Kāśikāvṛttī1: viśvaśabdasya vasu rāṭityetayoḥ uttarapadayoḥ dirgha ādeśo bhavati. viśvāvasuḥ.
See More
viśvaśabdasya vasu rāṭityetayoḥ uttarapadayoḥ dirgha ādeśo bhavati. viśvāvasuḥ.
viśvārāṭ. rāṭiti vikāranirdeśo yatra asya etad rūpaṃ tatra eva yathā syāt. iha na
bhavati, viśvarājau. viśvarājaḥ.
Kāśikāvṛttī2: viśvasya vasurāṭoḥ 6.3.128 viśvaśabdasya vasu rāṭityetayoḥ uttarapadayoḥ dirgha See More
viśvasya vasurāṭoḥ 6.3.128 viśvaśabdasya vasu rāṭityetayoḥ uttarapadayoḥ dirgha ādeśo bhavati. viśvāvasuḥ. viśvārāṭ. rāṭiti vikāranirdeśo yatra asya etad rūpaṃ tatra eva yathā syāt. iha na bhavati, viśvarājau. viśvarājaḥ.
Nyāsa2: vi�āsya vasurāṭoḥ. , 6.3.127 "vi()āāvasuḥ" iti. vi()āṃ vasu yasyeti ba See More
vi�āsya vasurāṭoḥ. , 6.3.127 "vi()āāvasuḥ" iti. vi()āṃ vasu yasyeti bahuvrīhiḥ. "vi()āārāṭ()" iti. vi()āsmin? rājata iti "satsūdviṣa" 3.2.61 ityādinā kvip(), vraścādisūtreṇa 8.2.36 ṣatvam(), tasya "jhalāṃ jaśonte" 8.2.39 iti jaśtvam()--ḍakāraḥ, ḍakārasyāpi catrvam()--ṭakāraḥ.
"yatrāsyaitadrūpam()" iti. kva punarasyaitadrūpam()? yatra padasaṃjñā; padādhikāre ṣakārādīnāṃ vidhānāt(). "vi()ārājau, vi()ārājaḥ" iti. atra padasaṃjñā nāsti, "asarvanāmasthāne" 1.4.17 iti pratiṣedhāt॥
Laghusiddhāntakaumudī1: viśvaśabdasya dīrgho'ntādeśaḥ syādsau rāṭśabde ca pare. viśvarāṭ,
viśvarāḍ. viś Sū #310 See More
viśvaśabdasya dīrgho'ntādeśaḥ syādsau rāṭśabde ca pare. viśvarāṭ,
viśvarāḍ. viśvarājau. viśvarāḍbhyām..
Laghusiddhāntakaumudī2: viśvasya vasurāṭoḥ 310, 6.3.127 viśvaśabdasya dīrgho'ntādeśaḥ syādsau rāṭśabde c See More
viśvasya vasurāṭoḥ 310, 6.3.127 viśvaśabdasya dīrgho'ntādeśaḥ syādsau rāṭśabde ca pare. viśvarāṭ, viśvarāḍ. viśvarājau. viśvarāḍbhyām॥
Bālamanoramā1: tasya viśeṣamāha–vi\ufffdāsya vasu. `ḍhralope' ityato `dīrgha ityanuvartate See More
tasya viśeṣamāha–vi\ufffdāsya vasu. `ḍhralope' ityato `dīrgha ityanuvartate. tadāha–
vi\ufffdāśabdasyeti. vi\ufffdāvasviti. `vasugrrahe'gnau yok?treṃ'śau vasu toye
dhane maṇau' iti kośaḥ. `vi\ufffdāāvasu'rityudāharaṇaṃ prāsaṅgikam.
`ādityāvi\ufffdāvasavaḥ' ityamaraprayoge tu na dīrghaḥ, `nare saṃjñāyā'mityataḥ
saṃjñāgrāhaṇāpakarṣāt. nanu rāṭśabdasya kṛtacatrvasya nirdeśājjaśtve sati
dīrgho na syādityata āha–rāḍiti avivakṣitamiti. vyākhyānāditi bhāvaḥ.
vi\ufffdāārāṭ vi\ufffdāārāḍiti. `vraśce'ti ṣatvam. jaśtvacartve.
catrvanirdeśasya padāntopalakṣaṇatvājjaśtvapakṣe'pi dīrghaḥ dyapi traipādikaṃ
`vraśce'ti ṣatvaṃ `coḥ ku'riti kutvātparam, tathāpi cavargāntavraścādiviṣaye
ṣatvamapavādatvānnāsiddham, `apavādo vacanaprāmāṇyāt' iti vi\ufffdārājāviti.
apadāntatvānna dīrgha iti bhāvaḥ. `bhrasja pāke'kvip. `grāhijyā' iti saṃprasāraṇaṃ
rephasya ṛkāraḥ. `saṃprasāraṇācce'ti pūrvarūpam. bhṛsjśabdaḥ. tataḥ subutpattiḥ.
Bālamanoramā2: vi�āsya vasurāṭoḥ , 6.3.127 tasya viśeṣamāha--vi()āsya vasu. "ḍhralope" See More
vi�āsya vasurāṭoḥ , 6.3.127 tasya viśeṣamāha--vi()āsya vasu. "ḍhralope" ityato "dīrgha ityanuvartate. tadāha--vi()āśabdasyeti. vi()āvasviti. "vasugrrahe'gnau yok()treṃ'śau vasu toye dhane maṇau" iti kośaḥ. "vi()āāvasu"rityudāharaṇaṃ prāsaṅgikam. "ādityāvi()āvasavaḥ" ityamaraprayoge tu na dīrghaḥ, "nare saṃjñāyā"mityataḥ saṃjñāgrāhaṇāpakarṣāt. nanu rāṭśabdasya kṛtacatrvasya nirdeśājjaśtve sati dīrgho na syādityata āha--rāḍiti avivakṣitamiti. vyākhyānāditi bhāvaḥ. vi()āārāṭ vi()āārāḍiti. "vraśce"ti ṣatvam. jaśtvacartve. catrvanirdeśasya padāntopalakṣaṇatvājjaśtvapakṣe'pi dīrghaḥ dyapi traipādikaṃ "vraśce"ti ṣatvaṃ "coḥ ku"riti kutvātparam, tathāpi cavargāntavraścādiviṣaye ṣatvamapavādatvānnāsiddham, "apavādo vacanaprāmāṇyāt" iti vi()ārājāviti. apadāntatvānna dīrgha iti bhāvaḥ. "bhrasja pāke"kvip. "grāhijyā" iti saṃprasāraṇaṃ rephasya ṛkāraḥ. "saṃprasāraṇācce"ti pūrvarūpam. bhṛsjśabdaḥ. tataḥ subutpattiḥ.
Tattvabodhinī1: vi\ufffdāsya vasu. `ḍh?ralope'ityato'nuvartanādāha—vi\ufffdāśabdasya dārgh Sū #339 See More
vi\ufffdāsya vasu. `ḍh?ralope'ityato'nuvartanādāha—vi\ufffdāśabdasya dārghaḥ
syāditi.
Tattvabodhinī2: vi�āsya vasurāṭoḥ 339, 6.3.127 vi()āsya vasu. "ḍh()ralope"ityato'nuvar See More
vi�āsya vasurāṭoḥ 339, 6.3.127 vi()āsya vasu. "ḍh()ralope"ityato'nuvartanādāha---vi()āśabdasya dārghaḥ syāditi.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents