Kāśikāvṛttī1: madhyāduttarasyāḥ saptamyāḥ gurāvuttarapade 'lug bhavati. madhyeguruḥ. antāceti
See More
madhyāduttarasyāḥ saptamyāḥ gurāvuttarapade 'lug bhavati. madhyeguruḥ. antāceti
vaktavyam. anteguruḥ. saptamī iti yogavibhāgāt samāsaḥ.
Kāśikāvṛttī2: madhyād gurau 6.3.11 madhyāduttarasyāḥ saptamyāḥ gurāvuttarapade 'lug bhavati. See More
madhyād gurau 6.3.11 madhyāduttarasyāḥ saptamyāḥ gurāvuttarapade 'lug bhavati. madhyeguruḥ. antāceti vaktavyam. anteguruḥ. saptamī iti yogavibhāgāt samāsaḥ.
Nyāsa2: madhyādra gurau. , 6.3.10 "antācceti vaktavyam()" iti. antaśabdāccotta See More
madhyādra gurau. , 6.3.10 "antācceti vaktavyam()" iti. antaśabdāccottarasyāḥ saptamyā alugbhavatītyetadartharūpaṃ vyākhyeyamityarthaḥ. tatredaṃ vyākhyānam()--pūrvayogāccakāro'nuvatrtate, sa cānuktasamuccārthaḥ. tenāntaśabdādapyuttarasyāḥ saptamyā alugbhavatīti॥
Bālamanoramā1: madhyādgurau. guruśabde pare madhyaśabdātsaptamyā aluk syādityarthaḥ.
asaṃjñārt Sū #954 See More
madhyādgurau. guruśabde pare madhyaśabdātsaptamyā aluk syādityarthaḥ.
asaṃjñārthamidam. \r\nantācceti. saptamyā aluksyādgurau pare ityarthaḥ.
Bālamanoramā2: madhyādgurau 954, 6.3.10 madhyādgurau. guruśabde pare madhyaśabdātsaptamyā aluk See More
madhyādgurau 954, 6.3.10 madhyādgurau. guruśabde pare madhyaśabdātsaptamyā aluk syādityarthaḥ. asaṃjñārthamidam. antācceti. saptamyā aluksyādgurau pare ityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents