Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ saṃkhyāvisāyapūrvasyāhnasyāhannanyatarasyāṃ ṅau
Individual Word Components: saṃkhyāvisāyapūrvasya ahnasya ahan anyatarasyām ṅau
Sūtra with anuvṛtti words: saṃkhyāvisāyapūrvasya ahnasya ahan anyatarasyām ṅau uttarapade (6.3.1)
Type of Rule: vidhi
Preceding adhikāra rule:6.3.1 (1alug uttarapade)

Description:

((ahan)) may optionally be substituted for ((ahna)), in the Locative singular, when a Numeral, or ((vi)) or ((sāya)) precedes it. Source: Aṣṭādhyāyī 2.0

The substitute morpheme áhan- optionally (anya-tará-syām) replaces [the final member of a compound 1] °-ahná- [before 1.1.66 the seventh sUP triplet 4.1.2] Ṅi, [when co-occurring after 1.1.67] a numeral (saṁ-khyā-°), ví-° and sāyá-° `evening'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.3.1


Commentaries:

Kāśikāvṛttī1: saṅkhyā vi sāya ityevaṃpūrvasya ahnaśabdasya sthāne ahanityayam ādeśo bhavatyany   See More

Kāśikāvṛttī2: saṅkhyāvisāyapūrvasya ahnasya ahannanyatarasyāṃ ṅau 6.3.110 saṅkhyā vi ya ity   See More

Nyāsa2: saṃkhyāvisāyapūrvasyāhnasyāhananyatarasyāṃ ṅau. , 6.3.109 "dvyorahnorbhavaḥ   See More

Bālamanoramā1: ṅau viśeṣamāha–saṅkhyāvisāya. saṅkhyā ca viśca sāyaśca saṅkhyāvisāyāḥ. te pūrve Sū #236   See More

Bālamanoramā2: saṅkhyāvisāyapūrvasyāhnasyā'hananyatarasyāṃ ṅo 236, 6.3.109 ṅau viśeṣaha--saṅk   See More

Tattvabodhinī1: ahnaḥ sāya iti. syaterghañi avasānavacanaḥ sāyaśabdaḥ, saṅyāvisāye�39;ti āp Sū #200   See More

Tattvabodhinī2: saṅkhyāvisāyapūrvasyāhnasyā'hananyatarasyāṃ ṅī 200, 6.3.109 ahnaḥ sāya iti. syat   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions