Kāśikāvṛttī1: igantasya upasargasya kāśaśabde uttarapade dīrgho bhavati. nīkāśaḥ. vīkāśaḥ. anū See More
igantasya upasargasya kāśaśabde uttarapade dīrgho bhavati. nīkāśaḥ. vīkāśaḥ. anūkāśaḥ.
pacādyacpratyayānto 'yaṃ kāśaśabdaḥ, na tu ghañantaḥ. ikaḥ iti kim? prakāśaḥ.
Kāśikāvṛttī2: ikaḥ kāśe 6.3.123 igantasya upasargasya kāśaśabde uttarapade dīrgho bhavati. nī See More
ikaḥ kāśe 6.3.123 igantasya upasargasya kāśaśabde uttarapade dīrgho bhavati. nīkāśaḥ. vīkāśaḥ. anūkāśaḥ. pacādyacpratyayānto 'yaṃ kāśaśabdaḥ, na tu ghañantaḥ. ikaḥ iti kim? prakāśaḥ.
Nyāsa2: ikaḥ kāśe. , 6.3.122 "nīkāśaḥ" iti. "kāsṛ dīptau" (dhā.pā.64 See More
ikaḥ kāśe. , 6.3.122 "nīkāśaḥ" iti. "kāsṛ dīptau" (dhā.pā.647). "pacādyajanto'yaṃ kāśaśabdaḥ na tu ghañantaḥ" iti. tatra pūrveṇaiva siddhamityabhiprāyaḥ. "pūrveṇaiva siddhe niyamārthametat()--ika eva kāśe nānyasya" iti kvacid? granthaḥ, eṣa tu nopapadyate; ghañi pūrveṇa dīrghavidhānāt(), etasya ca kāśaśabdasya pacādyajantatvāt(). atha bahulagrahaṇāt? pacādyajante'pi pūrveṇaiva siddhamityucyate, tathā ca tata eva bahulagrahaṇādiko'nyasyana bhaviṣyatīti na karattavyamevedaṃ sūtram(). kriyamāṇañca pūrvasyaiva prapañcārtha draṣṭavyam()॥
Bālamanoramā1: ikaḥ kāśe. nīkāśa iti. pacādyajantatvātpūrveṇa na prāptiḥ. Sū #1030
Bālamanoramā2: ikaḥ kāśe 1030, 6.3.122 ikaḥ kāśe. nīkāśa iti. pacādyajantatvātpūrveṇa na prāpti
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents