Kāśikāvṛttī1: saṅkhyā vi sāya ityevaṃpūrvasya ahnaśabdasya sthāne ahanityayam ādeśo
bhavatyany See More
saṅkhyā vi sāya ityevaṃpūrvasya ahnaśabdasya sthāne ahanityayam ādeśo
bhavatyanyatarasyāṃ ṅau parataḥ. dvayorahnor bhavaḥ dvyahnaḥ. tryahnaḥ. dvyahni,
dvyahani. tryahni, tryahani. dvyahne. tryahne. vyapagatamahaḥ vyahnaḥ.
vyahni, vyahani, vyahne. sāyamahnaḥ sāyāhnaḥ. sāyāhni, sāyāhani, sāyāhne.
ekadeśisamāsaḥ pūrvādibhyo 'nyasya api bhavati ityetadeva visāyapūrvasya ahnasya
grahaṇaṃ jñāpakam. tena madhyamahnaḥ madhyāhnaḥ ityapi bhavati. saṅkhyāvisāyapūrvasya iti
kim? pūrvāhṇe. aparāhṇe.
Kāśikāvṛttī2: saṅkhyāvisāyapūrvasya ahnasya ahannanyatarasyāṃ ṅau 6.3.110 saṅkhyā vi sāya ity See More
saṅkhyāvisāyapūrvasya ahnasya ahannanyatarasyāṃ ṅau 6.3.110 saṅkhyā vi sāya ityevaṃpūrvasya ahnaśabdasya sthāne ahanityayam ādeśo bhavatyanyatarasyāṃ ṅau parataḥ. dvayorahnor bhavaḥ dvyahnaḥ. tryahnaḥ. dvyahni, dvyahani. tryahni, tryahani. dvyahne. tryahne. vyapagatamahaḥ vyahnaḥ. vyahni, vyahani, vyahne. sāyamahnaḥ sāyāhnaḥ. sāyāhni, sāyāhani, sāyāhne. ekadeśisamāsaḥ pūrvādibhyo 'nyasya api bhavati ityetadeva visāyapūrvasya ahnasya grahaṇaṃ jñāpakam. tena madhyamahnaḥ madhyāhnaḥ ityapi bhavati. saṅkhyāvisāyapūrvasya iti kim? pūrvāhṇe. aparāhṇe.
Nyāsa2: saṃkhyāvisāyapūrvasyāhnasyāhananyatarasyāṃ ṅau. , 6.3.109 "dvyorahnorbhavaḥ See More
saṃkhyāvisāyapūrvasyāhnasyāhananyatarasyāṃ ṅau. , 6.3.109 "dvyorahnorbhavaḥ" iti. bhavārthavivakṣāyāṃ "taddhitārtha" 2.1.50 iti samāsaḥ, tataḥ "kālāṭṭhañ()" 4.3.11 iti ṭhañ(), tasya "dvigorlṛganapatye" 4.1.88 iti luk(), "rājāhaḥsakhibhyaṣṭac()" (5.4.91) iti ṭac? samāsāntaḥ, "ahno'hna etebyaḥ" 5.4.88 ityahnādeśaḥ. "dra()hni" iti. vibhāṣā ṅiśyoḥ" 6.4.136 ityakāralopaḥ pākṣikaḥ. "dvyahnaḥ" iti. "ād? guṇaḥ" 6.1.84. "vyahnaḥ" iti prādisamāsaḥ. śeṣaṃ pūrvavat(). "sāyāhnaḥ" iti. ekadeśisamāso'yam(). tatredaṃ codyamāśaṅkyate--nanu ca "pūrvāparādharottaram()" 2.2.1 ityādinā samāso vihitaḥ, na ca sāyaṃśabdastatra paṭha()te, tatkathamiha sāyaṃśabdasāyahaḥśabdena samāsaḥ sambhavatīti? etannirākarttumāha--"ekadeśisamāsaḥ pūrvādibhyo'nyasyāpi" ityādi. tatpuruṣasamāse "ahno'hna etebhyaḥ" 5.4.88 ityanenāhnādeśo vidhīyate, "etebhyaḥ" ityanena ca "tatpuruṣasyāṅguleḥ saṃkhyāvyayādeḥ? 5.4.86 iti, tathā "ahaḥsarvaikadeśasaṃkhyātapuṇyācca rātreḥ" 5.4.87 iti prakrāntāḥ saṃkhyāvyayādayaḥ pratyavamṛśyante. tatra yadi pūrvādaya evaikadeśinā samasyeran(), tadā na sāyaṃśabdaḥ "etebhyaḥ" ityanena pratyavamṛśyeta; tasya saṃkhyādiṣvaparipaṭhitatvāt(). tataśca sāyaṃśabdāt? parasyāhyādeśo na syāt(). evañca sāyampūrvasyāhnaśabdasyābhāvāt? tasyeha grahaṇaṃ na kriyeta, kṛtañca, tasmādetadeva sāyampūrvasyāhnaśabdasya grahaṇaṃ jñāpayati--pūrvādibhyo'nyasyāpyekadeśisamāso bhavatīti. tena "madhyamahno madhyāhnaḥ" iti siddhaṃ bhavati. "pūrvāhṇe" iti. "ahno'dantāt()" 8.4.7 iti ṇatvam(). "saṃkhyāvisāyebhyaḥ" ityeva vaktavye pūrvaśabdasyādhikasya grahaṇaṃ tadadhikakāryavadhānasūcanārtham(). tena sāyāhna ityatra makāralopaḥ siddho bhavati॥
Bālamanoramā1: ṅau viśeṣamāha–saṅkhyāvisāya. saṅkhyā ca viśca sāyaśca saṅkhyāvisāyāḥ. te pūrve Sū #236 See More
ṅau viśeṣamāha–saṅkhyāvisāya. saṅkhyā ca viśca sāyaśca saṅkhyāvisāyāḥ. te pūrve
yasmāditi vigraha ityabhipretyāha–saṅkhyetyādinā. saṅkhyāpūrvamudāharati–
dvyahni dvyahanīti. allope tadabhāve ca rūpam. vdyahne iti. ahannādeśā'bhāve
rūpam. evaṃ vipūrvamudāharati-vigatamiti. `prādayo gatādyarthe prathamaye'ti samāsaḥ.
pūrvavadahnādeśaḥ. sāyapūrvamudāharati-ahaḥ sāya ityādinā. ata eva jñāpakādekadeśisamāsaḥ.
vi\ufffdāpā iti. ābantatvā'bhāvānna sulopaḥ. etadarthameva halṅyādisūtre satyapi
dīrghagrahaṇe ābgrahaṇamiti bhāvaḥ. vi\ufffdāṃ pāti=rakṣatītyarthe `āto'nupasarge kaḥ'
iti prāpte vā'sarūpanyāyena `āto maninkvanibvanipaśce'ti cakārādvic. yadyapi
tatra `vidupeśchandasī'tyataśchandasītyanuvartate tathāpi vede'nena kvic, loke tu
`anyebhyo'pi dṛśyate' iti vic. anye tu `kvipce'ti sūtreṇa kvipamāhuḥ.
`ghumāsthe'tīttvaṃ tu na, `vakāre īttvapratiṣedhaḥ' iti vārtikāt. kvanipi
`pāvāna' ityetadarthaṃ tasyāvaśyakatvāt. kvipastvādantebhyo
bhāṣyānuktakvibbhyo'nabhidhānameveti śabdenduśekhare spaṣṭam. ata eva bhāṣye
`pāvāna'itytara vanipā rūpasiddhimāśritya `īttvamavakārādāviti vaktavya'miti
vārtikaṃ pratyākhyātam. tataśca `vi\ufffdāpāḥ' ityatra vijeva. vi\ufffdāpā-au iti
sthite `prathamayoḥ pūrvasavarṇaḥ' iti prāpte-.
Bālamanoramā2: saṅkhyāvisāyapūrvasyāhnasyā'hananyatarasyāṃ ṅo 236, 6.3.109 ṅau viśeṣamāha--saṅk See More
saṅkhyāvisāyapūrvasyāhnasyā'hananyatarasyāṃ ṅo 236, 6.3.109 ṅau viśeṣamāha--saṅkhyāvisāya. saṅkhyā ca viśca sāyaśca saṅkhyāvisāyāḥ. te pūrve yasmāditi vigraha ityabhipretyāha--saṅkhyetyādinā. saṅkhyāpūrvamudāharati--dvyahni dvyahanīti. allope tadabhāve ca rūpam. vdyahne iti. ahannādeśā'bhāve rūpam. evaṃ vipūrvamudāharati-vigatamiti. "prādayo gatādyarthe prathamaye"ti samāsaḥ. pūrvavadahnādeśaḥ. sāyapūrvamudāharati-ahaḥ sāya ityādinā. ata eva jñāpakādekadeśisamāsaḥ. vi()āpā iti. ābantatvā'bhāvānna sulopaḥ. etadarthameva halṅyādisūtre satyapi dīrghagrahaṇe ābgrahaṇamiti bhāvaḥ. vi()āṃ pāti=rakṣatītyarthe "āto'nupasarge kaḥ" iti prāpte vā'sarūpanyāyena "āto maninkvanibvanipaśce"ti cakārādvic. yadyapi tatra "vidupeśchandasī"tyataśchandasītyanuvartate tathāpi vede'nena kvic, loke tu "anyebhyo'pi dṛśyate" iti vic. anye tu "kvipce"ti sūtreṇa kvipamāhuḥ. "ghumāsthe"tīttvaṃ tu na, "vakāre īttvapratiṣedhaḥ" iti vārtikāt. kvanipi "pāvāna" ityetadarthaṃ tasyāvaśyakatvāt. kvipastvādantebhyo bhāṣyānuktakvibbhyo'nabhidhānameveti śabdenduśekhare spaṣṭam. ata eva bhāṣye "pāvāna"itytara vanipā rūpasiddhimāśritya "īttvamavakārādāviti vaktavya"miti vārtikaṃ pratyākhyātam. tataśca "vi()āpāḥ" ityatra vijeva. vi()āpā-au iti sthite "prathamayoḥ pūrvasavarṇaḥ" iti prāpte-.
Tattvabodhinī1: ahnaḥ sāya iti. syaterghañi avasānavacanaḥ sāyaśabdaḥ, saṅyāvisāye39;ti
jñāp Sū #200 See More
ahnaḥ sāya iti. syaterghañi avasānavacanaḥ sāyaśabdaḥ, saṅyāvisāye'ti
jñāpakādekadeśisamāsaḥ. ityadantāḥ. vi\ufffdāpā iti. vi\ufffdāṃ pāti rakṣatīti
vigrahe `pā rakṣaṇe' ityasmāt `āto'nupasarge' iti kaṃ bādhitvā
`ātomaninkvanibvanipaśce'ti cakārādvijiti vyākhyātāraḥ. iha cchandasi `āto manin-
-' iti vic. loke tu `anyebhyo'pi dṛśyate' ityaneneti vivekaḥ.
Tattvabodhinī2: saṅkhyāvisāyapūrvasyāhnasyā'hananyatarasyāṃ ṅī 200, 6.3.109 ahnaḥ sāya iti. syat See More
saṅkhyāvisāyapūrvasyāhnasyā'hananyatarasyāṃ ṅī 200, 6.3.109 ahnaḥ sāya iti. syaterghañi avasānavacanaḥ sāyaśabdaḥ, saṅyāvisāye"ti jñāpakādekadeśisamāsaḥ. ityadantāḥ. vi()āpā iti. vi()āṃ pāti rakṣatīti vigrahe "pā rakṣaṇe" ityasmāt "āto'nupasarge" iti kaṃ bādhitvā "ātomaninkvanibvanipaśce"ti cakārādvijiti vyākhyātāraḥ. iha cchandasi "āto manin--" iti vic. loke tu "anyebhyo'pi dṛśyate" ityaneneti vivekaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents