Kāśikāvṛttī1: pathiśabde uttarapade chandasi viṣaye koḥ kavam kā ityetāvādeśau bhavato vibhāṣā See More
pathiśabde uttarapade chandasi viṣaye koḥ kavam kā ityetāvādeśau bhavato vibhāṣā. kavapathaḥ,
kāpathaḥ, kupathaḥ.
Kāśikāvṛttī2: pathi ca cchandasi 6.3.108 pathiśabde uttarapade chandasi viṣaye koḥ kavam kā i See More
pathi ca cchandasi 6.3.108 pathiśabde uttarapade chandasi viṣaye koḥ kavam kā ityetāvādeśau bhavato vibhāṣā. kavapathaḥ, kāpathaḥ, kupathaḥ.
Nyāsa2: pathi ca cchandasi. , 6.3.107
Bālamanoramā1: ityakāralope pra c as iti sthite–cau. ancudhātorukārāntasya luptanakārā'kārasya
See More
ityakāralope pra c as iti sthite–cau. ancudhātorukārāntasya luptanakārā'kārasya
cāviti saptamyantam. `ḍhralope' ityataḥ `pūrvasya dīrgho'ṇaḥ' ityanuvartate. tadāha–
lupteti. prāca iti. yadyapi `acaḥ' ityallopasya `cau' iti dīrghasya cā'bhāve'pi
savarṇadīrgheṇa `prāca' iti sidhyati, tathāpi `pratīcaḥ' ityādyarthaṃ sūtram.
prāgbhyāmiti. prāc-bhyām iti sthite `coḥ kuḥ' iti kutvaṃ,
`kvinpratyayasya kuḥ' iti kutvasyā'siddhatvāt. ityādīti. prāgbhiḥ. prāce.
prācaḥ 2. prācoḥ 2. prākṣu. pratyaṅṅiti. pratipūrvādañceḥ kvin, yaṇ,
`aniditām' iti nalopaḥ, subutpattiḥ. `ugidacā'miti num, halṅyādinā sulopaḥ,
cakārasya saṃyogāntalopaḥ, numo nakārasya `kvinpratyayasye'ti kutvena ṅakāra iti
bhāvaḥ. pratyañcāviti. pratyac-au iti sthite `ugidacā'miti numi tannakārasya
anusvāre tasya parasavarṇo ñakāra iti bhāvaḥ. evaṃ pratyañcaḥ. pratyañcam,
pratyañcau.
`aniditā'miti nalope pratyac ityasmācchasi asarvanāmasthānatvāt `ugidacā'miti
numabhāve `acaḥ' ityakāralope `cau' iti dīrgho na bhavati, pūrvasyā'ṇobhāvāt, tataśca
praty?ca iti syādityata āha–aca iti lopasyetyādi. `acaḥ' iti lopena
yaṇnimittasyā'kārasya vināśonmukhatvādiha yaṇna bhavati. tataśca prati ac as iti
sthite `acaḥ' ityakāralope sati `cau' iti ikārasya dīrghe `pratīca' iti rūpāṃ
nirbādham. etadarthameva `acaḥ' iti `cau' iti cārabdham. `prācaḥ paśye'tyatra
allopadīrghayorabhāve'pi savarṇadīrgheṇaiva rūpasiddheḥ. bhāṣye tu `cau'
ityārambhasāmathryādevātra yaṇ neti samāhitam. na ca `prācaḥ paśye'tyādau
sāvakāśatvamiti vācyaṃ, savarṇadīrgheṇaiva nirvāhāt. `vārṇādāṅgaṃ balīyaḥ' iti
paribhāṣayā `acaḥ' ityallope sati savarṇadīrghā'siddherityanyatra vistaraḥ. ads
añc iti sthite iti. kvini upapadasamāse subluki ca sati adas añc iti sthite
`aniditām' iti nalope kṛte adas ac iti sthite satītyarthaḥ.
Bālamanoramā2: cau , 6.3.107 ityakāralope pra c as iti sthite--cau. ancudhātorukārāntasya lupta See More
cau , 6.3.107 ityakāralope pra c as iti sthite--cau. ancudhātorukārāntasya luptanakārā'kārasya cāviti saptamyantam. "ḍhralope" ityataḥ "pūrvasya dīrgho'ṇaḥ" ityanuvartate. tadāha--lupteti. prāca iti. yadyapi "acaḥ" ityallopasya "cau" iti dīrghasya cā'bhāve'pi savarṇadīrgheṇa "prāca" iti sidhyati, tathāpi "pratīcaḥ" ityādyarthaṃ sūtram. prāgbhyāmiti. prāc-bhyām iti sthite "coḥ kuḥ" iti kutvaṃ, "kvinpratyayasya kuḥ" iti kutvasyā'siddhatvāt. ityādīti. prāgbhiḥ. prāce. prācaḥ 2. prācoḥ 2. prākṣu. pratyaṅṅiti. pratipūrvādañceḥ kvin, yaṇ, "aniditām" iti nalopaḥ, subutpattiḥ. "ugidacā"miti num, halṅyādinā sulopaḥ, cakārasya saṃyogāntalopaḥ, numo nakārasya "kvinpratyayasye"ti kutvena ṅakāra iti bhāvaḥ. pratyañcāviti. pratyac-au iti sthite "ugidacā"miti numi tannakārasya anusvāre tasya parasavarṇo ñakāra iti bhāvaḥ. evaṃ pratyañcaḥ. pratyañcam, pratyañcau.nanu prati-anc iti sthite antaraṅgatvādyaṇi kṛte "aniditā"miti nalope pratyac ityasmācchasi asarvanāmasthānatvāt "ugidacā"miti numabhāve "acaḥ" ityakāralope "cau" iti dīrgho na bhavati, pūrvasyā'ṇobhāvāt, tataśca praty()ca iti syādityata āha--aca iti lopasyetyādi. "acaḥ" iti lopena yaṇnimittasyā'kārasya vināśonmukhatvādiha yaṇna bhavati. tataśca prati ac as iti sthite "acaḥ" ityakāralope sati "cau" iti ikārasya dīrghe "pratīca" iti rūpāṃ nirbādham. etadarthameva "acaḥ" iti "cau" iti cārabdham. "prācaḥ paśye"tyatra allopadīrghayorabhāve'pi savarṇadīrgheṇaiva rūpasiddheḥ. bhāṣye tu "cau" ityārambhasāmathryādevātra yaṇ neti samāhitam. na ca "prācaḥ paśye"tyādau sāvakāśatvamiti vācyaṃ, savarṇadīrgheṇaiva nirvāhāt. "vārṇādāṅgaṃ balīyaḥ" iti paribhāṣayā "acaḥ" ityallope sati savarṇadīrghā'siddherityanyatra vistaraḥ. ads añc iti sthite iti. kvini upapadasamāse subluki ca sati adas añc iti sthite "aniditām" iti nalope kṛte adas ac iti sthite satītyarthaḥ.
Tattvabodhinī1: cau. `cajoḥ'iti nirdeśāccavargagrahaṇaṃ na bhavatītyāha—luptākāranakāreñca Sū #369 See More
cau. `cajoḥ'iti nirdeśāccavargagrahaṇaṃ na bhavatītyāha—luptākāranakāreñcatāviti.
atrā'kāralopena nakāralopasyākṣiptatvāttatkathanaṃ vyarthameva, kiṃtu
luptā'kāre'ñcātāvityeva suvacamityāhuḥ. `ḍhralope'iti sūtrādaṇo dīrgha ityasya
cānuvartamādāha–aṇo dīrghaḥ syāditi. prācaḥ. prāceti.
`pratīcaḥ'ityādyarthamavaśyaṃsvīkārye'tolope kṛte'nena dīrgho vidhīyata iti bhāvaḥ.
prāgbhyāmiti. `coḥ kuḥ'iti kutvaṃ, na tu `kvinpratyayasye'tyanena,
tasyā'siddhātvāt.
Tattvabodhinī2: cau 369, 6.3.107 cau. "cajoḥ"iti nirdeśāccavargagrahaṇaṃ na bhavatītyā See More
cau 369, 6.3.107 cau. "cajoḥ"iti nirdeśāccavargagrahaṇaṃ na bhavatītyāha---luptākāranakāreñcatāviti. atrā'kāralopena nakāralopasyākṣiptatvāttatkathanaṃ vyarthameva, kiṃtu luptā'kāre'ñcātāvityeva suvacamityāhuḥ. "ḍhralope"iti sūtrādaṇo dīrgha ityasya cānuvartamādāha--aṇo dīrghaḥ syāditi. prācaḥ. prāceti. "pratīcaḥ"ityādyarthamavaśyaṃsvīkārye'tolope kṛte'nena dīrgho vidhīyata iti bhāvaḥ. prāgbhyāmiti. "coḥ kuḥ"iti kutvaṃ, na tu "kvinpratyayasye"tyanena, tasyā'siddhātvāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents