Kāśikāvṛttī1: ghasaṃjñake pratyaye, kālaśabde, tanapratyaye ca parataḥ kālanāmnaḥ uttarasyāḥ s See More
ghasaṃjñake pratyaye, kālaśabde, tanapratyaye ca parataḥ kālanāmnaḥ uttarasyāḥ saptamyā
vibhāṣā alug bhavati. gha pūrvahṇetare, pūrvāhṇatare. pūrvāhṇetame, pūrvāhṇatame.
kāla pūrvāhṇekāle, pūrvahṇākāle. tana pūrvāhṇetane, pūrvāhṇatane. kālanāmnaḥ
iti kim? śuklatare. śuklatame. haladantādityeva, rātritarāyām. uttarapadādhikāre
pratyayagrahaṇe tadantavidhir na iṣyate hṛdayasya hṛllekha iti lekhagrahaṇāl liṅgāt.
tena ghatanagrahaṇe, tadantagrahanaṃ na bhavati. kāla iti na svarūpagrahaṇam.
Kāśikāvṛttī2: ghakālatanesu kālanāmnaḥ 6.3.17 ghasaṃjñake pratyaye, kālaśabde, tanapratyaye c See More
ghakālatanesu kālanāmnaḥ 6.3.17 ghasaṃjñake pratyaye, kālaśabde, tanapratyaye ca parataḥ kālanāmnaḥ uttarasyāḥ saptamyā vibhāṣā alug bhavati. gha pūrvahṇetare, pūrvāhṇatare. pūrvāhṇetame, pūrvāhṇatame. kāla pūrvāhṇekāle, pūrvahṇākāle. tana pūrvāhṇetane, pūrvāhṇatane. kālanāmnaḥ iti kim? śuklatare. śuklatame. haladantādityeva, rātritarāyām. uttarapadādhikāre pratyayagrahaṇe tadantavidhir na iṣyate hṛdayasya hṛllekha iti lekhagrahaṇāl liṅgāt. tena ghatanagrahaṇe, tadantagrahanaṃ na bhavati. kāla iti na svarūpagrahaṇam.
Nyāsa2: ghakālataneṣu kālanāmnaḥ. , 6.3.16 "gha" iti tarapatamaporgahaṇam(), & See More
ghakālataneṣu kālanāmnaḥ. , 6.3.16 "gha" iti tarapatamaporgahaṇam(), "kāla" iti kālavācinaḥ śabdasya, "tana" iti ṭa()uṭa()uloranādeśasya satuṭkasya. "pūrvāhṇetarām()" iti. ahnaḥ pūrvamiti vigṛhaya "pūrvāpara" 2.2.1 ityādinaikadeśisamāsaḥ. "rājāhaḥ--sakhibhyaṣṭac()" (5.4.91) iti ṭac? samāsāntaḥ, "ahno'hana etebhyaḥ" 5.4.88 ityahnādeśaḥ. "ahno'dantāt()" 8.4.7 iti ṇatvam(). a()smaśca pūrvāhṇe a()smaśca pūrvāhṇe, asmistvanayoratiśayena pūrvāhṇe pūrvāhṇetara iti. "dvivacana" 5.3.57 ityādinā tarap(). "pūrvāṅṇetamām()" iti. "atiśāyane" 5.3.55 ityādinā tamap(), "kṛttaddhitasamāsāśca" (1.2.46) iti prādipadikatve sati subluk? prāptaḥ pakṣe pratiṣidhyate. "pūrvāhṇetane" iti. "pūrvāhṇetare" ityatrārthe "vibhāṣā pūrvāhṇāparāhṇābhyām()" 4.3.24 iti ṭa()uṭa()ulau tuḍāgamaśca, "yuvoranākau 7.1.1 ityaṭanādeśaḥ.
"rātritarāyām()" iti. asyāñca rātrāvasyāñca rātrāvanayoratiśayena rātrāviti vigrahaḥ. nanu ca "pratyayagrahaṇe yasmāt? sa vihitastadādestadantasya" (pu.pa.vṛ.44) iti tadantagrahaṇaṃ bhavatīti ghasaṃjñakapratyayānte tanapratyayānte cottarapade parato'lugudāhatrtavayaḥ, tat? kasmāt? pratyayamātre sa udāhmataḥ? ityāha--"uttarapadādhikāre" ityādi. kutaḥ punaretadityāha--"lekhagrahaṇāt()" ityādi. "hmadayasya hmallekhayadaṇlāseṣu" 6.4.50 ityatrāṇo lekhaśabdasya cāṇantasya bhedanopādanam(). tatra yadyuttarapadādhikāre pratyayagrahaṇe tadantaravidhiriṣyate tadā lekhagrahaṇaṃ na kuryāt(); aṇgrahaṇenaiva tadgrahaṇasya siddhatvāt(), kriyate ca. tasmāllekhagrahaṇādvijñāyate--"uttarapadādhikāre pratyayagrahaṇe tadantavidhirneṣyate" (pu.pa.26) iti. "tene" iti. tadantavidherihāniṣṭatvena. "kāla iti na svarūpagraham()" iti. nāmagrahaṇāt(). tasya hretadeva prayojanam()॥
Bālamanoramā1: ghakālataneṣu. śeṣapūraṇena sūtraṃ vyācaṣṭe–saptamyā iti. gheti ghe pare
udāhar Sū #960 See More
ghakālataneṣu. śeṣapūraṇena sūtraṃ vyācaṣṭe–saptamyā iti. gheti ghe pare
udāharaṇasūcanamidam. `taraptamapau ghaḥ'. pūrvāhṇetare iti. atiśāyane
saptamyantāttaraptamapau. ata eva tattadvibhaktyantāttaraptamapāviti vijñāyate.
kāleti. udāharaṇasūcanamidam. pūrvāhṇekāle iti. ata eva viśeṣaṇādisamāso'pi
tattadvibhaktyantānāmeva. taneti. udāharaṇasūcanamidam. pūrvāhṇetane iti. `vibhāṣā
pūrvāhṇāparāhṇābhyā'miti ṭhyuṭhyulau, tuṭ ca.
Bālamanoramā2: ghakālataneṣu kālanāmnaḥ 960, 6.3.16 ghakālataneṣu. śeṣapūraṇena sūtraṃ vyācaṣṭe See More
ghakālataneṣu kālanāmnaḥ 960, 6.3.16 ghakālataneṣu. śeṣapūraṇena sūtraṃ vyācaṣṭe--saptamyā iti. gheti ghe pare udāharaṇasūcanamidam. "taraptamapau ghaḥ". pūrvāhṇetare iti. atiśāyane saptamyantāttaraptamapau. ata eva tattadvibhaktyantāttaraptamapāviti vijñāyate. kāleti. udāharaṇasūcanamidam. pūrvāhṇekāle iti. ata eva viśeṣaṇādisamāso'pi tattadvibhaktyantānāmeva. taneti. udāharaṇasūcanamidam. pūrvāhṇetane iti. "vibhāṣā pūrvāhṇāparāhṇābhyā"miti ṭhyuṭhyulau, tuṭ ca.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents