Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: बन्धे च विभाषा bandhe ca vibhāṣā
Individual Word Components: bandhe ca vibhāṣā
Sūtra with anuvṛtti words: bandhe ca vibhāṣā aluk (6.3.1), uttarapade (6.3.1), haladantāt (6.3.9), saptamyāḥ (6.3.9)
Type of Rule: vidhi
Preceding adhikāra rule:6.3.1 (1alug uttarapade)

Description:

The Locative case-affix is optionally not elided after a word ending in a consonant or ((a)) before ((bandha))|| Source: Aṣṭādhyāyī 2.0

[Before 1.1.66 a final member of a compound 1] °-bandhá- `arrangement, formation' [0̸¹ does not 1] optionally (vibhāṣā) [replace 1 the seventh sUP triplet 9 introduced after 3.1.2 a first member ending in 1.1.72 a consonant or short vowel a(T) 9]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.3.1, 6.3.9

Mahābhāṣya: With kind permission: Dr. George Cardona

1/14:svāṅgagrahaṇam anuvartate utāho na |
2/14:kim ca ataḥ |
3/14:yadi anuvartate siddham hastebandhaḥ , hastabandhaḥ |
4/14:cakrebhandaḥ , cakrabandhaḥ iti na sidhyati |
5/14:atha nivṛttam siddham cakrebhandaḥ , cakrabandhaḥ |
See More


Kielhorn/Abhyankar (III,145.18-146.2) Rohatak (IV,591-592)


Commentaries:

Kāśikāvṛttī1: bandhaḥ iti ghañanto gṛhyate. tasminnuttarapade haladanttaduttarasyāḥ saptam   See More

Kāśikāvṛttī2: bhandhe ca vibhāṣā 6.3.13 bandhaḥ iti ghañanto gṛhyate. tasminnuttarapade halad   See More

Nyāsa2: bandhe ca vibhāṣā. , 6.3.12 "svāṅgāt()" 6.3.11 iti nivṛttam(), sāmānye   See More

Bālamanoramā1: bandhe ca vibhāṣā. śeṣapūraṇena sūtraṃ vyācaṣṭe–haladantāditi. bastebandha iti. Sū #956   See More

Bālamanoramā2: bandhe ca vibhāṣā 956, 6.3.12 bandhe ca vibhāṣā. śeṣapūraṇena sūtraṃ vcaṣṭe--h   See More

Tattvabodhinī1: bandhe ca vibhāṣā. bandha iti ghañantaḥ. hastebandha iti. bahuvrīhirayam. tatpu Sū #824   See More

Tattvabodhinī2: bandhe ca vibhāṣā 824, 6.3.12 bandhe ca vibhāṣā. bandha iti ghañantaḥ. hasteband   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions