Kāśikāvṛttī1: bandhaḥ iti ghañanto gṛhyate. tasminnuttarapade haladanttaduttarasyāḥ saptamyāḥ See More
bandhaḥ iti ghañanto gṛhyate. tasminnuttarapade haladanttaduttarasyāḥ saptamyāḥ vibhāṣā
alug bhavati. hastebandhaḥ, hastabandhaḥ. cakrebandhaḥ, cakrabandhaḥ. ubhayatra vibhāṣeyam.
svaṅgād dhi bahuvrihau pūrveṇa nityam aluk prāpnoti, tatpuruṣe tu
svaṅgādasvāṅgāc ca nainsiddhabadhnātisu ca 6-3-19 iti pratiṣedhaḥ prāpnoti.
haladantādityeva, guptibandhaḥ.
Kāśikāvṛttī2: bhandhe ca vibhāṣā 6.3.13 bandhaḥ iti ghañanto gṛhyate. tasminnuttarapade halad See More
bhandhe ca vibhāṣā 6.3.13 bandhaḥ iti ghañanto gṛhyate. tasminnuttarapade haladanttaduttarasyāḥ saptamyāḥ vibhāṣā alug bhavati. hastebandhaḥ, hastabandhaḥ. cakrebandhaḥ, cakrabandhaḥ. ubhayatra vibhāṣeyam. svaṅgād dhi bahuvrihau pūrveṇa nityam aluk prāpnoti, tatpuruṣe tu svaṅgādasvāṅgāc ca nainsiddhabadhnātisu ca 6.3.18 iti pratiṣedhaḥ prāpnoti. haladantādityeva, guptibandhaḥ.
Nyāsa2: bandhe ca vibhāṣā. , 6.3.12 "svāṅgāt()" 6.3.11 iti nivṛttam(), sāmānye See More
bandhe ca vibhāṣā. , 6.3.12 "svāṅgāt()" 6.3.11 iti nivṛttam(), sāmānyena vidhiḥ. "bandhe" iti. badhnāteretadrūpam(). "nentsiddhabadhnātiṣu ca" 6.3.18 ityanena tatpuruṣe badhnātau pratiṣedhaṃ vakṣyanti. tatra viṣayavibhāgo na jñāyate--tatpuruṣe kva ca pratiṣedhaḥ? ityatastatparijñānārthamāha--"bandha iti dhañanto gṛhrate" iti. bandhanaṃ banadhaḥ, bhāve ghañ(). anena dhañante badhnātau vibhāṣā. pratyayāntare tu pratiṣedha iti darśitaṃ bhavati. kathaṃ punajrñāyate--ghañanto'yamiti? ādyudāttatvāt(). "hastebandhaḥ" iti. tatpuruṣaḥ, bahuvrīhirvā. "ubhayatra" iti. prāpte cāprāpte ca kathaṃ punarubhayatra vibhāṣeyam()? ityāha--"svāṅgāddhi" ityādi॥
Bālamanoramā1: bandhe ca vibhāṣā. śeṣapūraṇena sūtraṃ vyācaṣṭe–haladantāditi. bastebandha iti. Sū #956 See More
bandhe ca vibhāṣā. śeṣapūraṇena sūtraṃ vyācaṣṭe–haladantāditi. bastebandha iti.
saṃjñāyāmiti saptamīttapuruṣo'yam. iha tatpuruṣa iti saṃbadhyate, `bandha' iti ghañantam,
anyatra tu `nensiddhe'ti niṣedha iti spaṣṭa bhāṣye.
Bālamanoramā2: bandhe ca vibhāṣā 956, 6.3.12 bandhe ca vibhāṣā. śeṣapūraṇena sūtraṃ vyācaṣṭe--h See More
bandhe ca vibhāṣā 956, 6.3.12 bandhe ca vibhāṣā. śeṣapūraṇena sūtraṃ vyācaṣṭe--haladantāditi. bastebandha iti. saṃjñāyāmiti saptamīttapuruṣo'yam. iha tatpuruṣa iti saṃbadhyate, "bandha" iti ghañantam, anyatra tu "nensiddhe"ti niṣedha iti spaṣṭa bhāṣye.
Tattvabodhinī1: bandhe ca vibhāṣā. bandha iti ghañantaḥ. hastebandha iti. bahuvrīhirayam. tatpu Sū #824 See More
bandhe ca vibhāṣā. bandha iti ghañantaḥ. hastebandha iti. bahuvrīhirayam. tatpuruṣe tu
nensiddhabandhātiṣu ceti vakṣyamāṇena niṣedha evetyāhuḥ. apsavya iti.
digāditvādyati orguṇe vāntādeśaḥ. prācā tu yataḥ sthāne jaṃ paṭhitvā apsujaḥ
ityudāhmataṃ, tadākaraviruddham. \r\napo yoniyanmatuṣu. apsumantāviti. kārīryām
apsvagne sadhiṣṭhava apsu me somo abrāvīdityājyabhāgamantrau staḥ. tatra
hrapsuśabdo'stīti taddvārā ājyabhāgayorapyapsumattvam. prācā tu matiṣu iti
paṭhitvā apsumatiḥ ityudāhmatam. atra kecit— apsvityetadanukaraṇaśabdaḥ
saptamyanto na vā ?. ādye saptamyāntātprathamāyā abhāvena matubeva durlabhaḥ. antye
tu lukaḥ prāptireva nāsti, saptamyabhāvāt. tathā ca matiṣu iti prācoktaḥ pāṭha eva
yuktaḥ. na ca sa pāṭho bhāṣyādau na dṛṣṭa iti vācyaṃ, matiṣu iti pāṭhasya apsumatiḥ
ityudāharaṇasya ca bhāṣyavṛttyādipustakeṣu dṛśyamānatvena matuṣviti pāṭhasyaiva
kkāpyadarśanāt, vyarthatvācca. asyavāmīyaṃ kathāśubhīyam ityādāviva luki kartavye
prakṛtiprakṛtivadanukaraṇamityatideśā'pravṛttyaiveṣṭasiddherityāhuḥ.
Tattvabodhinī2: bandhe ca vibhāṣā 824, 6.3.12 bandhe ca vibhāṣā. bandha iti ghañantaḥ. hasteband See More
bandhe ca vibhāṣā 824, 6.3.12 bandhe ca vibhāṣā. bandha iti ghañantaḥ. hastebandha iti. bahuvrīhirayam. tatpuruṣe tu nensiddhabandhātiṣu ceti vakṣyamāṇena niṣedha evetyāhuḥ. apsavya iti. digāditvādyati orguṇe vāntādeśaḥ. prācā tu yataḥ sthāne jaṃ paṭhitvā apsujaḥ ityudāhmataṃ, tadākaraviruddham. apo yoniyanmatuṣu. apsumantāviti. kārīryām apsvagne sadhiṣṭhava apsu me somo abrāvīdityājyabhāgamantrau staḥ. tatra hrapsuśabdo'stīti taddvārā ājyabhāgayorapyapsumattvam. prācā tu matiṣu iti paṭhitvā apsumatiḥ ityudāhmatam. atra kecit--- apsvityetadanukaraṇaśabdaḥ saptamyanto na vā?. ādye saptamyāntātprathamāyā abhāvena matubeva durlabhaḥ. antye tu lukaḥ prāptireva nāsti, saptamyabhāvāt. tathā ca matiṣu iti prācoktaḥ pāṭha eva yuktaḥ. na ca sa pāṭho bhāṣyādau na dṛṣṭa iti vācyaṃ, matiṣu iti pāṭhasya apsumatiḥ ityudāharaṇasya ca bhāṣyavṛttyādipustakeṣu dṛśyamānatvena matuṣviti pāṭhasyaiva kkāpyadarśanāt, vyarthatvācca. asyavāmīyaṃ kathāśubhīyam ityādāviva luki kartavye prakṛtiprakṛtivadanukaraṇamityatideśā'pravṛttyaiveṣṭasiddherityāhuḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents