utpattiprabhṛtyandha iti yāvat.
Tattvabodhinī1: ojaḥ saho. ojasākṛtamiti. kartṛkaraṇe kṛteti samāsaḥ. kathaṃ tarhi satatanaiśat Sū #818 See More
ojaḥ saho. ojasākṛtamiti. kartṛkaraṇe kṛteti samāsaḥ. kathaṃ tarhi satatanaiśatamovṛtamanyataḥ
iti bhāraviḥ ?. atrāhuḥ – vṛtu vartane ityasmāt ghañarthe kavidhānamiti bhāve
kapratyaye tadantena ṣaṣṭhīsamāsāśrayaṇānna doṣa iti. yattu kevalapadādhikāra eva
tadantavidhirna tūttarapadādhikāre. tathā ca naitaśatamasā iti tṛtīyāyā aluṅna bhavatīti
durghaṭavṛtyādvuktam. tanna. padāṅgādhikāre ityatra iṣṭakacitaṃ, pakveṣṭakacitamiti
bhāṣyodāharamāduttarapadādhikāre'pi tadantavidhipravṛtteḥ.
iti ca. januṣeti. janurjananajanmānītyamaraḥ.
Tattvabodhinī2: ojaḥ saho'mbhastamasastṛtīyāyāḥ 818, 6.3.3 ojaḥ saho. ojasākṛtamiti. kartṛkaraṇe See More
ojaḥ saho'mbhastamasastṛtīyāyāḥ 818, 6.3.3 ojaḥ saho. ojasākṛtamiti. kartṛkaraṇe kṛteti samāsaḥ. kathaṃ tarhi satatanaiśatamovṛtamanyataḥ iti bhāraviḥ?. atrāhuḥ -- vṛtu vartane ityasmāt ghañarthe kavidhānamiti bhāve kapratyaye tadantena ṣaṣṭhīsamāsāśrayaṇānna doṣa iti. yattu kevalapadādhikāra eva tadantavidhirna tūttarapadādhikāre. tathā ca naitaśatamasā iti tṛtīyāyā aluṅna bhavatīti durghaṭavṛtyādvuktam. tanna. padāṅgādhikāre ityatra iṣṭakacitaṃ, pakveṣṭakacitamiti bhāṣyodāharamāduttarapadādhikāre'pi tadantavidhipravṛtteḥ. puṃsānujo januṣāndha iti ca. januṣeti. janurjananajanmānītyamaraḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents