Kāśikāvṛttī1: nahi vṛti vṛṣi vyadhi ruci sahi tani ityeteṣu kvipratyayānteṣu uttarapadeṣu
pūrv See More
nahi vṛti vṛṣi vyadhi ruci sahi tani ityeteṣu kvipratyayānteṣu uttarapadeṣu
pūrvapadasya dīrgho bhavati saṃhitāyāṃ viṣaye. nahi upānat. parīṇat. vṛti nīvṛt.
upāvṛt. vṛṣi prāvṛṭ. upāvṛṭ. vyādhi marmāvit. dṛdayāvit. śvavit. ruci
nīruk. abhiruk. sahi ṛtīṣaṭ. tani tarītat. gamaḥ kvau 6-4-40 iti gamadīnam iṣyate.
tataḥ tanoterapyanunāsikalopaḥ. kvau iti kim? pariṇahanam.
Kāśikāvṛttī2: nahivṛtivṛṣivyadhirucisahitaniṣu kvau 6.3.116 nahi vṛti vṛṣi vyadhi ruci sahi t See More
nahivṛtivṛṣivyadhirucisahitaniṣu kvau 6.3.116 nahi vṛti vṛṣi vyadhi ruci sahi tani ityeteṣu kvipratyayānteṣu uttarapadeṣu pūrvapadasya dīrgho bhavati saṃhitāyāṃ viṣaye. nahi upānat. parīṇat. vṛti nīvṛt. upāvṛt. vṛṣi prāvṛṭ. upāvṛṭ. vyādhi marmāvit. dṛdayāvit. śvavit. ruci nīruk. abhiruk. sahi ṛtīṣaṭ. tani tarītat. gamaḥ kvau 6.4.40 iti gamadīnam iṣyate. tataḥ tanoterapyanunāsikalopaḥ. kvau iti kim? pariṇahanam.
Nyāsa2: nahivṛtivṛṣivyadhirucisahitaniṣu kvau. , 6.3.115 "ṇaha bandhane" (dhā. See More
nahivṛtivṛṣivyadhirucisahitaniṣu kvau. , 6.3.115 "ṇaha bandhane" (dhā.pā.1166). upanahrata iti "upānat()" sampadāditvāt? kvip? "naho dhaḥ" 8.2.34 iti dhatvam(), tato jaśtvam(), catrvañca. pariṇahratīti "pariṇat()". "#upasargādasamāse" 8.4.14 ityādinā ṇatvam(). nivatrtata iti "nīvṛt()". "anyebhyo'pi dṛśyate" 3.2.178 iti kvip(). evamuttaratrāpi kvibeva veditavyaḥ. "vṛṣu secane" (dhā.pā.706) pravarṣatīti "prāvṛṭ()". ṣakārasya jaśtvam()--ḍakāraḥ, tasya cartveṭakāraḥ. "vyadha tāḍane" (dhā.pā.1181), marmāṇi vidhyatīti "marmāvit()" grahrādisūtreṇa 6.1.16 samprasāraṇam(). "ruca dīptau" ["ruca dīptāvabhiprītau ca"--dhā.pā.] (dhā.pā.745), nirocaṇaṃ "nīruk()". "coḥ kuḥ" 8.2.30 iti kutvam(). ṛtiṃ sahata iti "ṛtīṣaṭ()". "saheḥ pṛtanatrtābhyāñja" 8.3.109 ityatra "saheḥ" iti yogavibhāgādanuktasamuccayārthatvādvā cakārasya ṣatvam(). paritanotīti "parītat()". anunāsikalope kṛte tuk().
kena punaratrānunāsikalopaḥ? ityāha--"gamaḥ kvau" ityādi. gatikārakayoreveṣyata iti. tadartham? "vibhāṣā puruṣe" 6.3.105 ityato vibhāṣāgrahaṇanuvatrtate, sā ca vyavasthitavibhāṣā vijñeyā॥
Laghusiddhāntakaumudī1: kvibanteṣu pūrvapadasya dīrghaḥ. upānat, upānad. upānahau. upānatsu..
kvinnanta Sū #362 See More
kvibanteṣu pūrvapadasya dīrghaḥ. upānat, upānad. upānahau. upānatsu..
kvinnantatvāt kutvena ghaḥ. uṣṇik, uṣṇig. uṣṇihau. uṣṇigbhyām.. dyauḥ.
divau. divaḥ. dyubhyām.. gīḥ. girau. giraḥ.. evaṃ pūḥ.. catasraḥ. catasṛṇām.. kā. ke.
kāḥ. sarvāvat..
Laghusiddhāntakaumudī2: nahivṛtivṛṣivyadhirucisahitaniṣu kvau 362, 6.3.115 kvibanteṣu pūrvapadasya dīrgh See More
nahivṛtivṛṣivyadhirucisahitaniṣu kvau 362, 6.3.115 kvibanteṣu pūrvapadasya dīrghaḥ. upānat, upānad. upānahau. upānatsu॥ kvinnantatvāt kutvena ghaḥ. uṣṇik, uṣṇig. uṣṇihau. uṣṇigbhyām॥ dyauḥ. divau. divaḥ. dyubhyām॥ gīḥ. girau. giraḥ॥ evaṃ pūḥ॥ catasraḥ. catasṛṇām॥ kā. ke. kāḥ. sarvāvat॥
Bālamanoramā1: nahivṛti. upānaditi. `ṇaha bandhane' `ṇo naḥ' sampadāditvātkarmaṇi kv Sū #1022 See More
nahivṛti. upānaditi. `ṇaha bandhane' `ṇo naḥ' sampadāditvātkarmaṇi kvip.
upanahrate ityupānat. pūrvapadasya dīrghaḥ. `naho dhaḥ'. nivartate iti nīvṛt. `vṛtu
vartane' kartari kvip, dīrghaḥ. pravarṣatīti prāvṛṭ. `vṛṣu secane'kvip.
dīrghaḥ. `naho dhaḥ'. nivartate iti nīvṛt. `vṛtu vartane' kartari kvip, dīrghaḥ.
pravarṣatīti prāvṛṭ. `vṛṣu secane' kvip. dīrghaḥ. marmāṇi vidhyatadīti
marmāvit. kvip. `grahijye'ti saṃprasāraṇam. upapadasamāsaḥ, subluk, nalopaḥ,
dīrghaḥ. nirocate ici nīruk, `ruca dīptau'kvip, dīrghaḥ. ṛti sahate iti ṛtīṣaṭ.
`ṣaha marṣaṇe'kvip. dīrghaḥ, `ho ḍhaḥ', `sātpadādyoḥ' iti ṣatvaniṣedhe prāpte
`pūrvapadā'diti ṣatvamiti haradattaḥ. suṣāmāditvādityapare. paritanotīti parītat. `tanu
vistāre' kvip, `gamaḥ kvau' ityatra gamādīnāmityupasaṅkhyānādanunāsikalopaḥ. tuk,
dīrghaḥ. atha paṭuruk, tigmarugityādau dīrghamāśaṅkyāha vibhāṣeti. paṭurugiti. paṭu
rocata iti vigrahaḥ. ubhayatra kartari kvip. pūrvapadayorgatikārakānyataratvā'bhāvānna
dīrghaḥ. vyavasthivibhāṣāśrayaṇe vyākhyānameva śaraṇam.
Bālamanoramā2: nahivṛtivṛṣibyadhirucisahitaniṣu kvau 1022, 6.3.115 nahivṛti. upānaditi. "ṇ See More
nahivṛtivṛṣibyadhirucisahitaniṣu kvau 1022, 6.3.115 nahivṛti. upānaditi. "ṇaha bandhane" "ṇo naḥ" sampadāditvātkarmaṇi kvip. upanahrate ityupānat. pūrvapadasya dīrghaḥ. "naho dhaḥ". nivartate iti nīvṛt. "vṛtu vartane" kartari kvip, dīrghaḥ. pravarṣatīti prāvṛṭ. "vṛṣu secane"kvip. dīrghaḥ. "naho dhaḥ". nivartate iti nīvṛt. "vṛtu vartane" kartari kvip, dīrghaḥ. pravarṣatīti prāvṛṭ. "vṛṣu secane" kvip. dīrghaḥ. marmāṇi vidhyatadīti marmāvit. kvip. "grahijye"ti saṃprasāraṇam. upapadasamāsaḥ, subluk, nalopaḥ, dīrghaḥ. nirocate ici nīruk, "ruca dīptau"kvip, dīrghaḥ. ṛti sahate iti ṛtīṣaṭ. "ṣaha marṣaṇe"kvip. dīrghaḥ, "ho ḍhaḥ", "sātpadādyoḥ" iti ṣatvaniṣedhe prāpte "pūrvapadā"diti ṣatvamiti haradattaḥ. suṣāmāditvādityapare. paritanotīti parītat. "tanu vistāre" kvip, "gamaḥ kvau" ityatra gamādīnāmityupasaṅkhyānādanunāsikalopaḥ. tuk, dīrghaḥ. atha paṭuruk, tigmarugityādau dīrghamāśaṅkyāha vibhāṣeti. paṭurugiti. paṭu rocata iti vigrahaḥ. ubhayatra kartari kvip. pūrvapadayorgatikārakānyataratvā'bhāvānna dīrghaḥ. vyavasthivibhāṣāśrayaṇe vyākhyānameva śaraṇam.
Tattvabodhinī1: nahivṛti. `ṇaha bandhane', `vṛtu vartane',`vṛṣu secane';, `vyadha Sū #862 See More
nahivṛti. `ṇaha bandhane', `vṛtu vartane',`vṛṣu secane', `vyadha tāḍane', `ruca
dīptau', `ṣaha marṣaṇe', `tanuvistāre'. kvibantoṣviti. `uttarapadeṣu'iti śeṣaḥ. tena
`divaseṣu ruk' ityādau nātiprasaṅgaḥ. upānaditi. saṃpadāditvātkarmaṇi kvip.
nivartate iti nivṛt. pravarṣati iti prāvṛṭ. marmāṇi vidhyati iti marmāvit.
vyadheḥ `grahijye'ti saṃprasāraṇam. nirocate iti nīruk. ṛtiṃ sahate ṛtīṣaṭ.
`pūrvapadā'diti ṣatvamiti haradattaḥ. `saheḥ pṛtanatībhyāṃ ce'tyatra `sahe'riti
yogavibhāgāccakārasyānuktasamuccayādvetyanye. suṣāmāderākṛtigaṇatvādityapare.
paritanoti iti parītat. `gamaḥ kvau'ityatra `gamādīnāmiti
vācya'mityukternalopaḥ.
Tattvabodhinī2: nahivṛtivṛṣibyadhirucisāhitaniṣu kvau 862, 6.3.115 nahivṛti. "ṇaha bandhane See More
nahivṛtivṛṣibyadhirucisāhitaniṣu kvau 862, 6.3.115 nahivṛti. "ṇaha bandhane", "vṛtu vartane","vṛṣu secane", "vyadha tāḍane", "ruca dīptau", "ṣaha marṣaṇe", "tanuvistāre". kvibantoṣviti. "uttarapadeṣu"iti śeṣaḥ. tena "divaseṣu ruk" ityādau nātiprasaṅgaḥ. upānaditi. saṃpadāditvātkarmaṇi kvip. nivartate iti nivṛt. pravarṣati iti prāvṛṭ. marmāṇi vidhyati iti marmāvit. vyadheḥ "grahijye"ti saṃprasāraṇam. nirocate iti nīruk. ṛtiṃ sahate ṛtīṣaṭ. "pūrvapadā"diti ṣatvamiti haradattaḥ. "saheḥ pṛtanatībhyāṃ ce"tyatra "sahe"riti yogavibhāgāccakārasyānuktasamuccayādvetyanye. suṣāmāderākṛtigaṇatvādityapare. paritanoti iti parītat. "gamaḥ kvau"ityatra "gamādīnāmiti vācya"mityukternalopaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents