Kāśikāvṛttī1: mūrdhamastakavarjitāt svāṅgāduttarasyāḥ saptamyāḥ akāme uttarapade 'lug bhavati. See More
mūrdhamastakavarjitāt svāṅgāduttarasyāḥ saptamyāḥ akāme uttarapade 'lug bhavati.
kaṇṭhe kālo 'sya kaṇṭhekālaḥ. urasilomā. udaremaṇiḥ. amūrdhamastakātiti kim?
mūrdhaśikhaḥ. mastakaśikhaḥ. akāme iti kim? mukhe kāmo 'sya mukhakāmaḥ. svāṅgātiti
kim? akṣaśauṇḍaḥ. haladantātityeva, aṅgulitrāṇaḥ. jaṅghāvaliḥ.
Kāśikāvṛttī2: amūrdhamastakāt svāṅgādakāme 6.3.12 mūrdhamastakavarjitāt svāṅgāduttarasyāḥ sap See More
amūrdhamastakāt svāṅgādakāme 6.3.12 mūrdhamastakavarjitāt svāṅgāduttarasyāḥ saptamyāḥ akāme uttarapade 'lug bhavati. kaṇṭhe kālo 'sya kaṇṭhekālaḥ. urasilomā. udaremaṇiḥ. amūrdhamastakātiti kim? mūrdhaśikhaḥ. mastakaśikhaḥ. akāme iti kim? mukhe kāmo 'sya mukhakāmaḥ. svāṅgātiti kim? akṣaśauṇḍaḥ. haladantātityeva, aṅgulitrāṇaḥ. jaṅghāvaliḥ.
Nyāsa2: amūdrdhamastakāt? svāṅgādakāme. , 6.3.11 svāṅgamadravādilakṣaṇaṃ pāribhāṣikaṃ ya See More
amūdrdhamastakāt? svāṅgādakāme. , 6.3.11 svāṅgamadravādilakṣaṇaṃ pāribhāṣikaṃ yat? tadiha gṛhrate. "kaṇṭhekālaḥ" iti bahuvrīhiḥ. "vyadhikaraṇānāmapi "bahuvrīhirbhavatyeva" iti bahuvrīhiḥ. "samānādhikaraṇa" (vā.97) ityetat? prāyakam(). "akṣaśauṇḍaḥ" iti. "saptamī śauṇḍaiḥ" 2.1.39 iti samāsaḥ. "aṅgulitrāṇajaṅghāvalo" saptamītatpuruṣau॥
Bālamanoramā1: amūrdhamastakāt. mūrdhaṃmastakaśabdavarjitātsvāṅgavācakātsaptamyā aluksyāt,
nat Sū #955 See More
amūrdhamastakāt. mūrdhaṃmastakaśabdavarjitātsvāṅgavācakātsaptamyā aluksyāt,
natu kāmaśabde uttarapade ityarthaḥ. atra saṃjñāyāmityanuvartate. ata eva
`hmaddyubhyāṃ ce'tyatra hmadgrahaṇamarthavat. kaṇṭhekāla iti. śivasya nāma.
urasilometi. kasyacinnāma. ata eva jñāpakādvyadhikaraṇapado bahuvrīhiḥ.
Bālamanoramā2: amūrdhastakātsvāṅgādakāme 955, 6.3.11 amūrdhamastakāt. mūrdhaṃmastakaśabdavarjit See More
amūrdhastakātsvāṅgādakāme 955, 6.3.11 amūrdhamastakāt. mūrdhaṃmastakaśabdavarjitātsvāṅgavācakātsaptamyā aluksyāt, natu kāmaśabde uttarapade ityarthaḥ. atra saṃjñāyāmityanuvartate. ata eva "hmaddyubhyāṃ ce"tyatra hmadgrahaṇamarthavat. kaṇṭhekāla iti. śivasya nāma. urasilometi. kasyacinnāma. ata eva jñāpakādvyadhikaraṇapado bahuvrīhiḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents