Kāśikāvṛttī1: uṣṇaśabde uttarapade koḥ kavam ityayam ādeśo bhavati, kā ca vibhāṣā. kavoṣṇam, k See More
uṣṇaśabde uttarapade koḥ kavam ityayam ādeśo bhavati, kā ca vibhāṣā. kavoṣṇam, koṣṇam,
kaduṣṇam.
Kāśikāvṛttī2: kavañcoṣṇe 6.3.107 uṣṇaśabde uttarapade koḥ kavam ityayam ādeśo bhavati, kā ca See More
kavañcoṣṇe 6.3.107 uṣṇaśabde uttarapade koḥ kavam ityayam ādeśo bhavati, kā ca vibhāṣā. kavoṣṇam, koṣṇam, kaduṣṇam.
Nyāsa2: kavañcoṣṇe. , 6.3.106
Bālamanoramā1: kavaṃ coṣṇe. kavaṃ kā ca veti. vibhāṣetyanuvṛtteriti bhāvaḥ. ubhayā'bhāve kadād Sū #1018 See More
kavaṃ coṣṇe. kavaṃ kā ca veti. vibhāṣetyanuvṛtteriti bhāvaḥ. ubhayā'bhāve kadādeśaḥ.
tathā ca rūpatrayam. tadāha–koṣṇaṃ kavoṣṇaṃ kaduṣṇamiti.
Bālamanoramā2: kavaṃ coṣṇe 1018, 6.3.106 kavaṃ coṣṇe. kavaṃ kā ca veti. vibhāṣetyanuvṛtteriti b See More
kavaṃ coṣṇe 1018, 6.3.106 kavaṃ coṣṇe. kavaṃ kā ca veti. vibhāṣetyanuvṛtteriti bhāvaḥ. ubhayā'bhāve kadādeśaḥ. tathā ca rūpatrayam. tadāha--koṣṇaṃ kavoṣṇaṃ kaduṣṇamiti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents