Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: विश्वस्य वसुराटोः viśvasya vasurāṭoḥ
Individual Word Components: viśvasya vasurāṭoḥ
Sūtra with anuvṛtti words: viśvasya vasurāṭoḥ uttarapade (6.3.1), dīrghaḥ (6.3.111), saṁhitāyām (6.3.114)
Type of Rule: vidhi
Preceding adhikāra rule:6.3.114 (1saṃhitāyām)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The final vowel of ((viśva)) is lengthened before ((vasu)) and ((rāṭ)) (the form assumed by ((rāj))). Source: Aṣṭādhyāyī 2.0

[Before 1.1.66 final members in composition 1] °-vásu- `riches' and °-rāṭ `king' [a substitute long vowel 111 replaces the stem-final 1.1.52 of the nominal stem 4.1.1] víśva-° `all, universal' [in continuous utterance 114]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.3.1, 6.3.111, 6.3.114


Commentaries:

Kāśikāvṛttī1: viśvaśabdasya vasu rāṭityetayoḥ uttarapadayoḥ dirgha ādeśo bhavati. viśvāvasuḥ.    See More

Kāśikāvṛttī2: viśvasya vasurāṭoḥ 6.3.128 viśvaśabdasya vasu rāṭityetayoḥ uttarapadayodirgha   See More

Nyāsa2: vi�āsya vasurāṭoḥ. , 6.3.127 "vi()āāvasuḥ" iti. vi()āṃ vasu yasyeti ba   See More

Laghusiddhāntakaumudī1: viśvaśabdasya dīrgho'ntādeśaḥ syādsau rāṭśabde ca pare. viśvarāṭ, viśvaḍ. v Sū #310   See More

Laghusiddhāntakaumudī2: viśvasya vasurāṭoḥ 310, 6.3.127 viśvaśabdasya dīrgho'ntādeśaḥ syādsau ṭśabde c   See More

Bālamanoramā1: tasya viśeṣamāha–vi\ufffdāsya vasu. `ḍhralope' ityato `dīrgha ityanuvartate   See More

Bālamanoramā2: vi�āsya vasurāṭoḥ , 6.3.127 tasya viśeṣamāha--vi()āsya vasu. "ḍhralope&quot   See More

Tattvabodhinī1: vi\ufffdāsya vasu. `ḍh?ralope'ityato'nuvartanādāha—vi\ufffdāśabdasya dārgh Sū #339   See More

Tattvabodhinī2: vi�āsya vasurāṭoḥ 339, 6.3.127 vi()āsya vasu. "ḍh()ralope"ityato'nuvar   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions