Kāśikāvṛttī1: igantasya pūrvapadasya pīluvarjitasya vahe uttarapade dīrgho bhavati. ṛṣīvaham. See More
igantasya pūrvapadasya pīluvarjitasya vahe uttarapade dīrgho bhavati. ṛṣīvaham. kapīvaham.
munīvaham. ikaḥ iti kim? piṇḍavaham. apīloḥ iti kim? pīluvaham. apīlvādīnām iti
vaktavyam. iha mā bhūt, cāruvaham.
Kāśikāvṛttī2: iko vahe 'pīloḥ 6.3.121 igantasya pūrvapadasya pīluvarjitasya vahe uttarapade d See More
iko vahe 'pīloḥ 6.3.121 igantasya pūrvapadasya pīluvarjitasya vahe uttarapade dīrgho bhavati. ṛṣīvaham. kapīvaham. munīvaham. ikaḥ iti kim? piṇḍavaham. apīloḥ iti kim? pīluvaham. apīlvādīnām iti vaktavyam. iha mā bhūt, cāruvaham.
Nyāsa2: iko vahe'pīloḥ. , 6.3.120 "ṛṣīvahaḥ" ["ṛṣīvaham()"--kāśikā] See More
iko vahe'pīloḥ. , 6.3.120 "ṛṣīvahaḥ" ["ṛṣīvaham()"--kāśikā] iti. ṣaṣṭhīsamāsaḥ. vahaśabdaḥ pacādyajantaḥ.
"apīlvādīnām()" ityādi. yadetadiko dīrghavidhānaṃ tat? pīlvādīnāṃ na bhavatītyetadartharūpaṃ vyākhyeyamityarthaḥ. tatraidaṃ vyākhyānam()--ihāpi tadeva bahulagrahaṇaṃ pūrvavadupatiṣṭhate, tena pīluśabdādanyeṣāmapi keṣāñciddīrghatvaṃ na bhaviṣyatīti॥
Bālamanoramā1: iko vahe'pīloḥ. `apīlo'riti cchedaḥ. igantasyeti. `pūrvapadasye'ti śe Sū #1028
Bālamanoramā2: iko vahe'pīloḥ 1028, 6.3.120 iko vahe'pīloḥ. "apīlo"riti cchedaḥ. igan See More
iko vahe'pīloḥ 1028, 6.3.120 iko vahe'pīloḥ. "apīlo"riti cchedaḥ. igantasyeti. "pūrvapadasye"ti śeṣaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents