Kāśikāvṛttī1: dṛṇaśabde uttarapade jātāvabhidheyāyāṃ koḥ katityādeśo bhavati. kattṛṇā nāma jāt See More
dṛṇaśabde uttarapade jātāvabhidheyāyāṃ koḥ katityādeśo bhavati. kattṛṇā nāma jātiḥ. jātau
iti kim? kutsitāni tṛṇāni kutṛṇāni.
Kāśikāvṛttī2: dṛṇe ca jātau 6.3.103 dṛṇaśabde uttarapade jātāvabhidheyāyāṃ koḥ katityādeśo bh See More
dṛṇe ca jātau 6.3.103 dṛṇaśabde uttarapade jātāvabhidheyāyāṃ koḥ katityādeśo bhavati. kattṛṇā nāma jātiḥ. jātau iti kim? kutsitāni tṛṇāni kutṛṇāni.
Nyāsa2: tṛṇe ca jātau. , 6.3.102
Bālamanoramā1: tṛṇe ca jātau. tṛṇaśabde koḥ katsyājjātau vācyāyām. kattṛṇamiti.
tṛṇajātiviśeṣo Sū #1014 See More
tṛṇe ca jātau. tṛṇaśabde koḥ katsyājjātau vācyāyām. kattṛṇamiti.
tṛṇajātiviśeṣo'yam. `astrī kuśaṃ kutho darbhaḥ pavitramathaḥ kattṛṇa'mityamaraḥ.
Bālamanoramā2: tṛṇe ca jātau 1014, 6.3.102 tṛṇe ca jātau. tṛṇaśabde koḥ katsyājjātau vācyāyām. See More
tṛṇe ca jātau 1014, 6.3.102 tṛṇe ca jātau. tṛṇaśabde koḥ katsyājjātau vācyāyām. kattṛṇamiti. tṛṇajātiviśeṣo'yam. "astrī kuśaṃ kutho darbhaḥ pavitramathaḥ kattṛṇa"mityamaraḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents